समाचारं

सर्वेषां वर्गानां “बृहत्पुरुषाः” चोङ्गकिङ्ग्-नगरे एकत्रिताः भूत्वा नूतन-वाहन-उत्पादकता-विकासस्य विषये चर्चां कृतवन्तः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरे नूतन-वाहन-गुणवत्ता-उत्पादकता-विकास-मञ्चः आयोजितः । राष्ट्रीयमन्त्रालयानाम् आयोगानां च प्रतिनिधिभिः, क्षेत्रीयसरकारानाम्, उद्योगविशेषज्ञैः, निगमकार्यकारीणां च अन्येषां जनानां नूतनानां वाहनस्य उत्पादकतायाः विकासे नवीनलक्षणानाम्, नवीनानाम् उष्णस्थानानां, नूतनानां वेदनाबिन्दुनाञ्च विषये उष्णचर्चा अभवत्।
चीनदेशस्य स्मार्टविद्युत्वाहनानां वैश्विकविपण्यभागस्य ६०% भागः अस्ति
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य उपकरण-उद्योग-विकास-केन्द्रस्य मुख्य-इञ्जिनीयरः ज़ुओ शिक्वान् इत्यनेन उक्तं यत् मम देशे एकः सामरिकः उदयमानः उद्योगः इति नाम्ना बुद्धिमान् संजालयुक्ताः नवीन-ऊर्जा-वाहनानि नवीन-ऊर्जा, नवीन-सामग्री, नवीन-पीढी-सूचना इत्यादीनां नूतनानां प्रौद्योगिकीनां एकीकरणं कुर्वन्ति | प्रौद्योगिकी, तथा उन्नतविनिर्माणं नवीनं पटलं उद्घाटयति, नूतनं गतिं निर्माति, नवीनलाभान् च निर्माति।
अस्मिन् वर्षे जुलैमासे घरेलु-नवीन-ऊर्जा-यात्रीवाहनानां प्रवेश-दरः ५०% अधिकः अभवत्, येन मम देशस्य नवीन-ऊर्जा-वाहनानां तथा प्रौद्योगिकी-नवीनीकरण-विकासस्य च वैश्विक-विकासस्य नेतृत्वे नूतनाः लाभाः प्राप्ताः, उच्च-गुणवत्ता-विकासस्य नूतन-चालक-शक्तिः अभवत् इति अधिकं सिद्धम् | , उन्नतप्रौद्योगिक्याः निर्माणं कृत्वा सम्पूर्णा औद्योगिकशृङ्खला अस्य औद्योगिकशृङ्खलापारिस्थितिकीविज्ञानं नवीनं उत्पादकता च सशक्तं अन्तर्राष्ट्रीयप्रतिस्पर्धात्मकतां च अस्ति ।
राष्ट्रीयसूचनाकेन्द्रस्य सूचनाकरण औद्योगिकविकासविभागस्य उपनिदेशकः लियू मिंगशेन् अपि एतादृशी भावनां साझां कृतवान् यत् २०२० तमस्य वर्षस्य अनन्तरं चीनस्य नवीन ऊर्जावाहनविपण्यं त्वरितविकासस्य चरणे प्रविष्टवान् अस्ति ५% तः न्यूनं, परन्तु अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं प्रवेशस्य दरः ४९.३% यावत् वर्धितः, यत् नूतन ऊर्जावाहनानां मध्यमदीर्घकालीनविकासयोजनालक्ष्याणां अपेक्षया दूरम् अधिकम् अस्ति सम्प्रति समग्ररूपेण घरेलुवाहनविपण्ये नकारात्मकवृद्धिः भवति, परन्तु नूतन ऊर्जावाहनानां वृद्धेः दरः ३३% यावत् अभवत् ।
लियू मिङ्ग् इत्यनेन दर्शितं यत् नूतन ऊर्जावाहनक्षेत्रस्य वर्तमानविकासस्य महत्त्वपूर्णं विशेषता अस्ति यत् संक्रमणकालीनप्रौद्योगिकीमार्गः तीव्रवृद्धिं निरन्तरं निर्वाहयति। अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः ७.७ प्रतिशताङ्केन वर्धितः, येषु शुद्धविद्युत्वाहनानां ०.६%, संकरवाहनानां ५%, विस्तारितानां वाहनानां प्लग-इन्-इत्यस्य च २.१% वृद्धिः अभवत् संकरवाहनानां तीव्रवृद्धिप्रवृत्तिः भवति ।
"तदतिरिक्तं भिन्न-भिन्न-ब्राण्ड्-नवीन-ऊर्जा-माडल-प्रवेश-दरयोः अन्तरं वर्धितम्, यदा तु भिन्न-भिन्न-माडल-प्रवेश-दरयोः अन्तरं न्यूनीकृतम् अस्ति । तेषु स्वतन्त्र-ब्राण्ड्-मध्ये ६७%, विलासिता-कारानाम् २८%, संयुक्त-उद्यमः च अभवत् brands have less than 7%." liu ming said, china स्मार्टविद्युत्वाहनानां वैश्विकविपण्यभागः 60% अधिकं प्राप्तवान्। तथापि ब्राण्ड् विदेशप्रभावस्य दृष्ट्या अद्यापि जापानदेशे स्वतन्त्रब्राण्ड्-वैश्विकब्राण्ड्-योः मध्ये अन्तरं वर्तते तथा जर्मनीदेशः, भविष्ये अद्यापि महतीं क्षमता अस्ति।
ज़ुओ शिक्वान् इत्यनेन अपि दर्शितं यत् वाहन-उद्योगस्य वर्तमान-विकासः अद्यापि केचन कष्टानि, आव्हानानि च सम्मुखीकुर्वन्ति । यथा, अद्यापि वाहनचिप्स् तथा मूलभूतसॉफ्टवेयरयोः न्यूनताः सन्ति and supply chain, all of which उद्योगस्य तस्य सावधानीपूर्वकं अध्ययनं करणीयम्, तस्य निवारणाय च मिलित्वा कार्यं करणीयम्।
व्यावसायिकप्रतिरूपेषु ध्यानं दत्त्वा औद्योगिकनवाचारं प्रवर्धयन्तु
सिंघुआ विश्वविद्यालयस्य सूझोउ ऑटोमोटिव रिसर्च इन्स्टिट्यूट् इत्यस्य डीनः तथा च ऑटोमोटिव् सेफ्टी एण्ड ऊर्जा संरक्षणस्य राज्यस्य प्रमुखप्रयोगशालायाः उपनिदेशकः चेङ्ग बो इत्यनेन उक्तं यत् नवीनं मोटर वाहन उत्पादकतायां विकासं प्रवर्तयितुं उत्पादाः आपूर्तिश्रृङ्खला पारिस्थितिकी च पर्याप्ताः न सन्ति। मूलप्रौद्योगिकीनां उच्चस्तरीयप्रौद्योगिकीनां च आवश्यकता वर्तते ब्राण्ड्, एतत् औद्योगिकनवाचारव्यवस्थायाः समर्थनात् अविभाज्यम् अस्ति।
चेङ्ग बो इत्यनेन उदाहरणं दत्तं यत् दशवर्षपूर्वं सिंघुआ विश्वविद्यालयेन प्रौद्योगिक्याः औद्योगीकरणं प्रवर्धयितुं, उच्चस्तरीयसेवाः प्रदातुं, नूतनानां औद्योगिकदिशानां अन्वेषणाय, औद्योगिकसंवर्धनार्थं च विकसिता अर्थव्यवस्थाः सन्ति, उद्योगाः च सन्ति इति क्षेत्रेषु केचन उद्योगविशिष्टाः शोधसंस्थाः स्थापयितुं निर्णयः कृतः ecology. संस्थायाः स्थापनायाः अनन्तरं अनुसन्धानविकासमञ्चं, उत्पादसत्यापनमञ्चं, निवेशमञ्चं, व्यापारोष्मायनमञ्चं च स्थापयितुं सर्वकारेण सह सहकार्यं कृतवान् दशवर्षेभ्यः अधिकेभ्यः विकासस्य अनन्तरं सिंघुआ विश्वविद्यालयस्य सुझोउ ऑटोमोटिव रिसर्च इन्स्टिट्यूट् इत्यनेन शतशः अत्याधुनिकप्रौद्योगिकीसाधनानां परिवर्तनं कृत्वा २०० तः अधिकानि प्रौद्योगिकीकम्पनयः इन्क्यूबेशनं कृतम्, यत्र सूचीकृताः बहवः कम्पनयः, सूचीकृताः कम्पनयः च सन्ति
चेङ्ग बो इत्यनेन बोधितं यत् कोऽपि उत्पादः कियत् अपि बृहत् वा लघु वा एकेन प्रौद्योगिक्याः कृते न निर्मितः भवति ततः परं कार्याणां विकासस्य अनन्तरं कार्यप्रदर्शनस्य पर्यावरणस्य च उपयुक्ततायाः दृष्ट्या विविधाः प्रौद्योगिकयः उपरि आरोपयितुं आवश्यकाः सन्ति। प्रौद्योगिक्याः एकीकरणानन्तरं सुलभनिर्माणं विश्वसनीयगुणवत्ता च सुनिश्चितं कर्तव्यम् । "प्रौद्योगिक्याः व्यावसायिकीकरणानन्तरं प्रौद्योगिक्याः पूंजीकरणस्य समस्यायाः समाधानं करणीयम्, यतः स्टार्टअप-कम्पनीषु एव धनं नास्ति। उत्पादं यथार्थतया वस्तुरूपेण परिणतुं प्रौद्योगिकी, उत्पादः एव पर्याप्तः नास्ति। तस्य संयोजनं करणीयम् विपण्य, प्रतिभा, संसाधनादिपक्षैः सह केवलं हितस्य एकीकरणेन, आदानप्रदानेन च व्यापारप्रतिरूपस्य निर्माणं कर्तुं शक्यते” इति ।
नवीनतायाः मूलं प्रतिभा एव । राज्यपरिषदः परामर्शदातृकार्यालयस्य विशेषशोधकः चीनश्रमसमाजस्य अध्यक्षः च याङ्ग झीमिंग् इत्यस्य मते मोटरवाहन उद्योगं सशक्तं करणीयस्य डिजिटलगुप्तचरस्य सन्दर्भे वाहन उद्योगे प्रतिभायाः माङ्गल्यं परिमाणात् गुणवत्तां प्रति परिवर्तमानं वर्तते, and from unlimited supply to limited supply to a large number of नूतना पीढी वाहनानां अन्तर्जाल इत्यादिषु नूतनेषु आधुनिकसेवास्वरूपेषु प्रवृत्ता अस्ति। सः सुझावम् अयच्छत् यत् अङ्कीयबुद्धिद्वारा सशक्तस्य वाहन-उद्योगे प्रतिभानां जीवनशक्तिं पूर्णतया उत्तेजितुं प्रणालीषु तन्त्रेषु च नवीनतायाः उपयोगः करणीयः |.
राज्यस्वामित्वयुक्तानां उद्यमानाम् अद्यापि “नवाचारं प्रति” त्वरिततां प्राप्तुं आवश्यकता वर्तते ।
राज्यपरिषदः अन्तर्गतं प्रमुखराज्यस्वामित्वयुक्तानां उद्यमानाम् पर्यवेक्षकमण्डलस्य पूर्वाध्यक्षः जी जिओनन् इत्यनेन उक्तं यत् राज्यस्वामित्वयुक्ताः वाहनकम्पनयः मम देशस्य वाहन-उद्योगे महत्त्वपूर्णा शक्तिः सन्ति, तेषां नूतनानां उत्पादकशक्तीनां विकासे अग्रणी भूमिकां निर्वहणीया।
जी जिओनान् इत्यनेन परिचयः कृतः यत् प्रासंगिकसूचनानुसारं मम देशे ३५ स्थानीयवाहनकारखानानि, ८ राज्यस्वामित्वयुक्ताः वाहनकम्पनयः, ३ च राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन प्रबन्धिताः सन्ति, अर्थात् चीन faw, dongfeng motor इति , तथा चीन आयुधसाधनसमूहेन सह सम्बद्धं चोङ्गकिंग चङ्गन् ऑटोमोबाइलम् । अन्तिमेषु वर्षेषु चीनस्य faw, dongfeng, changan इत्येतयोः सर्वेषां नूतनानां ऊर्जावाहनानां विकासाय महत् महत्त्वं दत्तम् अस्ति, ते २०२३ तमे वर्षे प्रायः ३६ अरब युआन् इत्यस्य नूतन ऊर्जावाहनेषु प्रत्यक्षनिवेशं सम्पन्नं करिष्यन्ति तेषु चङ्गन् इत्यनेन १० अरब युआन् निवेशः कृतः यत् चॉन्गिंग् युबेई नवीन ऊर्जावाहननिर्माणस्य आधारः निर्मितः, तस्य डिजाइनः, प्रौद्योगिकी, उपकरणं, निर्माणम् अन्ये च स्तराः विश्वस्तरीयस्तरं प्राप्तवन्तः परन्तु ज्ञातव्यं यत् त्रयोः प्रमुखवाहनकेन्द्रीयउद्यमेषु नूतन ऊर्जास्रोतानां वर्तमानप्रवेशस्य दरः तुल्यकालिकरूपेण न्यूनः अस्ति ।
"राज्यस्वामित्वयुक्तानां सम्पत्तिपर्यवेक्षणस्य दृष्ट्या मुख्यतया उद्यमानाम् साहसेन नवीनतां कर्तुं प्रोत्साहयति तथा च उच्चगुणवत्तायुक्तविकासं प्रभावितं कुर्वन्तः केचन संस्थागतबाधाः दूरीकर्तुं शक्नुवन्ति यत् सम्प्रति राज्यस्वामित्वयुक्ताः वाहनकम्पनयः नूतने पर्याप्तवेगेन विकासं न कुर्वन्ति ऊर्जावाहनव्यापारः, अतः लक्षितमूल्यांकनं कर्तुं आवश्यकम् अस्ति। नवीन ऊर्जावाहनानां तीव्रविकासस्य सम्मुखे यदि राज्यस्वामित्वयुक्ताः वाहनकम्पनयः नवीनऊर्जावाहनानां स्पर्धायां पर्याप्तं भागं प्राप्तुम् इच्छन्ति तर्हि तेषां राज्यस्वामित्वयुक्तानां कारकम्पनीनां विकासरणनीत्याः केन्द्रीकरणस्य त्वरिततां दातव्या, ददातु कारकम्पनीनां चालनार्थं संसाधनानाम् एकीकरणाय राज्यस्वामित्वप्रणाल्याः लाभाय पूर्णक्रीडा, तथा च सक्रियरूपेण प्रचारः राज्यस्वामित्वयुक्तानां वाहनकम्पनीनां नवीनतासङ्घस्य निर्माणं तथा च राज्यस्वामित्वस्य वाहनस्य संसाधनानाम् पुनर्गठनस्य एकीकरणस्य च निरन्तरं प्रचारः कम्पनी। तदतिरिक्तं राज्यस्वामित्वयुक्तानां कारकम्पनीनां मूलनवाचारव्यवस्थाव्यवस्थासु निर्माणं च सुधारयितुम् अपि च राज्यस्वामित्वयुक्तेषु कारकम्पनीषु नवीनतायाः सशक्तवातावरणं साहसेन उत्तेजितुं च आवश्यकम् अस्ति।
प्रतिवेदन/प्रतिक्रिया