समाचारं

हुवावे जू ज़िजुन् : परिचयस्य लक्ष्यं कारकम्पनयः सन्ति, न तु वित्तीयनिवेशकाः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ सितम्बर् दिनाङ्के ज्ञापितं यत् सिना हम्मिङ्गबर्ड् इत्यस्य मते हुवावे इत्यस्य परिवर्तनशीलः अध्यक्षः जू ज़िजुन् इत्यस्मै साक्षात्कारे “कम्पनीषु निवेशस्य यिनवाङ्गस्य मानकानां” विषये पृष्टः

अस्मिन् विषये जू ज़िजुन् अवदत् यत् – “येषु कारकम्पनीषु यिनवाङ्ग-उत्पादानाम् समाधानस्य च उपयोगः कृतः, तेषां प्राथमिकता अवश्यमेव दातव्या ।यिनवाङ्गस्य परिचयस्य लक्ष्यं कारकम्पनयः एव सन्ति, न तु वित्तीयनिवेशकाः ।. यिनवाङ्गेन प्रवर्तिताः निवेशकाः सामरिकनिवेशकाः भवितुमर्हन्ति, निवेशकाः यिनवाङ्गः च निकटतया एकीकृतौ स्तः ।जोखिमानां साझेदारी लाभस्य च साझेदारी।

आईटी हाउस् इत्यनेन ज्ञापितं यत् अगस्तमासस्य २५ दिनाङ्के साइरसः घोषितवान् यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी साइरस ऑटोमोबाइलः हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड् इत्यस्य १०% इक्विटीं नकदं दत्त्वा क्रेतुं योजनां करोतिव्यवहारस्य मूल्यं ११.५ अरब युआन् अस्ति. अतः पूर्वं चङ्गन् आटोमोबाइलस्य सहायककम्पनी अविटा टेक्नोलॉजी इत्यनेन २० अगस्तदिनाङ्के प्रातःकाले चोङ्गकिङ्ग्-नगरे हुवावे इत्यनेन सह "इक्विटी ट्रांसफर एग्रीमेण्ट्" इति हस्ताक्षरं कृतम्, यत्र अविटा टेक्नोलॉजी हुवावे इत्यस्य धारितस्य इक्विटी इत्यस्य १०% भागं क्रीतुम् इति नियमः कृतःव्यवहारस्य राशिः अपि ११.५ अब्ज आरएमबी अस्ति

अस्मिन् वर्षे सितम्बरमासस्य आरम्भे प्रासंगिकाः हुवावे-कर्मचारिणः शङ्घाई-सिक्योरिटीज-न्यूज-पत्रिकायाः ​​समक्षं प्रकटितवन्तः यत् यिनवाङ्ग-कम्पनी अल्पकालीनरूपेण हुवावे-द्वारा नियन्त्रिता भविष्यति तथापि यिनवाङ्ग-संस्थायाः निवेश-सहकार्यं सर्वेषां कार-कम्पनीनां कृते उद्घाटितम् अस्तिहुवावे तथा बीएआईसी ब्लू वैली, जेएसी ऑटोमोबाइल इत्यादीनां कारकम्पनीनां भागिनानां मध्ये प्रासंगिकसहकार्यं सम्प्रति वार्तायां वर्तते

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य आधिकारिकरूपेण स्थापना १६ जनवरी दिनाङ्के अभवत् । कम्पनीयाः व्यावसायिकव्याप्तेः मध्ये बुद्धिमान् वाहनसाधननिर्माणं, वाहनभागानाम् अनुसन्धानं विकासं च, कृत्रिमबुद्धि उद्योगस्य अनुप्रयोगप्रणालीएकीकरणसेवाः, कृत्रिमबुद्धिः मूलभूतसॉफ्टवेयरविकासः, कृत्रिमबुद्धिसिद्धान्तः तथा एल्गोरिदमसॉफ्टवेयरविकासः, संचारसाधननिर्माणं, आँकडाप्रक्रियाकरणं भण्डारणसमर्थनसेवाः, तथा च... सूचना परामर्श सेवा आदि।कम्पनीयाः पञ्जीकृतपतेः हुवावे मुख्यालयस्य कार्यालयभवने स्थितम् अस्ति