समाचारं

अविकसितप्रान्तेषु राज्यस्वामित्वयुक्ताः उद्यमाः "हस्तं धारयन्ति", सहस्राणि माइलपर्यन्तं विस्तृता साहाय्यस्य कथापङ्क्तिः च एवं आकृष्यते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"hongquan valley" सांस्कृतिक पर्यटन उद्योग परियोजना देसी ग्रामे। तस्वीरं सिचुआन डेवलपमेण्ट् (होल्डिङ्ग्स्) कम्पनी इत्यस्य सौजन्येन
सिचुआन न्यूज रिपोर्टर कान यिंगिंग
२० सितम्बर् दिनाङ्के १० तमः सिचुआन् कृषिप्रदर्शनी आधिकारिकतया उद्घाटितः । प्रथमवारं अस्मिन् कृषि-प्रदर्शने अविकसित-काउण्टीभ्यः चयनित-उत्पादानाम् ३९ प्रदर्शनी-क्षेत्राणि स्थापितानि, सिचुआन्-विकासस्य (होल्डिङ्ग्स्) कम्पनी-लिमिटेड् ("सिचुआन्-विकासः" इति उल्लिखितः) इत्यस्य बूथ-स्थाने, यः राज्यस्वामित्वयुक्तः उद्यमः अस्ति joined hands" with mabian county, leshan city and baiyu county, garze prefecture. विगतदशवर्षेषु अस्मिन् अविकसितमण्डले सहायतायाः कथापङ्क्तिः संवाददातृणां ध्यानं आकर्षितवती अस्ति।
“२०१५ तमे वर्षे दरिद्रतानिवारणस्य आरम्भात् २०२१ तमे वर्षे ग्रामीणपुनरुत्थानस्य आरम्भपर्यन्तं, अद्यतनस्य मूलभूतसहायतापर्यन्तं च वयं 'औद्योगिकनिवेशप्रवर्धनं + बौद्धिकशिक्षासमर्थनं + जनानां आजीविकासमर्थनं' इति त्रयः एकस्मिन् व्यापकसहायताप्रतिरूपस्य अन्वेषणं कृतवन्तः तथा सुधारः' ” विगतदशवर्षेषु युग्मप्रक्रियायाः पश्चात् पश्यन् सिचुआन् विकासस्य प्रभारी व्यक्तिः एतत् निष्कर्षं गतवान् ।
अस्याः कथापङ्क्तौ किं विस्तारः ? “विकासस्य, सहायतायाः च कुञ्जी उद्योगे एव ध्यानं दत्तुं भवति” इति प्रभारी व्यक्तिः अवदत् ।
बाइयु-मण्डलस्य डेक्सी-ग्रामः, काउण्टी-सीटतः ११० किलोमीटर्-दूरे स्थितः, काउण्टी-नगरस्य ४०% ग्रामिणः जनाः सन्ति, ये दरिद्रतां प्रति प्रत्यागन्तुं प्रवृत्ताः सन्ति यद्यपि दूरस्थं पश्चात्तापं च अस्ति तथापि रक्तसम्पदां समृद्धम् अस्ति ।
२०१५ तमे वर्षे सिचुआन् विकासेन आधिकारिकतया बैयु-मण्डलस्य सहायता कृता अस्मिन् समये डेक्सी-ग्रामं, काउण्टी च संयोजयति इति राष्ट्रियराजमार्गस्य अपि नवीनीकरणं क्रियमाणम् आसीत्, अयं दूरस्थः पर्वतग्रामः च सहायतादलस्य दृष्टौ आगतः यातायातस्य स्थितिः सुदृढा भवति चेत् देसीग्रामः रक्तपर्यटनस्य विकासं कर्तुं शक्नोति वा? बैयु काउण्टी पार्टी समितिः काउण्टी सर्वकारस्य च समर्थनेन अयं ग्रामः प्रथमवारं आधिकारिकतया स्थानीयलालसंस्कृतेः क्रमणं कृतवान् ।
लालसंस्कृतिः, उष्णजलस्रोतसम्पदः, जातीयरीतिरिवाजाः... एकदा क्रमेण व्यवस्थिताः सन्तः अस्य दूरस्थस्य ग्रामस्य लाभाः प्रकाशिताः भवन्ति। सिचुआन विकासेन देसीग्रामे "होङ्गक्वान् उपत्यका" सांस्कृतिकपर्यटनउद्योगपरियोजनायाः निर्माणाय संचालनाय च देसीग्रामसामूहिकआर्थिकसङ्गठनस्य इक्विटीराजधानीरूपेण ८ मिलियनयुआन् दानं कर्तुं निर्णयः कृतः, येन देसीग्रामे नूतनः आर्थिकवृद्धिबिन्दुः आगतवान्
वर्तमान समये परियोजनायाः मुख्यरूपरेखायाः निर्माणं सम्पन्नम् अस्ति, यत्र लालशिक्षाविषयमण्डपः, उष्णस्प्रिंगपूलकार्यकक्षाः, चत्वारि बीएण्डबीभवनानि च सन्ति
"देसीग्रामस्य सामूहिक-अर्थव्यवस्थायां एषा प्रथमा औद्योगिक-परियोजना अस्ति। एतस्य कार्यानुष्ठानानन्तरं प्रतिवर्षं देसी-ग्रामस्य सामूहिक-अर्थव्यवस्थायां इक्विटी-निवेशस्य ५% तः न्यूनं न भवति इति गारण्टीकृत-लाभांशं आनयिष्यति। एतत् एव न , परियोजनायाः समाप्तेः अनन्तरं समीपस्थानां प्रायः १०,००० जनानां लाभः भविष्यति परिवहननिर्मातारः डेक्सीग्रामे स्थानान्तरितानां जनानां कृते सुविधाजनकजीवनसुविधाः प्रदास्यन्ति, नूतनानि कार्याणि च प्रदास्यन्ति" इति सिचुआन् विकासस्य प्रभारी व्यक्तिः अवदत्।
बाइयु काउण्टीतः प्रायः १,००० किलोमीटर् दूरे स्थितं लेशान्-नगरस्य माबियन-मण्डलम् अपि २०१५ तमे वर्षे सिचुआन्-नगरस्य विकासेन सह "सम्बद्धम्" अभवत् । बैयु-मण्डलस्य विपरीतम्, माबियन-मण्डलस्य उत्कृष्टाः संसाधन-लाभाः सन्ति । स्थानीयलाभकारीसंसाधनानाम् उपरि निर्भरं कृत्वा सिचुआन् विकासेन तियानरुई खनन फॉस्फेट् खननस्य प्रसंस्करणस्य च परियोजनायाः निर्माणार्थं १.५ अरब युआन् निवेशः कृतः । एतावता कम्पनी प्रायः १० कोटि युआन् करशुल्करूपेण दत्तवती, येन १२०० तः अधिकानां जनानां रोजगारः सृज्यते ।
अस्मिन् कृषिप्रदर्शने सिचुआनविकासस्य बैयुमण्डलस्य च माबियनमण्डलस्य च कथापङ्क्तिः समाप्तः न अभवत् । गतवर्षस्य सितम्बरमासे, 39 अविकसितकाउण्टीषु आधारभूतसहायताकार्यं प्रारब्धम्, कम्पनी "2024 आधारभूतसहायताकार्ययोजनां" निर्मितवती, यत्र परिमाणयोग्य, संचालनयोग्यसहायताकार्यमार्गदर्शिकानां समुच्चयः निर्मितः कम्पनीयाः समर्थनार्थं कार्यमार्गदर्शिकाः प्रदाति अविकसितप्रान्तानां पुनर्जीवनं विकासं च।
बैयु काउण्टीतः माबियन काउण्टीपर्यन्तं सहस्राणि माइलपर्यन्तं विस्तृता एषा साहाय्यस्य कथापङ्क्तिः निरन्तरं लिखिता अस्ति।
प्रतिवेदन/प्रतिक्रिया