समाचारं

रूसीसेना टोलेत्स्क् खड्गेन हृदयं विदारितवती, युक्रेनसेना पुनः रूसीगोलाबारूदनिक्षेपे आक्रमणं कृतवती!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना रूसी-गोलाबारूद-निक्षेपद्वये अपि आक्रमणं कृतवती तेषु एकं ट्वेर्-क्षेत्रे २३ क्रमाङ्कस्य शस्त्रागारं उत्तरकोरिया-गोलाबारूदस्य भण्डारणस्थानम् इति कथ्यते स्म ।

तदतिरिक्तं १९७० तमे दशके सोवियतसङ्घदेशे विकसितस्य मध्यमपरिधिस्य अन्तरमहाद्वीपीयस्य च बैलिस्टिकक्षेपणास्त्रस्य सताना इत्यस्य भण्डारणस्थानम् इति चर्चा अस्ति तस्मिन् समये सरताना इति परमाणुशिरः वहितुं समर्थः सर्वाधिकशक्तिशाली बैलिस्टिकक्षेपणास्त्रः आसीत् ।

सताना-क्षेपणास्त्रस्य दीर्घता प्रायः ३४ मीटर् अस्ति, तस्य भारः २०० टन-अधिकः अस्ति । अस्य १० परमाणुशिरः यावत् वहितुं समर्थः अस्ति, अस्य व्याप्तिः ११,००० किलोमीटर् अधिकः अस्ति । १९८८ तमे वर्षे आधिकारिकतया सरताना-नौका सेवायां प्रविष्टा, अद्यापि रूसस्य सैन्यशस्त्रागारस्य भागः अस्ति ।

अस्मिन् आधारे परमाणुक्षेपणानि सन्ति इति आधिकारिकं पुष्टिः न अभवत् ।

रूसीसैनिकाः कीवशासनाय पाश्चात्यदेशैः प्रदत्तानि क्षेपणास्त्राणि गोलाबारूदं च वहन्तः मालवाहकजहाजं प्रहारं कृतवन्तः इति रूसस्य रक्षामन्त्रालयेन उक्तम्।

लाल सेनानगरम्

लालसेनानगरस्य अग्रपङ्क्तौ रूसीसेना ह्रोदिव्कानगरं पारं कृत्वा लालसेनानगरस्य (नीलखातव्यवस्था) पुरतः अन्तिमदुर्गेषु एकं दुर्गं गृहीतवती अस्ति

रूसीसेना गोर्न्यक्-नगरस्य पश्चिमदिशि स्थितं सेलिडोव्स्काया-खननक्षेत्रं प्रति गत्वा सेलिडोवो-दुर्गयुक्तराजमार्गं प्राप्य दक्षिणदिशि सेलिडोवो-नगरस्य आपूर्तिरेखां प्रत्यक्षतया कटितवती

पश्चिमदिशि समीपस्थस्य स्लैग्-पर्वतस्य (युक्रेनस्क-खानस्य भागस्य) रूसी-कब्जेन एतत् अग्रिमम् अतीव सरलं जातम्, यतः रूसी-जनाः खानि-प्रवेशस्य अग्नि-कवरेजं प्रदत्तवन्तः, युक्रेन-सैनिकानाम् नियोजनस्य निरीक्षणं च कृतवन्तः

ततः रूसीसेना वृक्षरेखायाः अनुसरणं कृत्वा मार्गे युक्रेनदेशस्य स्थानानि गृहीत्वा खानिं प्राप्तुं पूर्वं कृतवती । अस्मिन् क्रमे रूसीजनाः एकं विशालं दुर्गस्थानं अपि गृहीतवन्तः यत् लघुतर-स्लैग्-पर्वतेषु भविष्ये आक्रमणानां मञ्चनक्षेत्ररूपेण उपयोक्तुं शक्यते स्म

तदतिरिक्तं यदि रूसीसैनिकाः रेलमार्गं प्राप्नुवन्ति तर्हि पटलानां उभयतः वायुरोधकाः युक्रेन-तोप-एफपीवी-ड्रोन्-इत्येतयोः आच्छादनरूपेण कार्यं कर्तुं शक्नुवन्ति, येन रूसीसैनिकाः उत्तरदक्षिणयोः अग्रे गन्तुं शक्नुवन्ति

युक्रेनस्क्-नगरस्य दक्षिणदिशि रूसीसशस्त्रसेनाः ह्र्नियाक्-नगरस्य ईशानदिशि स्थितं १७ तमे विद्यालयं कब्जयित्वा नगरस्य उत्तरदिशि नगरं भित्त्वा प्रविष्टवन्तः

खोस्त्रे-नगरस्य पश्चिमदिशि स्थितं कारागारं रूसीसैनिकैः पूर्णतया कब्जाकृतम् अस्ति ।

दक्षिणडोनेत्स्क्

विगतसप्ताहेभ्यः उग्दाल्-क्षेत्रे रूसीसैनिकाः आक्रमणं प्रारभन्ते । पूर्वं मोर्चायां अस्मिन् खण्डे रूसीसैनिकाः दक्षिणडोनोब्स्काया खानि ३ इत्यस्य समीपे नियन्त्रणक्षेत्रस्य सफलतया विस्तारं कृतवन्तः, कालस्य विलम्बेन च नोवो युक्रेनका प्रति आक्रमणविमानानाम् अग्रेगमनस्य पुष्टिं कुर्वन्तः दृश्यानि उद्भूताः।

उत्तरपार्श्वे कोन्स्टन्टिनोव्का-नगरस्य अवशिष्टानां भागानां निष्कासनं सम्पन्नम् अस्ति यत्र पूर्वं युक्रेन-सेना समागतवती आसीत् युक्रेनदेशस्य ड्रोन्-यानानां बहुसंख्यायाः कारणात् रूसीसेनायाः सफाईकार्यं अतीव मन्दं भवति ।

अन्तिमेषु दिनेषु रूसीसैनिकाः वोडियानोये-क्षेत्रे (बस्तीयाः उत्तरदिशि स्थितस्य क्षेत्रस्य भागः रूसीसैनिकैः नियन्त्रितः अस्ति) दक्षिण-डोनोबास्काया-खानस्य क्रमाङ्कस्य १ समीपे च प्रमुखाः सफलताः प्राप्ताः

तस्मिन् एव काले रूसीसेना नगरस्य पश्चिमे बहिःभागे स्थितं ३ क्रमाङ्कं खानिं गृहीतवती ।

दक्षिणे तु तत् प्रमाणम्रूसस्य ५ तात्सिन्स्काया टङ्कब्रिगेड् प्रीचिस्टोव्का-नगरस्य उत्तरदिशि नोवोक्लाङ्का-नगरं प्रति अगच्छत् ।

तत्र रूसीसेना क्षेत्राणि पारं कृत्वा नोवो युक्रेनका-नगरं प्रति अगच्छत्, मार्गे युक्रेन-सेनायाः महत्त्वपूर्णं प्रतिरोधं प्रायः नासीत् तदतिरिक्तं अन्तर्जालमाध्यमेषु प्रकाशितेषु भिडियासु केचन युक्रेनदेशस्य सैनिकाः गृहीताः इति दृश्यते स्म ।

परन्तु तदनन्तरं न्यू युक्रेन का-नगरे आक्रमणं सुलभं नासीत्, यतः एषा बस्ती तस्य परिसरे च एकस्मिन् पर्वतस्य उपरि स्थिता अस्ति ।

दक्षिण-डोन्बास्काया-खानस्य प्रथम-क्रमाङ्कस्य, तृतीय-क्रमाङ्कस्य च मर्दन-परीक्षण-एककानां भवनानां नियन्त्रणं त्यक्त्वा युक्रेन-सैनिकाः स्वपरिसरस्य दशकशः किलोमीटर्-पर्यन्तं स्थितिं निरीक्षितुं क्षमताम् अपहृतवन्तः

रूसीसेना काश्लागच् नदीं लङ्घ्य उत्तरदिशि ४००० मीटर् अधिकं यावत् अग्रे गता ।युक्रेन-सेनायाः रक्षारेखायां नूतना सफलता! रूसी सेनाप्रीचिस्टोव्का-नगरस्य उत्तरदिशि द्वौ खातौ सहितं २२ वर्गकिलोमीटर्-परिमितं क्षेत्रं गृहीतम् ।

अद्यैव युक्रेनदेशस्य सूत्रैः चेतावनी दत्ता यत् रूसीसैनिकाः अस्मिन् क्षेत्रे आक्रमणं कर्तुं शक्नुवन्ति इति।

अधुना ड्रोनेन गृहीतेन दृश्येन एतस्य पुष्टिः अभवत् रूसीसैन्यस्थानस्य भौगोलिकं स्थानं ४७.७९८०२, ३७.१२५६५ इति मानचित्रे दर्शितम् अस्ति ।नोवोक्रैङ्का-नगरं प्रति केवलं २६०० मीटर्-दूरे एव अवशिष्टम् अस्ति ।

प्रतीयते यत् रूसीसेना उग्रेडार्-सेनायाः उपरि अग्रभागे आक्रमणं न कृतवती यद्यपि तत् स्थानं यद्यपि भृशं नष्टं तथापि रक्षानुकूलं बस्ती आसीत्

तस्य स्थाने एते सैनिकाः वोडियानोय-प्रेचिस्टोव्का-नगरात् समीपस्थेषु क्षेत्रेषु आक्रमणं कृतवन्तः, तदा उग्राडार-सेनायाः आपूर्तिमार्गान् च्छिन्नवन्तः ।

तोलेत्स्क्

रूसीसेना खड्गेन हृदयं प्रविष्टवती अधुना टोलेत्स्क-नगरस्य रक्षाकेन्द्रं प्राप्तवती, उच्च-उच्च-भवन-क्षेत्रे प्रविष्टा अस्ति, बृहत्-उच्च-उच्च-भवन-क्षेत्रस्य समीपे च अस्ति टोलेत्स्क-नगरस्य केन्द्रम् ।

रूसीसेनायाः एकान्तः गहनः च युद्धपद्धतिः अतीव दुर्लभा अस्ति अधिकतया आक्रामककार्यक्रमाः शनैः शनैः परिधितः परितः भवन्ति, ततः मूलस्थाने प्रबलं आक्रमणं कुर्वन्ति

टोलेत्स्क्-नगरे रूसीसेना नगरस्य केन्द्रे प्रत्यक्षं आक्रमणं कृतवती, येन ज्ञायते यत् नगरे युक्रेन-सेनायाः रक्षारेखा अतीव अव्यवस्थिता अस्ति तथा च रक्षात्मकबलस्य युद्धप्रभावशीलता अपर्याप्तम् अस्ति!