समाचारं

नेटिजन्स् इत्यनेन सुझावः दत्तः यत् कुन्मिंग् दक्षिणरेलस्थानकं उच्चगतिरेलयात्रिकाणां सुरक्षापरीक्षां विना मेट्रोयात्रिकाणां कृते स्थानान्तरणं कर्तुं शक्नोति अधिकारिणः : वार्तायां बहुवारं आयोजनं कृतम् अस्ति किन्तु असफलम्।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटिजन्स् इत्यस्य सुझावस्य प्रतिक्रियारूपेण यत् "उच्चगतिरेलयानेन कुन्मिङ्ग्-स्थानकं कुन्मिङ्ग्-दक्षिणस्थानकं च आगच्छन्तः यात्रिकाः सुरक्षापरीक्षां विना प्रत्यक्षतया मेट्रो-यानं प्रति स्थानान्तरणं कर्तुं आशां कुर्वन्ति", कुन्मिङ्ग्-नगरपालिका-परिवहन-ब्यूरो-इत्यनेन १८ सितम्बर-दिनाङ्के प्रतिक्रिया दत्ता यत् हाल-वर्षेषु... bureau has organized subway परिचालनकम्पनी रेलविभागेन सह बहुवारं वार्तालापं कृतवती अस्ति तथापि कुनमिंगस्थानकस्य डिजाइनस्य आरम्भे रेलवेप्रवेशद्वारस्य मेट्रोस्थानकस्य च मध्ये विशेषमार्गः नासीत् इति त्रयाणां कारणानां कारणात् अस्थायीरूपेण स्वीकर्तुं असमर्था अस्ति यात्रिकाणां स्थानान्तरणदक्षतां सुधारयितुम् "सुरक्षापरीक्षा परस्परविश्वासः" इति पद्धतिः .
कुन्मिंग्-स्थानकस्य मञ्चे यात्रिकाः
अस्मिन् वर्षे अगस्तमासस्य २२ दिनाङ्के केचन नेटिजनाः राजनैतिकजाँचमञ्चे सन्देशं त्यक्तवन्तः यत् कुन्मिङ्ग्-स्थानकं वा कुन्मिङ्ग्-दक्षिणस्थानकं वा आगत्य पर्यटकाः प्रथमं सामाजिककार्यकर्तृभिः सह मिलितुं स्टेशनात् निर्गन्तुं अर्हन्ति, ततः प्रवेशात् पूर्वं सुरक्षापरीक्षाप्रक्रियायाः माध्यमेन गन्तव्यम् इति मेट्रोयानम् । परन्तु अवकाशदिनेषु यात्रिकाणां प्रवाहस्य तीव्रवृद्ध्या पर्यटकानां कृते प्रायः सुरक्षानिरीक्षणस्थाने प्रायः १० निमेषान् यावत् पङ्क्तौ प्रतीक्षा कर्तव्या भवति एतेन न केवलं पर्यटकानाम् अनुभवः बहु प्रभावितः भवति, अपितु मेट्रोसुरक्षाकर्मचारिणां कार्यभारः अपि वर्धते
कुनमिंग स्टेशन
अयं नेटिजनः अपि दर्शितवान् यत् कुन्मिङ्ग्-स्थानकस्य दक्षिणनिर्गमस्य, मेट्रो-निर्गमस्य ए च डिजाइनस्य समस्याः सन्ति । कुन्मिङ्ग्-स्थानके मेट्रोयानं गृह्णन्तः आगन्तुकाः प्रथमं दक्षिणनिर्गमात् भू-चतुष्कं प्रति पादचारेण गन्तव्याः, ततः मेट्रो-स्थानकं प्राप्तुं पूर्वं भू-चतुष्कस्य माध्यमेन मेट्रो-प्रवेशद्वारं a -पर्यन्तं स्थानान्तरणं कुर्वन्तु परन्तु मेट्रोप्रवेशद्वारे a इत्यत्र जनानां मिश्रितप्रवाहः अस्ति, यत्र बहिर्गच्छन्तः आगच्छन्तः च यात्रिकाः सन्ति तदतिरिक्तं भूचतुष्कस्य स्थानं सीमितं भवति, येन मेट्रोप्रवेशद्वारं प्रतिदिनं जनसङ्ख्यायुक्तं भवति किं भ्रान्तिकं यत् कुन्मिंग-स्थानकस्य दक्षिणनिर्गमस्य कुन्मिंग-रेलस्थानकस्य निर्गमस्य च मध्ये केवलं भित्तिः अस्ति, भित्तितः उपरि भवनं नास्ति, परन्तु प्रवेशद्वारद्वयस्य मध्ये मार्गः नास्ति "यदि अत्र द्वारं उद्घाटयितुं शक्यते तर्हि पर्यटकानां कृते न केवलं मेट्रोयानं ग्रहीतुं अधिकं सुविधाजनकं मार्गं प्रदास्यति, अपितु स्टेशनस्य अन्तः बहिः च जनानां प्रवाहं प्रभावीरूपेण विचलितं करिष्यति।
पूर्वं नेटिजनाः एतस्य तथ्यस्य शिकायतां कृतवन्तः यत् विमानेन वा उच्चगतिरेलयानेन वा कुन्मिङ्ग्-नगरम् आगन्तुं स्टेशनात् निर्गत्य मेट्रो-यानं प्रति स्थानान्तरणं कुर्वन् द्वितीयं सुरक्षापरीक्षा आवश्यकी भवति
अस्य प्रतिक्रियारूपेण कुन्मिङ्ग् नगरपालनब्यूरो इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु रेलमार्गस्य मेट्रोयानस्य च कृते "परस्परसुरक्षाविश्वासः" कार्यान्वितुं नगरपालिकापरिवहनब्यूरो इत्यनेन रेलविभागेन सह बहुवारं वार्तालापं कर्तुं मेट्रोसञ्चालनकम्पनीनां आयोजनं कृतम्, परन्तु तत् निम्नलिखितकारणानां कारणात् "परस्परसुरक्षाविश्वासः" स्वीकुर्वितुं अस्थायीरूपेण असमर्थः अस्ति डिजाइनस्य आरम्भे आरक्षितं द्वितीयं, कुनमिंग् दक्षिणस्थानकं मुक्तस्थानं भवति, यत् स्टेशनविन्यासेन इत्यादिभिः प्रभावितं भवति वस्तुनिष्ठकारकैः प्रतिबन्धितं रेलमार्गप्रवेशद्वारयोः मेट्रोस्थानकयोः मध्ये विशेषमार्गान् पृथक् कर्तुं स्थापनं च असम्भवम् तृतीयम्, रेलयानयानस्य नगरीयसार्वजनिकपरिवहनस्य च मध्ये सुरक्षानिरीक्षणमानकेषु सुरक्षानिरीक्षणस्य आवश्यकतासु च भेदाः सन्ति ।
अग्रिमे चरणे कुनमिंगनगरपरिवहनब्यूरो कुनमिंगरेलसमूहः, कुनमिंगरेलवेब्यूरोसमूहनिगमः इत्यादिभिः प्रासंगिक-इकायैः सह कार्यं करिष्यति यत् प्रासंगिकराष्ट्रीय-प्रान्तीय-नगरपालिका-नीति-विनियमानाम् अनुरूपं विस्तृतं शोधं अधिकं करिष्यति, सक्रियरूपेण "सुरक्षानिरीक्षणस्य" परिस्थितिः निर्मास्यति परस्परविश्वासः", तथा च प्रभावीरूपेण यात्रीयातायातदक्षतां सुधारयति। , तथा यात्रिकयात्रासन्तुष्टिं निरन्तरं सुधारयति।
पत्रे उल्लेखितम् यत् पर्यटकाः विमानेन कुन्मिङ्ग् चाङ्गशुई-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्त्वा अत्र मेट्रोयानं गच्छन् द्वितीयसुरक्षापरीक्षायाः अपि आवश्यकता वर्तते।
परिवहनमन्त्रालयेन एकदा "शहरीरेलपारगमनयात्रीपरिवहनसङ्गठनम् सेवाप्रबन्धनपरिहाराः च" जारीकृताः, यस्मिन् प्रस्तावः कृतः यत् रेलस्थानकैः, दीर्घदूरयात्रीस्थानकैः, विमानस्थानकैः इत्यादिभिः सह सम्बद्धैः स्टेशनैः प्रदत्ताः सुरक्षानिरीक्षणस्थलानि परस्परं मान्यतां दातुं शक्नुवन्ति पुनः पुनः सुरक्षानिरीक्षणं न्यूनीकर्तुं सुरक्षानिरीक्षणं यातायातदक्षतायां सेवास्तरं च सुधारयितुम्। तदतिरिक्तं २०२४ तमस्य वर्षस्य फरवरी-मासस्य प्रथमे दिने कार्यान्वितस्य "रेलयात्रीपरिवहनसुरक्षानिरीक्षणपरिहारस्य" नूतनसंस्करणस्य अपि रेलमार्गस्य नगरीयरेलपारगमनस्य, नागरिकविमाननस्य, मार्गस्य, जलमार्गस्य इत्यादीनां क्रमेण सम्पर्कं प्रोत्साहयितुं प्रस्तावः अस्ति, सुरक्षानिरीक्षणानाम् परस्परं मान्यतां प्राप्तुं।
वर्तमान समये शङ्घाई-रेलस्थानकं, हाङ्गझौ-पश्चिम-रेलस्थानकं, शिजियाझुआङ्ग-रेलस्थानकं च अन्येषु च अनेकेषु रेलस्थानकेषु रेलमार्गात् मेट्रो-मार्गे परिवर्तनं कुर्वन् गौणसुरक्षानिरीक्षणं समाप्तुं सेवा कार्यान्विता अस्ति
द पेपर रिपोर्टर xiong qiang
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया