समाचारं

दीर्घकालीनव्यायामः अपि मेदः "फिट्" कर्तुं शक्नोति! nat metabol reveals |.दीर्घकालीनव्यायामकर्तारः वजनं वर्धमानं वसां अधिकं स्वस्थरूपेण संग्रहीतुं शक्नुवन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदरस्य चर्मान्तरस्य वसा ऊतकस्य (asat) असामान्यसंरचनात्मकं चयापचयात्मकं च कार्याणि मोटापासम्बद्धानां स्वास्थ्यजटिलतानां बहूनां आधारं भवन्ति । यद्यपि सहनशक्तिव्यायामेन अतिभारयुक्तेषु अथवा मोटापेन प्रौढेषु हृदयचयापचयस्वास्थ्यं सुदृढं भवति इति दर्शितं तथापि उदरस्य वसा ऊतकं कथं प्रभावितं करोति इति विशिष्टतन्त्राणि अद्यापि दुर्बोधाः एव सन्ति


अधुना एव अन्तर्राष्ट्रीयपत्रिकायां लेखः प्रकाशितःप्रकृति चयापचयउपाधिः अस्ति“अतिभारयुक्तेषु वा मोटापेन वा प्रौढेषु वर्षाणां सहनशक्तिव्यायामप्रशिक्षणस्य उदरस्य चर्मान्तरस्य मेदः ऊतकस्य पुनः निर्माणं भवति”शोधप्रतिवेदने तः...मिशिगनविश्वविद्यालयस्य अन्यसंस्थानां च वैज्ञानिकाःसंशोधनद्वारा तत् ज्ञातम्नियमितरूपेण व्यायामं कुर्वन्तः मोटापेन युक्ताः जनाः उदरस्य मेदः ऊतकं स्वस्थतरं दृश्यते, येन तेषां उदरस्य मेदः अधिकं कुशलतया स्वस्थतया च संग्रहीतुं शक्यते, ये मोटापायुक्ताः व्यक्तिः व्यायामं न कुर्वन्ति


शोधकर्त्ता प्रोफेसरः जेफ्री होरोवित्ज् इत्यनेन उक्तं यत् तेषां निष्कर्षेण ज्ञायते यत् नियमितव्यायामः न केवलं कैलोरीदहनं कर्तुं साहाय्यं करोति, अपितु मेदः ऊतकस्य संरचनां परिवर्तयति येन वजनं वर्धते सति मेदः अधिकस्वस्थरूपेण संग्रहीतुं शक्नोति। मेदः ऊतकयोः उपरि वर्षाणां नियमितव्यायामस्य प्रभावं अवलोकयितुं ।शोधकर्तारः स्थूलवृद्धानां द्वयोः समूहयोः तुलनां कृतवन्तः: एकस्मिन् समूहे १६ व्यक्तिः आसन् ये सप्ताहे न्यूनातिन्यूनं चतुर्वारं व्यायामं कुर्वन्ति स्म, औसतेन ११ वर्षाणि यावत्; मेदः द्रव्यमानं, तथा च लिंगस्य दृष्ट्या प्रथमसमूहस्य मेलनं कुर्वन्तः व्यक्तिः ।


शोधकर्तारः विश्लेषणार्थं प्रतिभागिनां द्वयोः समूहयोः उदरस्य चर्मान्तरस्य मेदः ऊतकस्य नमूनानि गृहीतवन्तः । परिणामेषु ज्ञातं यत् व्यायामकानां मेदः ऊतकस्य भिन्नाः संरचनात्मकाः जैविकाः च गुणाः सन्ति येन सः मेदः अधिकतया संग्रहीतुं शक्नोति । विशेषतः, २.एतानिव्यक्तिस्य मेदः ऊतकस्य अधिकानि रक्तवाहिनीः भवन्ति,माइटोकॉन्ड्रियातथा लाभप्रदं प्रोटीनम्, चयापचयस्य बाधां कुर्वन्कोलेजनस्तरः न्यूनः भवति तथा च शोथं प्रेरयन्तः कोशिकाः न्यूनाः भवन्ति ।


ये जनाः नियमितरूपेण व्यायामं कुर्वन्ति तेषां उदरस्य मेदः 'स्वस्थतरः' भवितुम् अर्हति


प्रोफेसर होरोवित्ज् इत्यनेन दर्शितं यत् पूर्वस्य अल्पकालिकप्रशिक्षणस्य अध्ययनस्य तुलने अस्मिन् अध्ययने ज्ञातं यत् मेदः ऊतकस्य एते भेदाः दीर्घकालं यावत् व्यायामं कुर्वतां व्यक्तिषु अधिकं महत्त्वपूर्णाः सन्ति।मेदःसञ्चयक्षमतायाः वर्धनस्य अर्थः कुलवसाद्रव्यमानस्य वृद्धिः न भवति, अपितु अस्य अर्थः अस्ति यत् यदि व्यक्तिः वजनं वर्धयति तर्हि एषा अतिरिक्तवसा यकृत् or इत्यादीनां अङ्गानाम् परितः वा अन्तः वा सञ्चितस्य अपेक्षया चर्मान्तरे वसा ऊतकयोः स्वस्थरूपेण संगृहीता भविष्यति हृदि इत्यादि ।


अस्वस्थमेदःसञ्चयस्य कारणेन अमद्ययुक्तः मेदःयुक्तः यकृत्रोगः विश्वे वर्धमानः चिन्ता अस्ति । प्रायः अतिभारयुक्तेषु स्थूलेषु वा जनासु अयं रोगः यकृत्-मध्ये अतिरिक्तमेदः सञ्चयति ।सिरोसिसवायकृत् कर्करोगः. शोधकर्तारः बोधयन्ति यत् जनानां मेदः ऊतकयोः परिवर्तनं द्रष्टुं बहुवर्षपर्यन्तं व्यायामकार्यक्रमं आरभन्ते, तस्य अनुसरणं कर्तुं भविष्यस्य दीर्घकालीनस्य अध्ययनस्य आवश्यकता वर्तते, यद्यपि ते परिवर्तनाः तेषां समग्रवसास्तरं न परिवर्तयन्ति। तदतिरिक्तं वसा ऊतकस्य परिवर्तने विभिन्नप्रकारस्य व्यायामस्य प्रभावशीलतायाः अध्ययनस्य आवश्यकता वर्तते ।


भविष्ये संशोधनं निरन्तरं अन्वेषयिष्यति यत् व्यायामकर्तृणां अव्यायामकर्तृणां च मध्ये मेदः ऊतकस्य कार्ये भेदाः सन्ति वा, एते भेदाः स्वास्थ्यप्रभावेषु अनुवादयन्ति वा इति। एते निष्कर्षाः अस्मान् जीवनशैलीहस्तक्षेपद्वारा स्वास्थ्यं कथं सुधारयितुम् इति विषये अधिकाधिकं सूचनां प्रदास्यन्ति इति अपेक्षा अस्ति।


सन्दर्भाः : १.