समाचारं

वैद्यः बीमाजालस्य शङ्कायाः ​​विषये स्वस्य वास्तविकनाम्ना चिकित्सालयं निवेदितवान्, अधिकारी च प्रातःकाले एव प्रतिवेदनं प्रकाशितवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वुक्सी नगरपालिकायाः ​​चिकित्साबीमाब्यूरो इत्यनेन प्रातःकाले एव ज्ञापितं यत् एकः वैद्यः स्वस्य वास्तविकनामस्य उपयोगेन चिकित्सालयस्य शङ्कितं बीमाधोखाधड़ीं निवेदितवान्।

अद्य प्रातःकाले वुक्सी नगरपालिकायाः ​​चिकित्साबीमाब्यूरो इत्यनेन स्थितिप्रतिवेदनं प्रकाशितं यत् २१ सितम्बर् दिनाङ्के मीडियाद्वारा नगरस्य निजीचिकित्सासंस्थायाः वुसी होङ्गकियाओ-अस्पताले बीमा-धोखाधडस्य शङ्का अस्ति इति ज्ञातम्। प्रारम्भिकपदे वुक्सी मेडिकल इन्शुरन्स ब्यूरो इत्यनेन रिपोर्टिंग् सुरागानाम् आधारेण अन्वेषणं प्रारम्भिकसत्यापनं च स्वीकृतम्, प्रशासनिकरूपेण च ३० अगस्तदिनाङ्के प्रकरणं दाखिलम् सम्प्रति ब्यूरो जनसुरक्षा, स्वास्थ्यादिविभागैः सह मिलित्वा व्यापकं अन्वेषणं कुर्वन् अस्ति, तस्य गम्भीरतापूर्वकं अन्वेषणं कृत्वा कानूनविनियमानाम् अनुसारं तस्य निवारणं करिष्यति।

एकस्मिन् सीटी-चलच्चित्रे बहुविधाः चिकित्सा-अभिलेखाः सन्ति? चिकित्सकः "शङ्कितबीमाधोखाधड़ी" इति वास्तविकनाम्ना चिकित्सालयस्य सूचनां ददाति।

सीसीटीवी न्यूज क्लायन्ट् इत्यत्र पूर्वसमाचारानाम् अनुसारं जियांग्सू प्रान्तस्य वुसी होङ्गकियाओ अस्पतालस्य रेडियोलॉजी इमेजिंग् विभागस्य डॉ. झू इत्यनेन हालमेव वास्तविकनाम्ना वॉयस् आफ् चाइना न्यूज हॉटलाइन इत्यस्मै सूचना दत्ता यत् गतवर्षात् आरभ्य अस्मिन् अस्पताले केचन रोगिणः सन्ति प्रणाली येषां चिकित्सा अभिलेखेषु कदापि इमेजिंगपरीक्षाः न कृताः, परन्तु चिकित्सा अभिलेखेषु "प्रतिबिम्बन आधारितं निदानम्" अस्ति । एते चिकित्सा अभिलेखाः सर्वे अस्पतालस्य शारीरिकपरीक्षाकेन्द्रात् डॉ. चेन् इत्यनेन सम्पन्नाः, अस्य वैद्यस्य रेडियोविज्ञानविभागे सीटी-एमआरआइ-यन्त्राणां संचालनस्य अधिकारः नासीत्

△डॉ.झू इत्यनेन मार्च २०२४ तमे वर्षे गृहीतस्य समस्याप्रदस्य चिकित्सावृत्तेः इमेजिंगनिदानस्य आधारेण प्रासंगिकसामग्री अस्ति, परन्तु तत्र चित्राणि चित्रसङ्ख्या च नास्ति।

डॉ. झू इत्यस्य शङ्का आसीत् यत् चिकित्सालयः चिकित्सा अभिलेखानां जालीं कृत्वा चिकित्साबीमानां धोखाधड़ीं कर्तुं प्रवृत्तम् अस्ति। अस्मिन् वर्षे मार्चमासे सः इमेजिंग्-सङ्ख्यां विना चिकित्सा-अभिलेखानां छायाचित्रं गृहीत्वा स्वस्य वास्तविकनाम्ना चिकित्सालयस्य श्रेष्ठ-प्रबन्धनाय निवेदितवान् । अन्वेषणस्य परिणामं प्रतीक्षमाणः सः यत् चिकित्सा अभिलेखं निवेदितवान् तस्मिन् अतिरिक्ताः चित्रसङ्ख्याः, चलच्चित्राणि च आसन् । तदनन्तरं सः अधिकानि समस्यानि आविष्कृतवान्, यथा-

बहुरोगिणां चित्राणि अन्येषां प्रति अत्यन्तं सदृशानि सन्ति

१ निमेषे २ एमआरआइ स्कैन् करणीयम्

प्रतिबिम्बनस्य निदानस्य च वामदक्षिणदिशाः अशुद्धरूपेण नक्शाङ्किताः सन्ति

△निवेदनस्य अनन्तरं मिथ्याप्रतिबिम्बं मिथ्याप्रतिबिम्बसङ्ख्या च प्रदत्ता।

अधिकसमस्यानां आविष्कारानन्तरं समस्याग्रस्तानां चिकित्सा अभिलेखानां अनुमतिः निर्धारिता यत् ते पुनः द्रष्टुं न शक्यन्ते ।

राष्ट्रीयचिकित्साबीमाप्रशासनेन बीमाकृतानां मिथ्यारूपेण अस्पताले प्रवेशं कर्तुं, बीमायाः धोखाधड़ीं कर्तुं च आग्रहस्य १३ प्रकरणाः घोषिताः।

१९, २० सितम्बर् दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन १३ प्रकरणानाम् द्वौ बैचौ घोषितौ येषु असामान्यतया उच्चेषु आस्पतेलप्रवेशदरेषु पृष्ठतः कानूनविनियमानाम् उल्लङ्घनस्य शङ्का अभवत् अस्मिन् समये घोषितेषु प्रकरणेषु मुख्यतया चोङ्गकिंग्-नगरस्य चिकित्सालयाः सिचुआन्-प्रान्तस्य केषुचित् क्षेत्रेषु च बीमाकृतानां जनानां कृते अस्पताले प्रवेशस्य संकेतं विना मिथ्यारूपेण अस्पताले प्रवेशं कर्तुं बीमायाः धोखाधड़ीं च याचन्ते इति विषयः अस्ति

राष्ट्रियचिकित्साबीमाप्रशासनेन उक्तं यत् बृहत्दत्तांशविश्लेषणेन ज्ञायते यत् केषुचित् क्षेत्रेषु जनानां आस्पतेषु प्रवेशस्य दरः अन्यक्षेत्रेषु अपेक्षया महत्त्वपूर्णतया अधिकः भवति, तथा च व्यक्तिगतचिकित्सालयेषु रोगिणां आस्पतेषु प्रवेशस्य दरः अत्यन्तं अधिकः भवति, यत् अत्यन्तं असामान्यम् अस्ति बिग डाटा मॉडल् इत्यस्य सुरागस्य आधारेण राष्ट्रियचिकित्साबीमाप्रशासनेन चोङ्गकिंग् नगरपालिकायाः ​​सिचुआन् प्रान्तस्य च चिकित्साबीमाविभागैः सह मिलित्वा उच्चास्पतालप्रवेशदरयुक्तानां क्षेत्राणां विशेषाघोषितनिरीक्षणं कृतम् निरीक्षणे ज्ञातं यत् केचन चिकित्सालयाः आस्पतेः प्रवेशस्य संकेतं विना बीमितव्यक्तिं मिथ्या आस्पतेः प्रवेशे प्रलोभयन्ति तथा च तेभ्यः नगदं, पिकअप-ड्रॉप्-ऑफ्-सेवा, निःशुल्कभोजनं च दत्त्वा बीमा-प्रलोभनं कुर्वन्ति स्म तत्र सम्बद्धाः चिकित्सासंस्थाः बीमाकृतैः व्यक्तिभिः सह षड्यंत्रं कृतवन्तः येषां निदानं चिकित्सासेवाश्च निर्मातुं, निदानप्रतिवेदनानि जालसाधयितुं, चिकित्साबीमानिधिं धोखाधड़ीं कर्तुं वैद्यानाम् नामानां उपयोगं कर्तुं च आस्पतेः प्रवेशस्य आवश्यकता नासीत्, यस्य परिणामेण क्षेत्रीयचिकित्सालये प्रवेशस्य दरस्य असामान्यवृद्धिः अभवत्

अस्मिन् समये घोषितः प्रकरणः चोङ्गकिंग्-नगरस्य ६ अस्पतालेषु सम्मिलितः अस्ति, यत्र हेचुआन्-मण्डलस्य काङ्गनिङ्ग्-अस्पतालः अपि अस्ति, यस्मिन् अस्पताले जनानां नियुक्त्यर्थं मूल्यं स्पष्टतया उक्तम्, तथा च प्रत्येकं अस्पताले प्रवेशार्थं ३०० युआन्-रूप्यकाणां रेफरलशुल्कं दत्तम् अस्ति बीमायाः धोखाधड़ीं कर्तुं, मिथ्या अस्पताले प्रवेशं कर्तुं, काल्पनिकनिदानं च चिकित्सां कर्तुं च रोगिणः चोङ्गकिंग हेचुआन जिला काङ्ग्गु अस्पताले निजीमुद्रां उत्कीर्णं कृत्वा, मिथ्या प्रचारार्थं अन्येषां नामानां प्रयोगं कृत्वा, बीमायां धोखाधड़ीं कर्तुं मिथ्यानामानां अन्तर्गतं चिकित्साशास्त्रस्य अभ्यासं कर्तुं शङ्का अस्ति जिला कङ्गु अस्पताले निजीमुद्रां उत्कीर्णं कृत्वा बीमा धोखाधड़ीं कर्तुं चिकित्सादस्तावेजं जालसाजी कर्तुं अयोग्यकर्मचारिणः अनुमोदनानि इति शङ्का वर्तते; by fictitious expenses for partition moxibustion and traditional chinese medicine pieces चीनी चिकित्साशास्त्रज्ञाः अपि पैकेज्ड् मेडिकल ऑर्डर्स् प्रदातुं बीमायाः धोखाधड़ीं कुर्वन्ति तथा च अयोग्यकर्मचारिणः बीमाधोखाधड़ीयां संलग्नाः इति शङ्काः सन्ति , इत्यादि।

सप्त प्रकरणाः सिचुआन् प्रान्ते सम्बद्धाः आसन् । तेषु सिचुआन-प्रान्तस्य ज़िगोङ्ग-नगरस्य फुशुन्-पश्चिम-जिल्ला-अस्पताले केचन आन्तरिक-रोगिणः बहुधा चिकित्सा-संस्थासु निहिताः आसन्, यत्र एतत् चिकित्सालयं अपि अस्ति संकेतं विना।बीमाधोखाधड़ी, काल्पनिकनिदानं चिकित्सासेवाश्च, अत्यधिकनिदानं चिकित्सां च, अप्रभाविनिदानं च चिकित्सां च। सिचुआन-प्रान्तस्य दाझौ-नगरस्य कुक्सियन-मण्डलस्य किङ्ग्काङ्ग-अस्पताले २०२२ तमे वर्षात् १० वारात् अधिकं अस्पताले प्रवेशः कृतः अस्ति ।तेषु अधिकांशः बहिःरोगी-उपचारं विना चिकित्सालये प्रवेशितः आसीत् अनुमोदितानां शय्यानां संख्या केवलं ३० अस्ति, परन्तु प्रतिदिनं अधिकतमं आस्पतेल-प्रवेशानां संख्या अस्ति is as many as 108. संकेतं विना बीमितव्यक्तिं प्रेरयितुं शङ्का भवति आस्पतेः धोखाधड़ीयां चिकित्सादस्तावेजानां जालसाजी तथा बीमायाः धोखाधड़ीं कर्तुं परीक्षापरीक्षासेवानां निर्माणं भवति अयोग्यकर्मचारिणः चिकित्सादस्तावेजानां जालीं कृत्वा बीमायाः धोखाधड़ीं कुर्वन्ति। सिचुआन-नगरस्य दाझौ-नगरस्य सानबन्-नगरस्य स्वास्थ्यकेन्द्रे न्यूनसंकेताभिः सह अस्पताले प्रवेशस्य धोखाधड़ीयाः उच्चा आवृत्तिः अस्ति तेषां प्रवेशस्य संकेतान् न पूरयन्ति स्म, तेषां अतिनिदानं कृत्वा उपचारः कृतः, तेषां शङ्का अस्ति यत् तेषां कृते वर्ण-अल्ट्रासाउण्ड्-रिपोर्ट्-जालीकरणं कृतम्, बीमा-धोखाधड़ीं कर्तुं परीक्षा-सेवाः निर्मिताः, तथा च कथितं यत् ते पारम्परिक-चीनी-औषध-उपचार-सेवाः निर्मितवन्तः

ज्ञातं यत् चोङ्गकिंग् नगरपालिकायाः ​​सिचुआनप्रान्तस्य च चिकित्साबीमाविभागैः प्रासंगिकचिकित्सालये चिकित्साबीमासेवासमझौतानां निलम्बनं वा रद्दीकरणं वा, प्रशासनिकदण्डप्रक्रियाः आरभ्य, समस्यायाः सुरागः जनसुरक्षायाः अन्येषु च प्रासंगिकविभागेषु स्थानान्तरणं कृतम् अस्ति स्वादीन्। तदतिरिक्तं द्वयोः स्थानयोः चिकित्साबीमाविभागैः समानविषयेषु विस्तारितं निरीक्षणं कृत्वा निरीक्षणं, दमनं च वर्धितम् अस्ति। चोङ्गकिंग् नगरपालिकाचिकित्साबीमाविभागेन सम्प्रति ५२ कम्पनीनां प्रारम्भिकं निरीक्षणं कृतम्, ७ कम्पनीनां बन्दीकरणं, ६ कम्पनीनां स्थानान्तरणं च सार्वजनिकसुरक्षाअङ्गानाम् अथवा सार्वजनिकसुरक्षाअङ्गैः सह संयुक्तरूपेण अन्वेषणं कृतम् अस्ति सिचुआन प्रान्तीयचिकित्साबीमाविभागेन अग्रे सत्यापितं यत् ७१ चिकित्सासंस्थासु उपरि उल्लिखितानां समानाः समस्याः सन्ति सम्प्रति २४ संस्थानां चिकित्साबीमासेवासमझौताः समाप्ताः अभवन् तथा च ३० संस्थानां निलम्बनं कृतम् अस्ति, तथा च ६० संस्थानां अवैधसुरागं स्थानान्तरितम् अस्ति सार्वजनिक सुरक्षा अंग।