समाचारं

कर्करोगिणः "मोटाः" भवेयुः! नेजम् : अभिनवलक्षितचिकित्सा कर्करोगस्य महत्त्वपूर्णं “मृत्युकारणं” समाधानं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎wuxi apptec सामग्री दल द्वारा सम्पादितम्

कर्करोगिषु सामान्यतया दृश्यमानः कैचेक्सिया इति चिकित्सालक्षणं पोषकद्रव्यक्षयस्य लक्षणं भवति, यस्य परिणामेण भूखस्य न्यूनता, वजनस्य न्यूनता, मांसपेशीक्षयः, जीवनस्य गुणवत्ता न्यूनीभवति, कार्यात्मकक्षतिः, जीवितस्य न्यूनता च भवतिअन्तर्राष्ट्रीयसहमतिः प्रायः ६ मासानां अन्तः ≥५% वजनक्षयः इति परिभाषयति यदा शरीरस्य द्रव्यमानसूचकाङ्कः (bmi) <२० भवति;किग्रा/मी2वासार्कोपेनिया-रोगिषु २% अधिकं वजनक्षयः विचार्यतेपरिभाषा।अनेके अध्ययनाः तत् दर्शयन्ति६०%-८०% यावत् कर्करोगिणः कैशेक्सिया-रोगेण प्रभाविताः भवन्ति, २०%-३०% यावत् कर्करोगमृत्युः कैशेक्सिया-रोगेण भवतिपरन्तु सम्प्रति कैशेक्सिया-रोगस्य विशेषतया सुधारं कर्तुं प्रभावीचिकित्सानां अभावः अस्ति ।

अद्यैव २०२४ तमे वर्षे यूरोपीयसोसाइटी फ़ॉर् मेडिकल ऑन्कोलॉजी (esmo) काङ्ग्रेस-समारोहे अस्य प्रकाशनं कृतम्, तत्सहकालं न्यू इङ्ग्लैण्ड् जर्नल् आफ् मेडिसिन् (द न्यू इङ्ग्लैण्ड् जर्नल् आफ् मेडिसिन्) दर्शितवान् यत्, .निर्मियताम्उच्चतर औषधप्रयोगे नवीनचिकित्सा ponsegromabमात्राकर्करोगस्य कैशेक्सियारोगिणः १२ सप्ताहेषु स्वस्य शरीरस्य भारस्य प्रायः ५.६% भागं पुनः प्राप्तुं शक्नुवन्ति ।भूखः, शारीरिकक्रियाकलापः, कङ्कालस्नायुद्रव्यं च सुधरति स्म ।

स्क्रीनशॉट स्रोतः : १.द न्यू इङ्ग्लैण्ड् जर्नल् आफ् मेडिसिन्

पोन्सेग्रोमाब् एकः मोनोक्लोनल प्रतिपिण्डः अस्ति यः वृद्धिभेदकारकं १५ (gdf-15) लक्ष्यं कृत्वा gfral रिसेप्टर् इत्यनेन सह तस्य बन्धनं अवरुद्धयति । gdf-15 इति कसाइटोकाइन्स, यत् कैशेक्सियारोगिषु उन्नतं भवति । gdf-15 मस्तिष्के gfral ग्राहकेण सह बन्धनं कर्तुं शक्नोति, तथा च द्वयोः संयोजनं अनाहार्यता, वजनक्षयम् इत्यादिभिः सह निकटतया सम्बद्धं भवति प्रारम्भिक अध्ययनेन ज्ञातं यत् gdf-15 कैशेक्सियायाः सम्भाव्यं चिकित्सालक्ष्यम् अस्ति

अस्मिन् समये यत् प्रकाशितं तत् १२ सप्ताहस्य द्वितीयचरणस्य यादृच्छिकं द्वि-अन्ध-परीक्षणम् आसीत् । कुल १८७ रोगिणः कैशेक्सिया तथा सामान्यकर्क्कटरोगिणः उच्चैः सीरम gdf-15 स्तरेन (≥1500 pg/ml) 1:1:1:1 अनुपातेन यादृच्छिकरूपेण त्रीणि भिन्नानि खुराकानि (100 mg , 200 mg, 400 mg) प्राप्तुं कृतवन्तः ) अथवा प्लेसिबो, प्रत्येकं ४ सप्ताहेषु चर्मस्य अधः कुलम् ३ मात्रां यावत् प्रदत्तम् ।

एतेषु रोगिषु ३९.६% रोगिणः...गैर-लघुकोशिका फुफ्फुस-कर्क्कट, ३१.५% जनाः पीडिताः भवन्तिअग्नाशयस्य कर्करोगः, २८.९% कोलोरेक्टल-कर्क्कटः आसीत् ।

अध्ययनस्य प्राथमिकः अन्त्यबिन्दुः उपचारस्य १२ सप्ताहेषु आधाररेखातः शरीरस्य भारस्य परिवर्तनम् आसीत् । प्लेसिबो समूहस्य रोगिणां वजनं औसतेन ०.४५ किलोग्रामं न्यूनीकृतम् ।पोन्सेग्रोमाब् इत्यनेन चिकित्सितानां रोगिणां त्रयः अपि समूहाः महत्त्वपूर्णं वजनं वर्धन्ते स्म ।१०० मिग्रा, २०० मिग्रा, ४०० मिग्रा समूहेषु रोगिणःप्लेसिबो समूहस्य तुलनेभारःऔसतवृद्धिः क्रमशः १.२२ किलोग्रामः, १.९२ किलोग्रामः, २.८१ किलोग्रामः च आसीत्, यत् प्लेसिबोसमूहस्य तुलने २.२१%, २.९९%, ५.४६% च वजनवृद्धेः बराबरम् आसीत्

ponsegromab 400 mg इत्यस्य उच्चतममात्रायाः वजनस्य पुनर्प्राप्तेः उपरि अतीव स्पष्टः प्रवर्धकः प्रभावः भवति एतत् ज्ञातव्यं यत् ponsegromab 400 mg समूहस्य ये रोगिणः कर्करोगस्य उन्नतपदे आसन्, तेषुरोगीःअधिकं (चतुर्थचरणस्य रोगिणां अनुपातः ८६% आसीत्, अन्येषां त्रयाणां समूहानां अनुपातः ६५% तः ७४% यावत् आसीत्) ।

gdf-15 स्तरस्य परीक्षणपरिणामाः सूचयन्ति यत् रोगी भारपरिवर्तनं gdf-15 निरोधस्य प्रमाणेन सह सङ्गतं भवति यथा यथा मात्रा वर्धते तथा तथा रोगी शरीरे gdf-15 कारकाः न्यूनाः अविरोधिनो भवन्ति।

चित्र स्रोतः 123rf

अध्ययनस्य प्रमुखाः गौणाः अन्त्यबिन्दवः भूखस्य, कैशेक्सिया-लक्षणस्य च सुधारः, शारीरिकक्रियाकलापः च आसीत् ।पोन्सेग्रोमाब् १०० मिग्रा, ४०० मिग्रा समूहेषु रोगिषु प्लेसिबो इत्यस्य तुलने अनाहार्यतायां सुधारः अभवत्(faact-acs स्कोर तथा faact-5iass स्कोर स्केल द्वारा मूल्याङ्कितम्)। एतेषां रोगिणां उच्चः भागः (९०%) अपि प्रणालीगतं कर्करोगविरोधी चिकित्सां प्राप्नोति इति दृष्ट्वा सैद्धान्तिकरूपेण उदरेण वमनं च सामान्यचिकित्साप्रतिक्रिया अस्ति, परन्तु व्यवहारेपोन्सेग्रोमाब् समूहस्य रोगिणां प्लेसिबो समूहस्य रोगिणां अपेक्षया उदरेण वमनस्य च प्रकोपः महत्त्वपूर्णतया न्यूनः इति ज्ञातम्(उदरेण ४% बनाम १६%, वमनं ५% बनाम १३%)

तदतिरिक्तं, ponsegromab 400 mg समूहे रोगिणः 12 सप्ताहेषु स्वस्य काटिमेरुदण्डस्य कंकालमांसपेशीसूचकाङ्कं (यत् सम्पूर्णशरीरस्य कंकालमांसपेशीनां स्थितिं प्रतिबिम्बयितुं शक्नोति) सुधारितवान् यत्, धारणीययन्त्रमापनपरिणामेषु ज्ञातं यत्,पोन्सेग्रोमाब् ४०० मिग्रा समूहस्य रोगिणां समग्रक्रियाकलापस्य अपि वृद्धिः अभवत्, यत्र अ-निषण्णशारीरिकक्रियाकलापः प्रतिदिनं ७२ मिनिट् यावत् वर्धितः, एषा संख्या सम्भाव्यतया चिकित्सकीयदृष्ट्या सार्थककार्यात्मकसुधारं प्रतिबिम्बयतिअर्थात् रोगी स्नानं, परिधानं, हल्कं गृहकार्यं च इत्यादीनि महत्त्वपूर्णानि दैनन्दिनकार्यं सम्पन्नं कर्तुं समर्थः भवेत्।

सुरक्षायाः दृष्ट्या पोन्सेग्रोमाब्-समूहस्य ७०% रोगिणः विविधकारणानां प्रतिकूलघटनानां सूचनां दत्तवन्तः, यदा तु प्लेसिबोसमूहस्य ८०% रोगिणः विविधकारणानां प्रतिकूलघटनानां सूचनां दत्तवन्तः अधिकांशः प्रतिकूलघटना (८८%) मृदुतः मध्यमपर्यन्तं आसीत् ।

यद्यपि अद्यापि स्पष्टं न भवति यत् कर्करोगस्य कैशेक्सिया-रोगिणां कृते चिकित्सकीयदृष्ट्या कियत् वजनवृद्धिः आवश्यकी अस्ति तथापि प्रासंगिकविशेषज्ञसमूहैः अद्यतनकाले हस्तक्षेपलक्ष्यरूपेण ५% अधिकं वजनवृद्धिः अनुशंसिता अस्ति अस्मिन् परीक्षणे उच्चमात्रायां पोन्सेग्रोमाब्-उपचारस्य परिणामेण शरीरस्य भारस्य अपि च भूखस्य, कुलक्रियाकलापस्य, कंकालस्य मांसपेशी-द्रव्यमानस्य च व्यापकसुधारः अभवत्, येन पोन्सेग्रोमाब्-इत्यस्य कर्करोगस्य कैशेक्सिया-रोगस्य लक्षित-चिकित्सायाः क्षमतायाः समर्थनं जातम्