समाचारं

बफेट् अमेरिकीबैङ्कानां विक्रयं निरन्तरं कुर्वन् अस्ति, निवेशव्ययस्य आच्छादनं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बफेट् इत्यस्य बैंक् आफ् अमेरिका इत्यस्मात् नगदं स्वस्य मूल्यं दत्तम् अस्ति।

बफेट् इत्यस्य बर्कशायर-कम्पनीद्वारा नियामकानाम् समक्षं प्रदत्तदस्तावेजाः दर्शयन्ति यत् तया १७ सितम्बर् तः १९ पर्यन्तं बैंक् आफ् अमेरिका इत्यस्य विक्रयणं निरन्तरं कृत्वा ८९६ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां धनं निष्कासितम्

बफेट् बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणे तुल्यकालिकरूपेण दृढः अस्ति । जुलैमासस्य १७ दिनाङ्कात् आरभ्य बर्कशायर-नगरे बैंक् आफ् अमेरिका-देशस्य विक्रयणं निरन्तरं भवति, कुलम् ८.०९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि नगदरूपेण निष्कासितम् अस्ति । प्रतिशेयरं ४०.८७ डॉलरस्य नवीनतमसमापनमूल्यस्य आधारेण बर्कशायरस्य वर्तमानस्य बैंक् आफ् अमेरिका इत्यस्मिन् धारणानां मूल्यं ३४.१६७ अब्ज डॉलर अस्ति ।

यदा बफेट् २०११ तमे वर्षे बैंक् आफ् अमेरिका इत्यस्मिन् स्थानं उद्घाटितवान् तदा आरभ्य बैंक् आफ् अमेरिका इत्यस्य शेयरमूल्यं अष्टगुणं वर्धितम् अस्ति । एकः मोटा-मोटी गणना दर्शयति यत् वर्षेषु बर्कशायर-संस्थायाः ८.०९ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां निधिः प्लस् लाभांशः अपि निष्कासितः अस्ति, तस्मात् बैंक् आफ् अमेरिका-मध्ये तस्य निवेशेन निवेशव्ययः पूर्वमेव पुनः प्राप्तः अस्ति

२ मासेषु प्रायः ८.१ अरब अमेरिकी डॉलरस्य धारणा न्यूनीकृता

बफेट् बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणं निरन्तरं कुर्वन् अस्ति ।

नवीनतमदस्तावेजाः दर्शयन्ति यत् बर्कशायर इत्यनेन १७ सेप्टेम्बर् तः १९ पर्यन्तं निरन्तरं बैंक् आफ् अमेरिका विक्रीतम्, ८९६ मिलियन अमेरिकीडॉलर् धनं निष्कासितम् ।

बर्कशायर इत्यनेन विगतमासद्वये अनेकवारं नियामकानाम् समक्षं दस्तावेजाः प्रदत्ताः येन बैंक् आफ् अमेरिका इत्यस्य भागविक्रयणं करणीयम्।

१७ जुलैतः बर्कशायर-नगरेण बैंक् आफ् अमेरिका-संस्थायाः कुलम् १.९७ अर्ब-भागाः विक्रीताः, तस्य धारणा १९% न्यूनीकृत्य, कुलम् ८.०९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि च निष्कासितम्

स्वस्य धारणानि न्यूनीकृत्य बर्कशायरस्य बैंक् आफ् अमेरिका इत्यस्मिन् भागः १९ सितम्बर् दिनाङ्कपर्यन्तं ८३६ मिलियनं भागं यावत् न्यूनीकृतः । प्रतिशेयरं ४०.८७ डॉलरस्य नवीनतमसमापनमूल्येन आधारेण बर्कशायरस्य बैंक् आफ् अमेरिका इत्यस्मिन् धारणानां मूल्यं ३४.१६७ अब्ज डॉलर अस्ति । बर्कशायर अद्यापि बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः भवितुम् अर्हति, यस्य भागधारकानुपातः १०.७७% अस्ति ।

१७ जुलैदिनात् पूर्वं बर्कशायर-नगरस्य बैंक् आफ् अमेरिका इत्यस्य १.०३३ अर्बं भागाः आसन्, येषु कम्पनीयाः १३.०८% भागः आसीत् ।

बफेट् इत्यस्य बैंक् आफ् अमेरिका इत्यस्मिन् भागः २०११ तमे वर्षे तस्य निवेशात् उत्पन्नः । २०११ तमे वर्षे यदा बैंक् आफ् अमेरिका इत्यस्य शेयरमूल्यं न्यूनं आसीत् तदा बफेट् इत्यस्य बर्कशायर इत्यनेन बैंक् आफ् अमेरिका इत्यस्मिन् ५ अरब अमेरिकीडॉलर् निवेशः कृतः, ततः प्राधान्यं शेयर्, वारण्ट् च प्राप्तम् कतिपयवर्षेभ्यः अनन्तरं बैंक् आफ् अमेरिका इत्यनेन लाभांश-देयता-अनुपातः वर्धितः, बफेट् इत्यनेन तत् सामान्य-स्टॉक-रूपेण परिवर्तितम् । आँकडा दर्शयति यत् २०१७ तमे वर्षात् आरभ्य बैंक् आफ् अमेरिका इत्यस्य वार्षिकलाभांश-देयता-दरः २०% अधिके स्थिरः अस्ति, तथा च औसतवार्षिक-लाभांश-दरः २% परिमितः अस्ति ततः परं अनेकेषां पदसमायोजनानां अनन्तरं बर्कशायर-नगरं क्रमेण बैंक् आफ् अमेरिका-संस्थायाः बृहत्तमः भागधारकः अभवत् । २०२० तमे वर्षे अस्मिन् वर्षे जुलैमासपर्यन्तं बर्कशायर-नगरे बैंक् आफ् अमेरिका-संस्थायाः १.०३३ अर्ब-भागाः सन्ति, येषु एकः भागः न्यूनीकृतः नास्ति ।

२०११ तमे वर्षात् बैंक् आफ् अमेरिका इत्यस्य शेयरमूल्यं अष्टगुणं वर्धितम् अस्ति । एकः मोटा-मोटी गणना दर्शयति यत् वर्षेषु बर्कशायर-संस्थायाः ८.०९ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां निधिः प्लस् लाभांशः अपि निष्कासितः अस्ति, तस्मात् बैंक् आफ् अमेरिका-मध्ये तस्य निवेशेन निवेशव्ययः पूर्वमेव पुनः प्राप्तः अस्ति

किमर्थं भवता बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां महती न्यूनता कृता? स्पष्टं बैंक आफ् अमेरिका? एतावता बफेट् इत्यनेन बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणस्य कारणानि अभिप्रायः च विपण्यं प्रति न व्याख्यातः ।

बफेट् स्थानानि महत्त्वपूर्णतया समायोजयति

बर्कशायर-निवेश-विभागे ब्यान्क्-ऑफ्-अमेरिका-क्लबः दीर्घकालं यावत् द्वितीयस्थानं धारयति, एप्पल्-पश्चात् द्वितीयं स्थानं प्राप्तवान् ।

निरन्तरं स्वस्य धारणानां न्यूनीकरणानन्तरं बर्कशायरस्य निवेशविभागे बैंक् आफ् अमेरिका इत्यस्य स्थितिः निरन्तरं न्यूनीभवितुं शक्नोति। बफेट् २०११ तमे वर्षे बैंक् आफ् अमेरिका इत्यस्य क्रयणं आरब्धवान्, एकदा बफेट् इत्यस्य कृते बैंक् स्टॉक्स् इत्येतत् महत्त्वपूर्णं स्थानं आसीत् । २०२२ तमे वर्षे बर्कशायर-देशः जेपी मॉर्गन-चेस्, गोल्डमैन्-सैक्स, वेल्स् फार्गो, यू.एस.

बैंक् आफ् अमेरिका इत्यस्य अतिरिक्तं बफेट् इत्यनेन अन्तिमेषु वर्षेषु स्वस्य निवेशविभागे महत्त्वपूर्णं समायोजनं कृतम् अस्ति ।

अस्मिन् वर्षे द्वितीयत्रिमासे बफेट् अमेरिकी-शेयर-बजारस्य प्रौद्योगिकी-क्षेत्रात् निवृत्तः भूत्वा ऊर्जा-बीमा-सौन्दर्ययोः निवेशं वर्धितवान् बर्कशायर-संस्थायाः द्वितीयत्रिमासे एप्पल्-शेयर-धारणं प्रथमत्रिमासे ७८९ मिलियन-शेयर-तः प्रायः ३९ कोटि-शेयर-पर्यन्तं महत्त्वपूर्णतया न्यूनीकृतम्, यत् ५०.५७% यावत् न्यूनता अभवत् बर्कशायर-नगरस्य पञ्चम-बृहत्तम-धारकं शेव्रोन्-इत्यपि न्यूनीकृतम् । तस्मिन् एव काले बर्कशायर इत्यनेन क्लाउड् कम्प्यूटिङ्ग् कम्पनी स्नोफ्लेक्, पैरामाउण्ट् यूनिवर्सल पिक्चर्स् इत्येतयोः अपि पदं स्वच्छं कृतम् ।

द्वितीयत्रिमासे होल्डिङ्ग्स् इत्यस्य सर्वाधिकं वृद्धिः ओक्सिडेंटल् पेट्रोलियम इत्यस्य आसीत्, यत् षष्ठं बृहत्तमं होल्डिङ्ग्स् बर्कशायर इत्यनेन द्वितीयत्रिमासे ७.२६३४ मिलियनं भागैः अस्मिन् स्टॉक् मध्ये स्वस्य स्थितिः वर्धिता । तदनन्तरं चब् इन्शुरन्स् इत्यनेन द्वितीयत्रिमासे ११ लक्षं भागाधिकं भागं वर्धितम् । अस्मिन् वर्षे प्रथमत्रिमासे त्रीणि त्रैमासिकानि यावत् तत् गोपनीयं कृत्वा बर्कशायर-संस्थायाः प्रथमवारं प्रकाशितं यत् सः बीमाकम्पनीयां चब्-बीमा-कम्पनीयां बहु निवेशं कृतवान् इति द्वितीयत्रिमासिकस्य अन्ते बर्कशायर-नगरस्य चब-बीमा-संस्थायाः २७ मिलियन-भागाः आसन्, यस्य भागधारकमूल्यं प्रायः ६.९ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् बर्कशायर-संस्थायाः नवम-बृहत्तम-धारकत्वेन स्थानं प्राप्तवान्

अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते स्थितिसूचना दर्शयति यत् बर्कशायरस्य निवेशविभागस्य शीर्षस्थानानि एप्पल्, बैंक् आफ् अमेरिका, अमेरिकन् एक्स्प्रेस्, कोका-कोला, शेवरॉन्, ओक्सिडेण्टल पेट्रोलियम, क्राफ्ट् हाइन्ज्, मूडीज, चब् इन्शुरेन्स्, डाविटा हेल्थकेर् च सन्ति इत्यादयः ।

ज्ञातव्यं यत् बफेट् सप्तत्रिमासे यावत् स्टॉकस्य शुद्धविक्रेता अस्ति, तथा च द्वितीयत्रिमासिकस्य अन्ते बर्कशायरस्य नगदभण्डारः नूतनं उच्चतमं स्तरं प्राप्तवान्, २७६.९ अरब डॉलरं यावत् अभवत्

बफेट् इत्यस्य निवेशविभागे निरन्तरं समायोजनं कृत्वा विपण्यस्य ध्यानं मान्यतां च आकर्षितवती अस्ति, अगस्तमासस्य २८ दिनाङ्के बर्कशायरस्य विपण्यमूल्यं प्रथमवारं १ खरब अमेरिकीडॉलर् अतिक्रान्तम्, अमेरिकी-शेयर-बाजारे सप्तम-सूचीकृता कम्पनी अभवत् यस्य कुल-बाजार-मूल्यं १ अमेरिकी-डॉलर्-अधिकम् अस्ति खरबः । बर्कशायरस्य शेयरमूल्यं ४ सितम्बर् दिनाङ्के अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । नवीनतमदत्तांशैः ज्ञायते यत् बर्कशायर-नगरे वर्षे २८% अधिका वृद्धिः अभवत् इति अनुमानितम् ।

व्याजदरेषु कटौतीः कार्यान्विताः भवन्ति, येन अमेरिकी-शेयर-बजारः बाधितः भवति

केचन मीडिया अनुमानं कृतवन्तः यत् बफेट् इत्यनेन बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् विक्रीतस्य एकं कारणं भवितुम् अर्हति यत् फेडरल् रिजर्वस्य मौद्रिकनीत्यां परिवर्तनस्य सज्जतां कर्तुं बैंकस्य मूल्याङ्कनं बहु अधिकम् आसीत् एकः अमेरिकनः निवेशकः मन्यते यत् व्याजदरे कटौतीयाः अर्थः अस्ति यत् बैंक-समूहानां मन्दतायाः आगमनं भवति । यतः यदा फेड् व्याजदरेषु कटौतीं करिष्यति तदा अनेकेषां बङ्कानां व्याज-आयः दुर्बलः भविष्यति । एकदा व्याजदरेषु कटौतीं कृत्वा बेन्चमार्कव्याजदरेण मूल्येन ऋणैः बङ्केभ्यः आनयितव्याजस्य आयस्य न्यूनता आरभ्यते ।

बैंक् आफ् अमेरिका इत्यनेन पूर्वं भविष्यवाणी कृता यत् यदि फेडरल् रिजर्व् वर्षस्य समाप्तेः पूर्वं प्रत्येकं समये २५ आधारबिन्दुभिः व्याजदरेषु त्रिगुणं कटौतीं करोति तर्हि चतुर्थे त्रैमासिके तस्य शुद्धव्याजस्य आयस्य तुलने प्रायः २२५ मिलियन डॉलरं न्यूनीभवति इति अपेक्षा अस्ति द्वितीयचतुर्थांशः ।

अधिकांशः विश्लेषकाः अपेक्षां कुर्वन्ति यत् केषाञ्चन बृहत्-बैङ्कानां शुद्धव्याज-आयवृद्धिः २०२५ तमे वर्षे लघुः अथवा न्यूनता अपि भविष्यति ।

अमेरिकी संघीयसंरक्षणेन १८ सितम्बर् दिनाङ्के घोषितं यत् संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकृत्य ४.७५% तः ५% पर्यन्तं स्तरं प्राप्स्यति २०२० तमस्य वर्षस्य मार्चमासात् परं फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरे कटौती कृता, येन अमेरिकी-मौद्रिकनीतेः शिथिलीकरणचक्रस्य नूतनस्य दौरस्य आरम्भः अभवत्

परन्तु अमेरिकी-शेयर-बजारात् न्याय्यं चेत् फेड्-संस्थायाः व्याज-दर-कटाहेन विपण्यां महत्-विघटनं न जातम् । १९ सेप्टेम्बर् दिनाङ्के बैंक् आफ् अमेरिका इत्यादिषु बैंक-समूहेषु वृद्धिः अभवत् ।

citic securities इत्यस्य विश्लेषकाः मन्यन्ते यत् मौलिकदृष्ट्या आगामिव्याजदरे कटौतीचक्रं सामान्यतया वैश्विकबैङ्कानां कृते सकारात्मकं भविष्यति। वर्तमान उच्चव्याजदरवातावरणेन ऋणस्य माङ्गल्यं बहुधा दमितम् अस्ति यत् निरन्तरव्याजदरवातावरणेन शुद्धव्याजदरे अपि नकारात्मकः प्रभावः भवति यतोहि नीतिव्याजदरः उच्चस्तरस्य स्थिरः अभवत् तथा च निगमऋणव्ययः क विगत २० वर्षेषु उच्चबिन्दुरूपेण ऋणस्य व्याजदराणां निरन्तरं वृद्धिः कठिना अस्ति तथापि अवधिनिक्षेपस्य व्याजदरवृद्धेः च प्रवृत्तिः गभीरा भवति। व्याजदरजोखिमप्रकाशनस्य हेजिंग् कृत्वा वैश्विकबैङ्किंग-उद्योगः आगामिषु वर्षद्वयेषु त्रयेषु व्याजदरकटनचक्रस्य नकारात्मकप्रभावाय पूर्णतया सज्जः अस्ति व्याजदरजोखिमहेजिंग् इत्यनेन सह संयुक्ताः केचन सकारात्मकाः कारकाः व्याजदरकटनस्य नकारात्मकप्रभावस्य प्रतिपूर्तिं कर्तुं पर्याप्ताः सन्ति । अतः विदेशीयबैङ्किंग-उद्योगः सम्प्रति नीतिव्याजदरस्तरस्य क्रमेण पुनः उचितस्थाने पतति इति अधिकं उत्सुकः अस्ति, तथा च वर्तमानफेडस्य अर्थव्यवस्थां स्थिरीकर्तुं + क्रमिकव्याजदरे कटौतीं कर्तुं कथनं अधिकं आदर्शविकासवातावरणं भविष्यति। मूल्याङ्कनदृष्ट्या स्पष्टा आर्थिकमन्दी विना निवारकव्याजदरे कटौतीयाः अनन्तरं बैंक-स्टॉकस्य मूल्याङ्कनं सामान्यतया तुल्यकालिकरूपेण अनुकूलं भवति

दीर्घकालं यावत् दलाली विश्लेषकः सूचितवान् यत् विदेशेषु बङ्क-समूहानां कृते आगामिषु वर्षद्वयेषु त्रयेषु व्याजदरेषु कटौतीचक्रस्य तुल्यकालिकरूपेण स्थिरतायाः अनन्तरं बङ्कानां दीर्घकालीनप्रदर्शनस्य निर्धारणस्य कुञ्जी टर्मिनलव्याजदराणि भवन्ति