समाचारं

अनन्यसाक्षात्कारःयन्ताई विश्वस्य प्रथमं बुद्धिमान् वाहनस्थापनसाधनं प्रारभते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुद्धिमान् वाहनस्थापनसाधनम् (at-agv) २.
स्थलस्थसञ्चालनार्थं वाहनस्य बुद्धिमान् स्थानान्तरणसाधनं (at-agv) (दत्तांशपत्रम्)
dazhong.com इति वृत्तपत्रस्य संवाददाता xing chen इत्यनेन yantai इत्यस्मात् समाचारः दत्तः
२० सितम्बर् दिनाङ्के प्रातःकाले २०२४ तमे वर्षे विश्व औद्योगिकनिर्माणसम्मेलनस्य आरम्भः यन्ताई बाजीओवान् अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रे अभवत् । अस्मिन् प्रदर्शने यन्ताई पोर्ट् कम्पनी लिमिटेड् ऑटोमोबाइल टर्मिनल् शाखाद्वारा स्वतन्त्रतया विकसितं विश्वस्य प्रथमं बुद्धिमान् वाहनस्थापनसाधनं (at-agv) उद्योगात् व्यापकं ध्यानं प्राप्तवान्
"अस्माकं वाहनस्य बुद्धिमान् स्थानान्तरणसाधनं मुख्यतया बन्दरगाहेषु वाणिज्यिकवाहनानां रोल-ऑन-रोल-ऑफ-परिवहनस्य समये न्यून-हस्त-सञ्चालन-दक्षतायाः, उच्च-सञ्चालन-व्ययस्य, बृहत्-निष्कासन-उत्सर्जनस्य, अनेकेषां सुरक्षा-खतराणां च समाधानं करोति। कम्पनी-कर्मचारिभिः पत्रकारैः उक्तं यत्, एटी-एजीवी-इत्यस्य आगमनात् पूर्वं वाणिज्यिकवाहनानि मुख्यतया रोल-ऑफ्-रोल्-ऑफ्-परिवहनार्थं जनशक्तिं प्रति अवलम्बन्ते स्म न केवलं परिचालनव्ययः अधिकः आसीत् तथा च सुरक्षा-खतराः अपि आसन्, अपितु यतोहि वातानुकूलनस्य अनुमतिः नासीत् वाणिज्यिकवाहनानां परिवहनं, श्रमिकाः तप्ततापं, तीव्रशीतं च सहितुं प्रवृत्ताः आसन्, तेषां कार्यदक्षतायाः आरामस्य च क्षतिः अभवत् एटी-एजीवी इत्यस्य सफलेन अनुसन्धानेन विकासेन च जनशक्तिः महती मुक्तिः अभवत् तथा च भारी वाणिज्यिकवाहनस्य रोल-ऑन्-रोल्-ऑफ-परिवहनं बुद्धिमान् यंत्रवत् च अभवत्
एतत् अवगम्यते यत् एटी-एजीवी बैटरी-पैकस्य उपयोगं स्वस्य शक्तिस्रोतरूपेण करोति, तथा च विविधसंवेदकानां माध्यमेन बुद्धिमान् नियन्त्रण-एल्गोरिदम्-निर्माणं करोति, यत् एटी-एजीवी-इत्येतत् समये अनुकूल-क्रूज्, मार्ग-नियोजनं, बुद्धिमान् बाधा-परिहारं, सटीक-डॉकिंग् इत्यादीनां साक्षात्कारं कर्तुं समर्थं करोति हाङ्गकाङ्गदेशे वाणिज्यिकवाहनानां स्वचालितपरिवहनस्य लक्ष्यं प्राप्तुं वाणिज्यिकवाहनानां परिवहनं कार्यं करोति।
जटिलबन्दरगाहवातावरणे कार्यं कुर्वन् एकः बुद्धिमान् ट्रांसशिपमेण्ट् उपकरणः इति नाम्ना "सटीकता" सफलतायाः तस्य बृहत्तमः ट्रम्पकार्डः अस्ति । कर्मचारिणां मते एटी-एजीवी न केवलं सुरक्षितरूपेण निर्धारितस्थानेषु वाहनानां परिवहनं कर्तुं शक्नोति, अपितु वाहनव्यवस्थापनप्रक्रियायाः समये न्यूनतमवामदक्षिणयोः अन्तरं ७० सेन्टिमीटर्पर्यन्तं नियन्त्रयितुं शक्नोति, येन बुद्धिमान् परिवहनस्य "परिष्कृतं" संचालनं प्राप्तुं शक्यते
"अस्माकं उपकरणैः आन्तरिक-निम्न-गति-एजीवी-इत्यस्य तकनीकी-बाधाः अपि सफलतया भङ्गाः कृताः, वर्षा, हिम-कोहरा इत्यादिषु मौसम-वातावरणेषु जटिल-बन्दरगाह-स्थितौ च कार्य-परिदृश्याः प्रविष्टाः, अधिकतम-वाहन-वेगः च २५ कि.मी./घण्टां यावत् वर्धितः संवाददातारः, एटी-एजीवी भविष्ये व्यापकविपण्यसंभावनाः सन्ति, तथा च कम्पनयः अनुसन्धानविकासप्रयत्नाः वर्धयन्ति, एटी-एजीवी अधिकजटिलविविधकार्यस्थितौ कार्यं कर्तुं स्मार्टबन्दरगाहनिर्माणे योगदानं दातुं च प्रयतन्ते।
प्रतिवेदन/प्रतिक्रिया