समाचारं

नवीन ऊर्जा वाहनभागाः अन्धरूपेण विशालतां न अन्वेष्टव्याः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : नवीन ऊर्जा वाहनभागाः अन्धरूपेण विशालतां न अन्वेष्टव्याः
चीन-सङ्घस्य वाहननिर्मातृसङ्घस्य नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु मम देशस्य नूतन ऊर्जावाहनस्य उत्पादनं विक्रयं च ७० लक्षं यूनिट् अतिक्रान्तम्, वर्षे वर्षे प्रायः ३०% वृद्धिः, नूतन ऊर्जावाहनं च कुलनवीनकारविक्रयस्य ३७.५% भागः विक्रयः अभवत् । तेषु प्लग-इन्-संकर-विद्युत्-वाहनानां उत्पादनस्य विक्रयस्य च वृद्धि-दराः क्रमशः ७९.३%, ८४.२% च यावत् अधिकाः आसन्, येन समग्ररूपेण नवीन-ऊर्जा-वाहनानां वृद्धिं चालयन् महत्त्वपूर्णं बलं जातम् परन्तु तीव्र औद्योगिकविकासप्रक्रियायां अन्धरूपेण बृहत्तराणि उत्पादानाम् अन्वेषणस्य घटना अभवत्, या सतर्कतां जनयितुं अर्हति
बृहत् बैटरी। अधुना बहवः कारकम्पनयः शुद्धविद्युत्माडलं प्रक्षेपयन्ति ये प्रायः ७०० किलोमीटर् अधिकं, ८०० किलोमीटर् अधिकं, अथवा १,००० किलोमीटर् अपि अधिकं वाहनचालनपरिधिं दापयन्ति इति प्रश्नः यदि प्रौद्योगिकीप्रगतेः कारणेन बैटरी ऊर्जाघनत्वस्य वृद्धिः न स्यात् तर्हि उच्चचालनपरिधिं प्राप्तुं केवलं बहुविधबैटरीस्थापनेन न केवलं वाहनस्य भारः वर्धते, अपितु ऊर्जायाः उपभोगः अपि वर्धते, यत् उद्योगस्य मूल अभिप्रायस्य विरुद्धं गच्छति विकासः। अपि च अधिकानि बैटरी-स्थापनेन वाहन-उत्पादनस्य व्ययः अपि वर्धते । व्ययस्य एतत् भागं रक्षितुं उपभोक्तृणां लाभाय च श्रेयस्करम्, यत् सम्बन्धितमाडलस्य विक्रयवृद्धिं अधिकतया प्रवर्धयितुं शक्नोति।
ज्ञातव्यं यत् नूतनानां ऊर्जावाहनानां संख्यायाः वृद्ध्या सह मम देशस्य चार्जिंग-स्वैपिंग-अन्तर्निर्मित-संरचना राष्ट्रिय-नीतीनां, सामाजिक-पूञ्जी-निवेशस्य च मार्गदर्शनेन अधिकाधिकं पूर्णा भवति |. नवीन ऊर्जावाहनानां प्रचारकालस्य तुलने उपभोक्तृणां वर्तमानचिन्ता "ड्राइविंग रेन्ज" विषये पूर्वमेव "ऊर्जा पुनः पूरयितुं असुविधाजनकम्" इति चिन्तारूपेण परिणता अस्ति अतः कारकम्पनीभिः चालनपरिधिं वर्धयितुं बैटरीषु अन्धरूपेण स्तम्भयितुं आवश्यकता नास्ति, परन्तु वाहनप्रौद्योगिक्यां उच्चगुणवत्तायुक्तसुधारेषु ध्यानं दातव्यम् अन्ततः, शक्ति-बैटरी-प्रौद्योगिक्यां क्रान्तिकारी-सफलतां कर्तुं पूर्वं, एतत् "भार-वाहकं अग्रे" न केवलं कार-कम्पनीभ्यः अधिकं व्यय-भारं ​​आनयिष्यति, अपितु उपभोक्तृणां क्रयणस्य, वाहनचालनस्य च अनुभवं प्रत्यक्षतया प्रभावितं करिष्यति |.
बृहत् ईंधनस्य टङ्की। पेट्रोलेन वा विद्युत् वा चालयितुं शक्यन्ते इति तथ्यस्य कारणतः, केषुचित् नगरेषु असीमितवाहनचालनप्रतिबन्धैः, प्राधान्यक्रयकरनीतिभिः च मिलित्वा, विस्तारितपरिधिवाहनसहिताः प्लग-इन् संकरविद्युत्वाहनानि अन्तिमेषु वर्षेषु उपभोक्तृषु लोकप्रियाः अभवन् तथा तेषां विक्रयवृद्धिदरः शुद्धविद्युत्वाहनानां अपेक्षया दूरम् अतिक्रमति। समस्या अस्ति यत् एते काराः, ये २००० किलोमीटर् अधिकं "व्यापकं चालनपरिधिः" इति दावान् कुर्वन्ति, ते लघु बैटरीषु न, अपितु बृहत् ईंधनस्य टङ्केषु अवलम्बन्ते अस्मिन् वर्षे मेमासे एकेन कारकम्पनीयाः नूतनं उत्पादं प्रक्षेपणानन्तरं उद्योगे केचन जनाः तस्य विषये प्रश्नं कृतवन्तः यत्, "वयं प्रतिदिनं इन्धनवाहनानां प्रतिबन्धस्य आह्वानं कुर्मः, परन्तु अन्ते वयं प्लग्-इन् कारं निर्मितवन्तः यत्र ए इन्धनवाहनात् बृहत्तरं इन्धनटङ्की” इति ।
विश्लेषणात्मकरूपेण, विस्तारित-परिधि-वाहनानां सहितं प्लग-इन्-संकर-वाहनानां कृते "व्यापक-वाहन-माइलेज" अन्धरूपेण अनुसरणं कर्तुं बहु अर्थः नास्ति, विशेषतः ईंधन-टङ्क-क्षमतायाः विस्तारं कृत्वा सम्प्रति देशे १२०,००० तः अधिकाः गैसस्थानकानि सन्ति, तथा च सामान्यमार्गखण्डेषु राजमार्गेषु च गैसस्थानकानाम् अधिकतमं दूरं ६० तः ७० किलोमीटर् अधिकं नास्ति यातायातस्य मात्रा, गैस-स्थानकानां मध्ये दूरं १०० किलोमीटर्-अन्तर्गतं भवति तत्र बहुविध-गैस-स्थानकानि भविष्यन्ति । पारम्परिकाः इन्धनवाहनानि अन्धरूपेण चालनक्षेत्रं न अनुसृत्य गच्छन्ति इति कारणस्य बृहत् भागः अस्ति यत् सर्वत्र गैसस्थानकानि सन्ति ।
यद्यपि बृहत्क्षमतायुक्तानां ईंधनटङ्कानां वाहननिर्माणव्ययस्य अल्पः प्रभावः भवति तथापि विस्तारितानां वाहनानां सहितं प्लग-इन्-संकरवाहनानि अद्यापि दीर्घदूरवाहनार्थं ईंधनस्य उपरि अधिकं अवलम्बन्ते, यत् हरितपर्यावरणसंरक्षणस्य अवधारणायाः अनुरूपं नास्ति प्रबन्धनविभागेन विस्तारितानां वाहनानां सहितं प्लग-इन्-संकरवाहनानां नूतन-ऊर्जा-वाहनानां वर्गीकरणं कृत्वा गभीर-गैसोलीन-विद्युत्-संकर-वाहनानां बहिष्कारस्य कारणं अस्ति यत् ते अधिकविद्युत्, अधिक-हरित-विद्युत्, न्यून-इन्धनस्य च उपयोगं प्रोत्साहयन्ति यदि वयं वदामः यत् एकमात्रं साधारणं यात्रीकारं येषां अतिदीर्घवाहनपरिधिस्य आवश्यकता भवति, ते अधिकतया ऑफ-रोड्-वाहनानि सन्ति, तर्हि वास्तवतः मुख्यधारा-परिवार-कार-एसयूवी-एमपीवी-इत्येतयोः बृहत्-इन्धन-टङ्कयोः उपयोगस्य आवश्यकता नास्ति |.
बृहत् पटलः। अहं न जानामि कदा आरभ्य, वाहन-उद्योगे एकः विशालः पटलः विस्फोटितः अस्ति । घरेलुकाराः, संयुक्त उद्यमकाराः, विलासिताकाराः अपि सर्वेषां कारमध्ये बृहत्पटलाः निर्मिताः सन्ति । केचन मॉडल् एतावन्तः अतिशयोक्तिपूर्णाः सन्ति यत् सम्पूर्णः डैशबोर्डः विशालः पटलः भवति, यः शीतलः प्रौद्योगिक्याः, फैशनेन च परिपूर्णः दृश्यते, परन्तु किं एतत् वास्तवमेव उत्तमम्?
बृहत् इत्यस्य अर्थः श्रेष्ठः न भवति। "डिजिटलीकरणस्य विषयः न भवति यत् कस्य पटलः बृहत्तरः अस्ति, कस्य कोडः दीर्घतरः अस्ति... बहवः कारकम्पनयः अधुना स्वस्य उत्पादानाम् कृते बृहत्पर्देषु प्रदास्यन्ति, येन चालकस्य ध्यानं विचलितं भवितुम् अर्हति, दुर्घटना च भवितुं शक्नोति, बीएमडब्ल्यू समूहस्य अध्यक्षः जिप्जे इत्यनेन उक्तं यत् चयनकाले तत् स्पष्टतया दर्शितम् एकं कारं, उपभोक्तृभिः केवलं बृहत्पर्दे, बृहत्वर्णटीवी, बृहत्सोफा इत्यादीनां सतहीविन्यासानां अनुसरणं न कृत्वा, वाहनस्य कार्यक्षमतायाः सुरक्षाविन्यासानां च विषये ध्यानं दातव्यम् ताः तथाकथिताः "बृहत्" कम्पनयः वस्तुतः स्वस्य नवीनतायाः अभावं च्छादयितुं "स्टैक्स्" इत्यस्य उपयोगं कुर्वन्ति इति अपि शङ्का वर्तते ।
सम्प्रति यथा यथा प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनः दौरः त्वरितः भवति तथा तथा विद्युत्करणं बुद्धिमान् परिवर्तनं च उच्छ्रितं भवति, परन्तु अस्य अर्थः न भवति यत् कारकम्पनयः उत्पादनिर्माणे विकासे च अन्धरूपेण बृहत्विचारानाम् अनुसरणं कुर्वन्तु। कदापि न भवतु, कारस्य प्राथमिकं गुणं अद्यापि परिवहनम् एव । चालनं सुलभं वा, चालनं मजेयम् अस्ति वा, चालनस्य गुणवत्ता च उत्तमः अस्ति वा, सुरक्षितं, विश्वसनीयं च हरितं वा पर्याप्तं च स्मार्टं वा इति कारकम्पनीनां नवीनतां कर्तुं लंगरबिन्दवः सन्ति, नूतनाः ऊर्जायानानि अपि अपवादाः न सन्ति (याङ्ग झोंगयाङ्ग) ९.
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया