समाचारं

कम्बोडियादेशः चीनदेशस्य पर्यटकानाम् निवेशकानां च स्वागताय सज्जः इति वदति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कम्बोडियादेशस्य पर्यटनमन्त्रालयस्य राज्यसचिवः कियान् मिंग्वाङ्गः १९ तमे स्थानीयसमये अवदत् यत् कम्बोडियादेशस्य पर्यटन-उद्योगस्य विकासः चीनीयपर्यटकानाम् अविभाज्यः अस्ति तथा च कम्बोडिया-देशः स्वागत-विधिषु सुधारं कृत्वा तेषां पुनः कम्बोडिया-देशे स्वागतं कर्तुं पूर्णतया सज्जः अस्ति। सः अवदत् यत् चीनीयपर्यटकानाम् वृद्धिः न केवलं कम्बोडिया-देशस्य पर्यटन-उद्योगस्य विकासाय अवसरः, अपितु देशस्य विभिन्नेषु क्षेत्रेषु निवेशस्य विकासस्य च प्रवर्धनस्य अवसरः अपि अस्ति |.
२०२४ तमस्य वर्षस्य चीन-कम्बोडिया-पर्यटनमञ्चः तस्मिन् दिने सिम रीप्-नगरे आयोजितः आसीत्, किआन् मिंग्वाङ्ग् इत्यनेन उद्घाटनसमारोहे भाषणं कृत्वा पूर्वोक्तं वचनं कृतम् । कम्बोडियादेशे चीनदूतावासस्य मन्त्रीपरामर्शदाता चेन् काङ्गः, डिराडिडो, सीम रीप् प्रान्ते उपराज्यपालः, तथैव चीन-कम्बोडिया-देशयोः पर्यटनक्षेत्रे विशेषज्ञाः, विद्वांसः, उद्योगस्य हस्तिनः च मञ्चे उपस्थिताः आसन्।
अस्य मञ्चस्य विषयः अस्ति "कम्बोडियादेशे चीनस्य पर्यटनविपण्यस्य पुनरागमनम्: आव्हानानि, प्रतिकाराः, सुझावाः च चीनं कम्बोडिया च तथा द्वयोः देशयोः मध्ये पर्यटनस्य प्रचारः भवति उद्योगः समृद्धः भवति, विकसितः च भवति।
डिराडो इत्यनेन स्वभाषणे प्रकटितं यत् अस्मिन् वर्षे अक्टोबर्-मासस्य २७ दिनाङ्के थाई-वायुसेवायाः विमानसेवा अक्टोबर्-मासस्य २९ दिनाङ्के प्रक्षेपणं करिष्यति, एयरएशिया-संस्थायाः फुकेट्-सिम-रीप्-फुकेट्-विमानयानं प्रारभ्यते; तदतिरिक्तं चीन-दक्षिणकोरिया-भारतयोः बहवः विमानसेवाः अपि भिन्न-भिन्न-गन्तव्यस्थानात् सीम-रीप्-नगरं प्रति प्रत्यक्ष-विमानयानं प्रारभन्ते । सः अवदत् यत् एतत् सिम रीप् प्रान्ते पर्यटनक्षेत्रे सकारात्मकपुनरुत्थानस्य लक्षणम् अस्ति।
डिराडो इत्यनेन उक्तं यत् सीम रीप् प्रान्तीयाधिकारिणः सर्वैः पक्षैः सह सहकार्यं सुदृढं कर्तुं, पर्यटनसेवानां गुणवत्तायां निरन्तरं सुधारं कर्तुं, नूतनानां पर्यटन-उत्पादानाम् विकासाय च प्रतिबद्धाः सन्ति। अस्मिन् वर्षे प्रथमाष्टमासेषु अस्मिन् प्रान्ते कुलम् ६५०,००० विदेशीयाः पर्यटकाः प्राप्ताः, यत् वर्षे वर्षे ३१% वृद्धिः अभवत् । सः दर्शितवान् यत् सीम रीप् चीनदेशस्य अनेकस्थानैः सह भगिनीनगरसम्बन्धं स्थापितवान् अयं मञ्चः पर्यटनस्य संयुक्तरूपेण पुनरुत्थानस्य सद्भावनाम् प्रतिबिम्बयति, कम्बोडिया-चीन-देशयोः जनानां लाभाय च भविष्यति।
चेन् काङ्ग् स्वभाषणे दर्शितवान् यत् कम्बोडियादेशस्य पर्यटन-उद्योगे स्पष्टा पुनर्प्राप्ति-गतिः अस्ति, चीन-पर्यटकानाम् संख्या च निरन्तरं वर्धिता अस्ति |. अस्मिन् वर्षे प्रथमसप्तमासेषु मुख्यभूमिचीनदेशात् ४६४,००० पर्यटकाः कम्बोडियादेशं गतवन्तः, यत् गतवर्षस्य समानकालस्य अपेक्षया ४५.७% वृद्धिः अभवत् । यद्यपि महामारीपूर्वस्य तुलने अद्यापि किञ्चित् अन्तरं वर्तते तथापि यावत् उभयपक्षः एकत्र कार्यं कुर्वन् अस्ति तावत् यावत् देशद्वयस्य पर्यटकाः "उभयदिशि गन्तुं" उत्तमरीत्या, देशद्वयस्य पर्यटनसहकार्यस्य व्यापकसंभावनाः च सृजितुं शक्नुवन्ति .
चेन् काङ्ग् इत्यनेन उक्तं यत् कम्बोडियादेशे चीनदेशस्य दूतावासः कम्बोडियादेशस्य पर्यटनमन्त्रालयेन अन्यैः च सह संचारं सहकार्यं च सुदृढं कर्तुं, चीनीयपर्यटकानाम् कम्बोडियादेशम् आगन्तुं प्रोत्साहयितुं व्यापककार्यतन्त्रस्य अध्ययनं कर्तुं, बहुविधद्वारा चीन-कम्बोडियापर्यटनसंसाधनानाम् प्रचारं सुदृढं कर्तुं इच्छुकः अस्ति चैनल्स्, तथा च चीनीयनगरानां विमानसेवानां च प्रचारं निरन्तरं कुर्वन्ति येन द्वयोः देशयोः प्रत्यक्षविमानयानानां संख्यां वर्धयितुं शक्यते तथा च चीनदेशे कम्बोडियादेशस्य पर्यटनप्रवर्धनक्रियाकलापानाम् समर्थनं भवति, येन अधिकाः चीनीयजनाः “चमत्कारराज्यस्य” अनन्तं आकर्षणं अनुभवितुं शक्नुवन्ति। (स्रोतः चीन समाचार सेवा लेखकः यांग कियाङ्गः)
प्रतिवेदन/प्रतिक्रिया