समाचारं

विद्यमानबन्धकऋणानां व्याजदरेण न्यूनीकरणं "क्षितिजस्य उपरि" अस्ति, बंधकऋणानि च अद्यापि उच्चगुणवत्तायुक्तानि सम्पत्तिः सन्ति येषां कृते प्रमुखाः बङ्काः स्पर्धां कुर्वन्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ丨वु हैशान सम्पादक丨लिन वेइपिंग

विद्यमान बंधकव्याजदरेषु न्यूनीकरणं पुनः सार्वजनिकदृष्ट्या आनयितम् अस्ति।

२०२३ तमे वर्षात् आरभ्य स्टॉकव्याजदराणां न्यूनीकरणं जनसमूहेन संस्थाभिः च बहुधा उल्लिखितः विषयः अस्ति यत् "कतिपयेषु मासेषु एतत् कार्यान्वितं भवितुम् अर्हति" इति यूबीएस ग्रेटर चाइना इत्यस्य वित्तीयउद्योगस्य अनुसन्धानस्य निदेशकः यान मेइझी अवदत्

स्टॉकव्याजदराणां समायोजनं बङ्कानां कृते "अकिलेस्-एड़ि" इव भवति । द्वितीयत्रिमासे अन्ते वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं १.५४% यावत् भवति चेत्, विद्यमानबन्धकऋणानां व्याजदरेषु ८० तः १०० बिन्दुपर्यन्तं न्यूनता, येषु बैंकऋणशेषस्य २०% अधिकं भागः भवति, दबावं तीव्रं कर्तुं शक्नोति बैंकस्य कार्यप्रदर्शनस्य विषये।

परन्तु अनेकाः संस्थाः मन्यन्ते यत् विद्यमानबन्धकव्याजदरेषु न्यूनतायाः सह निक्षेपव्याजदरेषु न्यूनता अधिका भविष्यति अतः बङ्कानां शुद्धव्याजमार्जिनस्य उपरि प्रभावः द्रष्टव्यः अस्ति ।

बङ्कानां "उच्चगुणवत्तायुक्ता सम्पत्तिः" इति नाम्ना बंधकऋणानि अद्यापि प्रमुखबैङ्कानां मध्ये स्पर्धायाः केन्द्रबिन्दुः सन्ति ।

बंधकऋणस्य अनुपातः राशिः च द्वयोः अपि न्यूनता अभवत्

२०२४ तमस्य वर्षस्य प्रथमार्धे व्यक्तिगतगृहऋणानां शेषे निरपेक्षराशिः, ऋणानां अनुपातः च न्यूनतायाः प्रवृत्तिः निरन्तरं भवति स्म ।

पवनदत्तांशस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं सूचीकृतव्यापारिकबैङ्कानां व्यक्तिगतगृहऋणानां कुलशेषः प्रायः ३४.०८ खरब युआन् अस्ति तेषु षट् राज्यस्वामित्वयुक्तानां बङ्कानां कुलबन्धकशेषः २६.१२ खरब युआन् अस्ति, यत् सर्वेषां व्यक्तिगतबन्धकशेषस्य ७७% भागः अस्ति सूचीकृतव्यापारिकबैङ्कानां सर्वेषां व्यक्तिगतगृहऋणशेषस्य विशालबहुमतं षट्राज्यस्वामित्वयुक्तबैङ्कानां व्यक्तिगतगृहऋणानां भागः भवति इति दृष्ट्वा, निम्नलिखितरूपेण षट्राज्यस्वामित्वयुक्तबैङ्कानां स्थितिः उदाहरणरूपेण गृह्णीयात्, यस्य झलकं प्राप्तुं शक्यते व्यक्तिगत आवासऋणस्य वर्तमानस्थितिः। (द्रष्टव्यम् - सारणी १) २.

सारणी 1 सूचीकृतबैङ्कानां व्यक्तिगत आवासऋणेषु वर्षे वर्षे परिवर्तनस्य सूची (इकाई: 100 मिलियन युआन)

दत्तांशस्रोत:वायुः

२०२४ तमे वर्षात् आरभ्य सर्वेषां ऋणानां अनुपातरूपेण अपि च निरपेक्षमात्रायाः दृष्ट्या च बङ्कानां व्यक्तिगतगृहऋणानां न्यूनता भवति ।

निरपेक्षराशिनां दृष्ट्या चीनस्य डाकबचतबैङ्कं विहाय षट् प्रमुखेषु राज्यस्वामित्वयुक्तेषु बङ्केषु अन्येषु पञ्चषु ​​बङ्केषु अपि स्वस्य व्यक्तिगतगृहऋणेषु निश्चितं संकोचनं जातम्

वर्षस्य प्रथमार्धे डाकबचतबैङ्कस्य व्यक्तिगतगृहऋणस्य शेषं २.३६ खरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते २३.६१८ अरब युआन् शुद्धवृद्धिः अभवत्

चीननिर्माणबैङ्कस्य सर्वेषु सूचीकृतबैङ्केषु व्यक्तिगतगृहऋणस्य बृहत्तमः शेषः अस्ति । जूनमासस्य अन्ते चीननिर्माणबैङ्कस्य व्यक्तिगत आवासऋणस्य शेषं ६.३१ खरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ७६.४६६ अरब युआन् अथवा १.२०% न्यूनम् अस्ति; व्यक्तिगत आवासऋणशेषः २०२३ तमस्य वर्षस्य अन्ते ५.१७ खरब युआन् तः वर्धितः ।२०२४ तमस्य वर्षस्य प्रथमार्धे बैंक आफ् कम्युनिकेशनस्य व्यक्तिगत आवासऋणशेषः १.६७३ अरब युआन् यावत् न्यूनः अभवत्, यत् ०.११% न्यूनम् अभवत् पूर्ववर्षे चीनस्य बैंकस्य व्यक्तिगत आवासऋणस्य शेषं २०२३ तमस्य वर्षस्य अन्ते ४.७९ खरब युआन् तः ४.७५ खरब युआन् यावत् न्यूनीकृतम् ।

तस्मिन् एव काले अधिकांशराज्यस्वामित्वयुक्तानां बङ्कानां व्यक्तिगतगृहऋणानां शेषः अपि सर्वेषां ऋणानां अनुपातरूपेण न्यूनः भवति सर्वेषां ऋणानां अग्रिमाणां च शेषं २२.५% अस्ति, यत् २०२३ तमस्य वर्षस्य अन्ते २४.२% इत्यस्मात् न्यूनम् अस्ति (द्रष्टव्यम् - सारणी २) । षट् राज्यस्वामित्वयुक्तेषु बङ्केषु व्यक्तिगतगृहऋणस्य अनुपातः सर्वेषु अपवादं विना न्यूनः अभवत् ।

एतदपि, २. व्यक्तिगत आवासऋणानि अद्यापि महत्त्वपूर्णस्थानं धारयन्ति, सर्वेषां ऋणानां २०% अधिकं भागं धारयन्ति ।

तस्य परिमाणं दृष्ट्वा . बंधकव्याजदरेषु यत्किमपि समायोजनं भवति तत् प्रत्यक्षतया बैंकस्य आयं प्रभावितं करिष्यति। विद्यमानाः आवासऋणव्याजदराः सर्वदा एव बङ्केषु विपण्यस्य ध्यानस्य केन्द्रं भवन्ति ।

सारणी 2 राज्यस्वामित्वयुक्तबैङ्केभ्यः व्यक्तिगतगृहऋणस्य राशिः अनुपातः च

आँकडा स्रोतः : अस्य प्रकाशनस्य सम्पादकीयविभागेन संकलितं बैंकस्य अर्धवार्षिकप्रतिवेदनम्

विद्यमान बंधकव्याजदरेषु समायोजनं शुद्धव्याजमार्जिनं प्रभावितं करोति

वर्षस्य प्रथमार्धे व्यक्तिगतगृहऋणव्याजदरेषु न्यूनता बैंकव्याजआयम् प्रभावितं कुर्वन् महत्त्वपूर्णं कारकं जातम् ।

अन्तिमेषु वर्षेषु . नियामकाः एलपीआर-विद्यमान-बन्धकव्याजदराणि बहुवारं न्यूनीकृतवन्तः, एतेषां न्यूनीकरणेन च बङ्कानां शुद्धव्याजमार्जिनं प्रभावितम् अस्ति ।

बैंक आफ् कम्युनिकेशन्स् इत्यस्य उपाध्यक्षः झोउ वानफू इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनप्रदर्शनसभायां उक्तं यत् मूलतः स्थिरं शुद्धव्याजमार्जिनं निर्वाहयितुम् बैंक आफ् कम्युनिकेशन्स् इत्यस्य प्रयत्नाः अपि चुनौतीनां सामनां कुर्वन्ति, यथा २०२३ तमे वर्षे विद्यमानस्य बंधकव्याजदराणां समायोजनम् , २०२४ तमे वर्षे "५·१७" अचलसम्पत्-नवीननीतिः, अस्मिन् वर्षे च एलपीआर-क्षयद्वयम् इत्यादयः कारकाः वर्षस्य उत्तरार्धे अपि प्रकटिताः भविष्यन्ति

२०२३ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के चीनस्य जनबैङ्कः राज्यवित्तीयनिरीक्षणप्रशासनब्यूरो च "विद्यमानप्रथमगृहऋणानां व्याजदराणि न्यूनीकर्तुं प्रासंगिकविषयेषु सूचना" जारीकृतवन्तः

२०२४ तमस्य वर्षस्य मे-मासस्य १७ दिनाङ्के चीनस्य जनबैङ्केन राज्यवित्तीयनिरीक्षणप्रशासनेन च "व्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातस्य समायोजनस्य सूचना" इति तेषां प्रथमगृहाणां कृते आवासऋणाः अस्ति पूर्वभुक्ति-अनुपातः १५% तः न्यूनः न भवति, द्वितीयगृहाणां कृते वाणिज्यिकव्यक्तिगत-आवास-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातः २५% तः न्यूनः न भवति इति समायोजितः भवति

२०२४ तमस्य वर्षस्य फेब्रुवरी-जुलाई-मासेषु केन्द्रीयबैङ्केन क्रमशः पञ्चवर्षीय-एलपीआर-रूप्यकाणां न्यूनीकरणं कृतम् ।

वित्तीयनिरीक्षणराज्यप्रशासनस्य आँकडानुसारं द्वितीयत्रिमासे अन्ते घरेलुव्यापारिकबैङ्कानां शुद्धव्याजमार्जिनं १.५४% आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते १.६९% आसीत्, तस्मात् १५ आधारबिन्दुभिः न्यूनम्

सम्प्रति विद्यमानस्य बन्धकव्याजदरेषु अन्यत् न्यूनीकरणं अपरिहार्यं इति विपण्यं मन्यते । यूबीएस ग्रेटर चाइना इत्यस्य वित्तीय उद्योगस्य अनुसन्धानस्य निदेशकः यान् मेइझी इत्यनेन उक्तं यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं सामान्यप्रवृत्तिः अस्ति तथा च "कतिपयेषु मासेषु कार्यान्वितुं शक्यते तथापि समायोजनस्य पद्धतिः विस्तारश्च अद्यापि अनिश्चितः अस्ति। परन्तु सा अवदत् यत्, “अस्मिन् क्षणे विद्यमानानाम् सर्वेषां बंधकव्याजदराणां विपणनार्थं सर्वोत्तमः समयः न भवेत्” इति ।

१२ सितम्बर् दिनाङ्के विपण्यां विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य विषये तृतीया वार्ता तरङ्गः अभवत् यत् प्रथमा न्यूनता अस्मिन् मासे एव भविष्यति, यत्र प्रायः ३५.३ खरब युआन् (५ खरब अमेरिकीडॉलर्) बन्धकानि सन्ति .केचन गृहऋणानि तत्क्षणमेव 50 आधारबिन्दुभिः कटौतीं कर्तुं शक्नुवन्ति।

गुओशेङ्ग सिक्योरिटीज विश्लेषकायाः ​​मा टिंगिङ्ग् इत्यस्याः गणनानुसारं सितम्बर २०२३ तः परं विद्यमानानाम् आवासऋणानां भारित औसतव्याजदरः ४.२९% भविष्यति एलपीआर-कमीकरणेन सह विद्यमानस्य बंधकऋणानां व्याजदरः ४.२% तः न्यूनः भविष्यति इति सा अपेक्षां करोति परन्तु अस्मिन् वर्षे जुलैमासे नवनिर्गतव्यक्तिगतगृहऋणानां व्याजदरः ३.४% आसीत्, विद्यमानगृहऋणानां नवनिर्गतानाम् आवासऋणानां च व्याजदराणां मध्ये प्रसारः प्रायः ८० आधारबिन्दुः आसीत्

२०२४ तमे वर्षे केन्द्रीयबैङ्केन क्रमशः फरवरी-जुलाई-मासेषु पञ्चवर्षीय-एलपीआर-मध्ये कुलम् ३५ आधारबिन्दुभिः न्यूनीकरणं कृतम्, येन बंधकव्याजदराणां अनन्तरं पुनः मूल्यनिर्धारणं अपि प्रभावितं भविष्यति पुनः मूल्यनिर्धारणानन्तरं मा टिंगिङ्ग् भविष्यवाणीं करोति यत् वास्तविकविद्यमानगृहऋणव्याजदरेण नूतननिर्गमनस्य च व्याजदरान्तरं ४५ आधारबिन्दुभ्यः न्यूनं भवितुम् अर्हति सा विद्यमान बंधकव्याजदरेषु ४५ आधारबिन्दुकमीकरणस्य आधारेण गणनां कृतवती यत् २०२३ तमस्य वर्षस्य अन्तं मानदण्डरूपेण गृहीत्वा सूचीकृतबैङ्कानां बंधकऋणस्य औसतं अनुपातं प्रायः २१% भवति, यस्य नकारात्मकः प्रभावः शुद्धव्याजमार्जिनस्य उपरि प्रायः ६ भवति आधारबिन्दवः, तथा च सूचीबद्धबैङ्कानां शुद्धलाभवृद्धौ दरं प्रायः - ५.३pc (प्रतिशतं सम्पन्नम्) इत्यस्य प्रभावः । तेषु प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां बंधकऋणानां अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति (२४%), यत् व्याजप्रसारं प्रायः ७ आधारबिन्दुभिः न्यूनीकरोति तथा च शुद्धलाभवृद्धिदरं प्रायः -६.१pc प्रभावितं करोति

परन्तु तस्मिन् एव काले मा टिङ्ग्टिङ्ग्, यान मेइझी च द्वयोः मतं यत् विद्यमानबन्धकव्याजदरेषु न्यूनतायाः सह देयतापक्षीयनिक्षेपव्याजदरेषु न्यूनता भविष्यति मा टिङ्ग्टिङ्ग् इत्यनेन उक्तं यत् सूचीकृतबैङ्कानां व्याजमार्जिनस्य वर्तमानदबावः अद्यापि अधिकः इति विचार्य यदि विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य अनन्तरं नीतिः आधिकारिकरूपेण कार्यान्विता भवति तर्हि अपेक्षा अस्ति यत् अनुवर्तनात्मकाः "भारनिवृत्तयः" नीतयः भविष्यन्ति दायित्व पक्ष।

अतएव, बङ्कानां शुद्धव्याजमार्जिनेषु विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य प्रभावस्य अद्यापि तदनन्तरं देयतापक्षीयव्ययस्य आधारेण मूल्याङ्कनं करणीयम् अस्ति।

अद्यापि बङ्काः आवासऋणऋणं वर्धयितुं इच्छन्ति

यद्यपि बंधकस्य उपजः निरन्तरं न्यूनः भवति तथापि अद्यापि ते एव दिशा यस्याः कृते बङ्काः प्रयतन्ते ।

विद्यमान बंधकव्याजदराणां समायोजनविषये चर्चा आरभ्यते यत् विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन वांछितप्रभावः प्राप्तुं शक्यते वा इति।

अस्मिन् विषये चर्चायाः परिकल्पना अस्ति यत् विद्यमानबन्धकऋणानां नूतनबन्धकऋणानां च व्याजदरान्तरं संकुचितं वा समीकरणं वा ऋणस्य पूर्वभुक्तिप्रवृत्तिं न्यूनीकरिष्यति वा इति।

एकस्मिन् नगरस्य वाणिज्यिक-उद्योगे एकः अन्तःस्थः अस्मिन् प्रकाशने अवदत् यत्, ऋणस्य पूर्वभुक्तिः बङ्कानां व्यक्तिगतगृहऋणेषु किञ्चित् प्रभावं कृतवान् अस्ति ।

पिंग एन् सिक्योरिटीजस्य युआन झेकी इत्यनेन अपि एकस्मिन् शोधप्रतिवेदने दर्शितं यत् वर्षस्य प्रथमार्धे वित्तीयसंस्थानां बंधकऋणेषु अर्धवर्षस्य अन्ते वर्षे वर्षे २.१% वृद्धिः अभवत् तथा च सुस्तं रियलम् सम्पत्तिविक्रयणं समग्रऋणवृद्धिं न्यूनीकृतवान्।

चीनस्य कृषिबैङ्केन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे व्यक्तिगतगृहऋणानि ३०९.६ अरब युआन् इत्येव निर्गताः, परन्तु व्यक्तिगतगृहऋणानां शेषं प्रायः १०० अरब युआन् न्यूनीकृतम्

अस्य विषयस्य विषये मा टिंगिङ्ग् इत्यनेन शोधप्रतिवेदने उक्तं यत्, एतत् विचार्य यत् घरेलु-अचल-सम्पत्-बाजारे आपूर्ति-माङ्ग-सम्बन्धे अन्तिमेषु वर्षेषु प्रमुखाः परिवर्तनाः अभवन्, ऋणग्राहकानाम्, बङ्कानां च व्यवस्थित-समायोजनस्य, सम्पत्ति-देयता-अनुकूलनस्य च माङ्गल्याः सन्ति यदि... विद्यमानं बंधकव्याजदराणि पुनः न्यूनीकृतानि भवन्ति, तत् निवासिनः व्याजभारं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, उपभोक्तृणां अपेक्षासु सुधारं कर्तुं शक्नोति, व्ययशक्तिं विश्वासं च वर्धयितुं शक्नोति।

विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन निवासिनः ऋणस्य परिशोधनस्य दबावः न्यूनीकरिष्यते इति निःसंदेहम् । कुल बंधकऋणं ३२ लक्षं युआन् इति निवासी अस्याः पत्रिकायाः ​​समीपे अवदत् यत् तस्याः बंधकव्याजदरः ४.२% अस्ति, "अहमेव ८० आधारबिन्दुपर्यन्तं भेदं धारयन् अस्मि यदि ८० आधारबिन्दुपर्यन्तं न्यूनीकरोति तर्हि तस्याः मासिकबन्धकतनावः 2,400 युआन् न्यूनीभवति इति अपेक्षा अस्ति .

वर्षस्य प्रथमार्धात् आरभ्य बङ्कानां व्यक्तिगतगृहऋणस्य अप्रदर्शनानुपातः वर्धितः अस्ति । परन्तु समग्रतया, आवासऋणानि अद्यापि बङ्कानां कृते उच्चगुणवत्तायुक्तानि सम्पत्तिः सन्ति, तथा च अधिकांशराज्यस्वामित्वयुक्तानां बङ्कानां अप्रदर्शितबन्धकऋणानुपाताः बङ्कानां समग्ररूपेण अप्रदर्शनानुपातानाम् अपेक्षया न्यूनाः सन्ति

विभिन्नबैङ्कानां अर्धवार्षिकप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य औद्योगिकव्यापारिकबैङ्कस्य अप्रदर्शनऋणानुपातः २०२३ तमस्य वर्षस्य अन्ते ०.४४% तः ०.६% यावत् वर्धितः चीनस्य कृषिबैङ्कः अपि २०२३ तमस्य वर्षस्य अन्ते ०.५५% तः ०.५८% यावत् वर्धितः; व्यक्तिगत आवासऋणस्य अप्रदर्शनानुपातः २०२३ तमस्य वर्षस्य अन्ते ०.४२% तः वर्षस्य प्रथमार्धे ०.५४% यावत् वर्धितः; % अस्मिन् वर्षे जूनमासस्य अन्ते ।

षट् राज्यस्वामित्वयुक्तेषु बङ्केषु डाकबचतबैङ्कः एकमात्रः अपवादः अस्ति

परन्तु अधिकांशस्य राज्यस्वामित्वयुक्तानां बङ्कानां अ-प्रदर्शन-बंधक-ऋण-अनुपाताः बङ्कानां समग्र-अनिष्पादन-अनुपातात् न्यूनाः सन्ति । यथा, २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य औद्योगिक-वाणिज्यिक-बैङ्कस्य व्यक्तिगत-आवास-ऋणानां अ-प्रदर्शन-ऋण-दरः ०.६%, तथा च बैंक-व्यापी अ-निष्पादन-ऋण-दरः १.३५% आसीत् चीनस्य कृषिबैङ्कस्य व्यक्तिगतगृहऋणस्य अप्रदर्शनदरः वर्षस्य प्रथमार्धे ०.५८% आसीत्, यत् ब्याङ्कस्य १.३२% अप्रदर्शनदरात् अपि महत्त्वपूर्णतया न्यूनम् आसीत् अत एव अद्यापि बङ्काः व्यक्तिगतगृहऋणं वर्धयितुं अधिकं इच्छन्ति।

यथा, सीसीबी इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् वर्षस्य उत्तरार्धे खुदराऋणअभियानं व्यक्तिगतगृहऋणविपण्ये स्वस्य अग्रणीस्थानं निर्वाहयितुम् केन्द्रीक्रियते। चीनदेशस्य बैंकेन अपि स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् आवासऋणस्य विषये ब्यान्क् निरन्तरं वर्धमानः अस्ति, पूर्ववर्षस्य अन्ते तुलने तस्य तुलनीयः विपण्यभागः अपि वर्धितः

(लेखे उल्लिखिताः व्यक्तिगत-समूहाः केवलं उदाहरणार्थं विश्लेषणं भवन्ति, निवेशपरामर्शं न भवन्ति ।)