समाचारं

song plus dm-i इत्यनेन सह स्पर्धां कुर्वन् hongqi hs3 phev आधिकारिकतया 139,800 युआन् मूल्येन प्रक्षेपितम् अस्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के faw hongqi इत्यस्य स्वामित्वं विद्यमानं संकुचितं suv इति hongqi hs3 phev इति आधिकारिकतया १५९,८०० युआन् इति आधिकारिकमूल्येन प्रक्षेपणं कृतम् ।प्रारम्भिकमूल्यं nt$139,800 अस्ति. नूतनकारस्य बृहत्तमं मुख्यविषयं अस्ति यत् एतत् १.५टी इञ्जिनेण विद्युत्मोटरेण च निर्मितेन प्लग-इन् हाइब्रिड्-प्रणाल्या सुसज्जितम् अस्ति अस्य शुद्धविद्युत्परिधिः ११५कि.मी., १,१००कि.मी.पर्यन्तं व्यापकपरिधिः च अस्ति

तदतिरिक्तं कारं क्रियमाणः प्रथमः व्यक्तिगतः कारस्वामिः निःशुल्कं गृहचार्जिंग-ढेरं स्थापनासेवा च, आजीवनं निःशुल्कवारण्टी, निःशुल्क-उद्धारः, ३०,००० युआन् पर्यन्तं व्यापार-सहायता इत्यादीनां आनन्दं लब्धुं अपि शक्नोति

hongqi hs3 इत्यस्य प्लग-इन संकरसंस्करणस्य रूपेण, hongqi hs3 phev इत्येतत् रूपेण ईंधनसंस्करणस्य समग्रं आकारं निरन्तरं करोति, एतत् hongqi परिवारशैल्याः अग्रमुखस्य डिजाइनं अपि स्वीकरोति, यत्र बृहत् आकारस्य सीधा झरना ग्रिलः अपि अस्ति, यस्य कृते अनन्यः अस्ति hongqi.त्रि-आयामी logo, केन्द्रजालस्य पार्श्वे क्रोम-सज्जा अपि c-आकारस्य दिवसस्य चलन-प्रकाशैः सह सम्बद्धा अस्ति, तथा च विभक्त-हेडलाइट्-सेट्-सहितं सुसज्जितम् अस्ति

शरीरस्य पार्श्वे वाहनस्य दीर्घतां, विस्तारं, ऊर्ध्वतां च स्वीकुर्वति, यत् क्रमशः ४६५५मि.मी./१९००मि.मी./१६६८मि.मी., चक्रस्य आधारः २७७०मि.मी., प्लग-इन्-अन्तरफलकेन च सुसज्जितः अस्ति कारस्य पृष्ठभागः अद्यापि परिवारशैल्याः डिजाइनं स्वीकुर्वति, यत्र उभयतः उड्डयनपक्षाकारस्य थ्रू-टाइप् एलईडी टेल्लाइट्स् सर्वाधिकं दृष्टिगोचराः सन्ति

आन्तरिकस्य दृष्ट्या hongqi hs3 phev इत्येतत् क्लासिकं रैप-अराउण्ड् काकपिट् अपि स्वीकरोति तथा च सपाट-तलयुक्तं त्रि-स्पोक् बहु-कार्य-स्टीयरिंग-चक्रं, 12.3-इञ्च् पूर्ण-एलसीडी-यन्त्रं, 12.6-इञ्च् ऊर्ध्वाधर-केन्द्रीय-नियन्त्रण-पर्दे, तथा 40w+15w द्विपक्षीयमोबाइलफोनाः विशेषतासु वायरलेस् चार्जिंग्, 360° पैनोरमिक इमेजिंग्, बाल्टी स्पोर्ट्स् सीट्, अग्रे सीट् तापनं वायुप्रवाहः च सन्ति । तदतिरिक्तं नूतनं कारं l2 स्तरस्य चालनसहायताकार्यैः अपि सुसज्जितम् अस्ति ।

शक्तिस्य दृष्ट्या hongqi hs3 phev 1.5t इञ्जिनेण विद्युत्मोटरेन च निर्मितेन प्लग-इन् हाइब्रिड् सिस्टम् (phev) इत्यनेन सुसज्जितम् अस्ति, तथा च एकगति-dht-संचरणेन सह मेलनं कृतम् अस्ति इञ्जिनस्य अधिकतमशक्तिः १२४किलोवाट्, मोटरस्य अधिकतमशक्तिः १४०किलोवाट्, अपि च एतत् १८.४किलोवाटघण्टाक्षमतायुक्तं लिथियमलोहफॉस्फेटबैटरीयुक्तं भवति सीएलटीसी-स्थितौ शुद्धविद्युत्क्रूजिंग्-परिधिः ११५कि.मी डब्ल्यूएलटीसी-स्थितौ प्रति १०० किलोमीटर्-पर्यन्तं ईंधनस्य उपभोगः १.३ एल, पूर्ण-इन्धन-पूर्ण-बैटरी-सहितं व्यापक-परिधिः ११३०कि.मी. तदतिरिक्तं नूतनं कारं 3.3kw इत्यस्य बाह्यनिर्वाहकार्यं अपि समर्थयति ।

(फोटो/पाठः लियू कान्शुन्)