समाचारं

कः श्रेष्ठः, avita 07 इत्यस्य प्रक्षेपणं भवितुं प्रवृत्तम् अस्ति, अथवा jikrypton 7x इति?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासः चीनदेशस्य पारम्परिकः चरमऋतुः अस्ति, यत्र अनेके ब्लॉकबस्टर-नवीन-ऊर्जा-माडलाः विपण्यां प्रक्षेपिताः सन्ति । आधिकारिकवार्तानुसारं .अविता०७ तथाअतीव क्रिप्टोनियन7x मध्यम आकारस्य एसयूवी-वाहनद्वयं सेप्टेम्बरमासे प्रक्षेपणं भविष्यति ।

उभयम् अपि कार-निर्माण-बलात् आगच्छति, तथा च ते द्वौ अपि मध्यम-आकारस्य एसयूवी-इत्येतत् ब्राण्ड्-प्रभावस्य दृष्ट्या अपि तुल्यकालिकरूपेण समीपस्थौ स्तः अतः ते आधिकारिकतया प्रक्षेपणानन्तरं प्रत्यक्षप्रतियोगिनः भविष्यन्ति।

कस्य कारस्य रूपं श्रेष्ठम् अस्ति ?

मध्यम-आकारस्य एसयूवी सामान्यतया घरेलु-नवीन-ऊर्जा-विपण्ये मध्यम-उच्च-अन्त-माडल-रूपेण भवति .

अतः, कः उत्तमं प्रदर्शनं करोति, अविता ०७ अथवा जिक्रिप्टन् ७एक्स?

अविटा ०७ परिवारशैल्याः डिजाइनभाषां स्वीकुर्वति, परन्तु विभक्तैः हेडलाइटैः निर्मितं "स्माइली फेस्" अद्वितीयं भवति तथा च तत्सहकालं किञ्चित् अतिशयेन आडम्बरपूर्णं अपि प्रतीयते , यत् अधिकरूढिवादीदृष्टिकोणयुक्तान् उपयोक्तृन् निवारयति।

सापेक्षतया जिक्रिप्टन् 7x इत्यस्य अग्रमुखस्य डिजाइनः अधिकं "सामान्यः" अस्ति

तस्मिन् एव काले जिक्रिप्टन् ब्राण्ड् इत्यस्य विक्रयः उत्तमः अभवत्, तथा च मार्गे तस्य "दृश्यता" तुल्यकालिकरूपेण अधिका अस्ति, अतः उपभोक्तृभ्यः अधिकं आकर्षकम् अस्ति ।

अविटा ०७ इत्यस्य शरीरस्य लम्बता ४८२५मि.मी., चक्रस्य आधारः २९४०मि.मी समानमूल्यपरिधिषु अधिकांशस्य संयुक्तोद्यममाडलस्य।

आन्तरिकस्य दृष्ट्या अविता ०७ इत्यस्य जिक्रिप्टन् ७एक्स् इत्यनेन सह तुल्यकालिकं उच्चं साम्यम् अस्ति । उभयत्र काराः पूर्णस्पर्शविन्यासं स्वीकुर्वन्ति, अधिकांशं भौतिकबटनं समाप्तं कुर्वन्ति तेषु बृहत्-आकारस्य केन्द्रीयनियन्त्रणपर्देषु अपि सुसज्जिताः सन्ति, येषु प्रौद्योगिक्याः प्रबलः भावः दृश्यते परन्तु अविटा ०७ ३५.४ इञ्च् सरौण्ड्-प्रकारस्य उच्चपरिभाषा-पर्दे अपि सुसज्जितम् अस्ति, यत् विविधानि सूचनानि अधिकतया सहजतया प्रदर्शयति, वर्गस्य च अधिकं प्रबलं भावः भवति

रूपस्य दृष्ट्या avita 07 तथा jikrypton 7x तुलनीयम् इति वक्तुं शक्यते, तथापि वास्तविककारक्रयणस्य दृष्ट्या अविटा 07 इत्यस्य अतिव्यक्तिगतं डिजाइनं किञ्चित् अतिशयेन अस्ति किञ्चित्कालानन्तरं तत् आश्चर्यजनकं न भवेत् इव अनुभूयते।

कस्य शक्तिव्यवस्था बलवती अस्ति ?

वर्तमान समये avita 07 तथा jikrypton 7x इत्येतयोः विशिष्टविन्याससूचना न घोषिता, परन्तु यत् आधिकारिकसूचना प्रकाशिता अस्ति तस्मात् न्याय्यं चेत्, प्रमुखशक्तिप्रणालीनां दृष्ट्या द्वयोः कारयोः मध्ये स्पष्टाः अन्तराः सन्ति अविटा ०७ विस्तारित-परिधिः, शुद्ध-विद्युत्-द्वय-शक्तियुक्तः मॉडलः अस्ति, यदा तु जिक्रिप्टन् ७एक्स् पूर्ण-परिधि-शुद्ध-विद्युत्-माडलः अस्ति ।

avita 07 विस्तारिते रेन्ज संस्करणं 1.5t इञ्जिनेण सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः 115kw अस्ति एकस्य मोटरस्य अधिकतमशक्तिः 231kw अस्ति द्वय-मोटर-संस्करणस्य अधिकतमशक्तिः 362kw अस्ति व्याप्तिः २३०कि.मी.पर्यन्तं प्राप्तुं शक्नोति;

जिक्रिप्टन 7x द्वौ मोटरसंस्करणौ प्रदाति: एकमोटरः द्वयमोटरः च एकमोटरसंस्करणस्य अधिकतमशक्तिः 310kw भवति तथा च cltc परिस्थितौ 688km तथा 870km क्रूजिंगरेन्जः भवति द्वयमोटरसंस्करणं अग्रे पृष्ठे च द्वयमोटरं विद्युत् च अस्ति चतुःचक्रचालनप्रणाली अधिकतमशक्तिः ४७५किलोवाट्, तथा च सीएलटीसी-सञ्चालनस्थितौ क्रूजिंग्-परिधिः क्रमशः ६१६कि.मी., ७७०कि.मी.

उभयोः कारयोः शक्तिप्रदर्शनं तु अत्यन्तं उत्तमम् अस्ति, समानस्तरस्य मॉडल् मध्ये ते तुल्यकालिकरूपेण लाभप्रदाः सन्ति । परन्तु यदि भवान् बैटरी-जीवनस्य विषये अधिकं संवेदनशीलः अस्ति तर्हि avita 07 इत्यस्य विस्तारित-परिधि-संस्करणं चयनं अधिकं समीचीनम् ।

किं हुवावे एव कुञ्जी भवितुम् अर्हति ?

रूपं, आकारः, शक्तिः इत्यादीनां पारम्परिकप्रदर्शनस्य अतिरिक्तं बुद्धिः अपि नूतन ऊर्जाप्रतिरूपस्य मूलविक्रयबिन्दुः अस्ति । अस्मिन् विषये अविता ०७ इत्यस्य महत् लाभः भवितुम् अर्हति ।

बुद्धिमत्तायाः दृष्ट्या अविटा ०७ इत्यस्य लाभः अस्ति यत् एतत् हुवावे होङ्गमेङ्ग ४.० बुद्धिमान् काकपिट् तथा हुवावे एडीएस ३.० बुद्धिमान् चालनसहायता प्रणाली इत्यनेन सुसज्जितम् अस्ति एतयोः "कलाकृतयः" पूर्वं प्रयुक्तौ स्तःवेन्जी एम ९अन्येषु मॉडलेषु स्थापितं भवति, हुवावे मॉडल् इत्यस्य मूलविक्रयबिन्दुषु अन्यतमं जातम् ।

यतःहोंगमेङ्ग ज़िक्सिंगअस्य मॉडल्-समूहस्य उष्णविक्रयः एतेषां बुद्धिमान् हाइलाइट्-इत्यनेन च ब्राण्ड्-प्रभावः निर्मितः, यस्य उच्चस्तरीय-उपयोक्तृणां कृते प्रबलं आकर्षणं वर्तते ।

जिक्रिप्टन् ७एक्स् इत्यस्य विक्रयपूर्वमूल्यं २३९,९०० युआन् अस्ति, अस्य छतौ स्थापितस्य मॉडलस्य मूल्यं ३,००,००० युआन् अधिकं न भविष्यति इति अधिकारिणः वदन्ति । बुद्धिमत्तायाः दृष्ट्या जिक्रिप्टन् ७एक्स् इत्यस्य...गीली ऑटोमोबाइलकोर-प्रौद्योगिकीनां आशीर्वादेन स्मार्ट-काकपिट्, मानव-वाहन-अन्तर्क्रिया, बुद्धिमान् वाहनचालनम् इत्यादिषु पक्षेषु अपि उत्तमं प्रदर्शनं करिष्यति ।

परन्तु यदि avita 07 इत्यनेन सह तुलना क्रियते तर्हि jikrypton 7x इत्यस्य बुद्धिमान् प्रदर्शनं तुलनीयं न भवेत् । hongmeng 4.0 स्मार्ट काकपिट् उच्चस्तरीय मोबाईलफोनबाजारे huawei इत्यस्य वर्षाणां अनुभवात् लाभं प्राप्नोति तथा च मानव-कार-अन्तर्क्रिया, मनोरञ्जन-कार्यं, अन्तर्जाल-अनुप्रयोग-आदिषु स्पष्टं लाभं प्राप्नोति तथा च ads 3.0 स्मार्ट-ड्राइविंग-प्रणाली उपयोक्तृभिः मान्यतां प्राप्तवती अस्ति तथा च केचन निर्मातारः अत्यन्तं मान्यताप्राप्ताः, jikrypton 7x इत्यनेन सह स्पर्धां कर्तुं कठिनम् अस्ति ।

साधारणग्राहकानाम् कृते अविटा ०७ इत्यस्य विषये सर्वाधिकं आकर्षकं वस्तु अस्ति यत् एतत् huawei इत्यस्य कोर घटकाः सन्ति । अल्पकालीनरूपेण जिक्रिप्टन् ७एक्स् इत्येतत् बुद्धिमत्तायाः दृष्ट्या हुवावे इत्यस्य कृते ग्रहणं करिष्यति इति असम्भाव्यम् ।

मध्यम-आकारस्य एसयूवी-विपण्ये प्रतिस्पर्धा प्रचण्डा अस्ति तथा च तस्य मूलभूतं प्रदर्शनं अपि उत्तमम् अस्ति, तत्सह, मूल्यस्य दृष्ट्या अपि तुल्यकालिकरूपेण किफायती भविष्यति, तस्य समग्रं सामर्थ्यं च तुल्यकालिकरूपेण प्रबलम् अस्ति . अवश्यं अन्येषु अविता-माडल-मध्ये अपि एतानि विशेषतानि सन्ति, परन्तु विक्रयः अपेक्षां न पूरितवान् । अविटा ०७ इत्यस्य भविष्यं किं भविष्यति इति वक्तुं कठिनम्, परन्तु कार-उपयोगस्य दृष्ट्या एतत् कारं जिक्रिप्टन् ७एक्स् इत्यस्मात् अधिकं क्रेतुं योग्यम् अस्ति ।