समाचारं

फीचर |. "आशास्ति शान्तिः शीघ्रमेव आगन्तुं शक्नोति" - संचारसाधनविस्फोटस्य छायायां लेबनानी

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बेरूत, सितम्बर 21st feature | "आशासे शान्तिः शीघ्रमेव आगन्तुं शक्नोति" - संचारसाधनविस्फोटस्य छायायां लेबनानी
सिन्हुआ न्यूज एजेन्सी संवाददाता चेंग शुआइपेङ्ग ज़ी हाओ
लेबनानदेशस्य बृहत्तमेषु चिकित्सालयेषु अन्यतमस्य अमेरिकनविश्वविद्यालयस्य बेरूतस्य चिकित्साकेन्द्रस्य सम्मुखे ३२ वर्षीयः लेबनानदेशस्य निवासी हिलाल् अस्सिरी पेजरविस्फोटेन घातितः स्वस्य मातुलभ्रातुः दर्शनार्थं प्रतीक्षमाणः पङ्क्तौ अग्रे गतः
१७, १८ सेप्टेम्बर् दिनाङ्के लेबनानदेशे क्रमेण संचारसाधनविस्फोटाः अभवन्, यत्र कुलम् ३७ जनाः मृताः, प्रायः ३००० जनाः च घातिताः २० दिनाङ्के संवाददातारः दृष्टवन्तः यत् लेबनानदेशस्य बृहत्तमेषु चिकित्सालयेषु अन्यतमस्य अमेरिकनविश्वविद्यालयस्य बेरूतस्य चिकित्साकेन्द्रस्य पुरतः आहतानाम् दशकशः परिवारजनाः पङ्क्तिं कृत्वा भ्रमणार्थं चिकित्सालये प्रवेशं प्रतीक्षन्ते स्म। चिकित्सालयस्य सुरक्षाकर्मचारिणः घटनास्थले व्यवस्थां स्थापयितुं यथाशक्ति प्रयतन्ते स्म, भारितगोलाबारूदयुक्ताः सैनिकाः अपि अदूरे रक्षे स्थितवन्तः ।
"मम मातुलः परिचारिका अस्ति, तस्य हस्तः पेजरेण क्षतिग्रस्तः अभवत्" इति असिली अग्रे गच्छन् अवदत्- "आशासे सः शीघ्रमेव स्वस्थः भविष्यति... आशासे वर्तमानस्य विग्रहस्य शीघ्रमेव समाधानं कर्तुं शक्यते।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-इजरायल-इजरायल-आधिपत्य-गोलान्-उच्चस्थानेषु समये समये आक्रमणं कृतवान्, इजरायल-सेना तु वायु-आक्रमणैः, गोलाबारी-प्रहारैः च प्रतिकारं कृतवान् दक्षिण लेबनान। लेबनानदेशस्य संचारसाधनानाम् विस्फोटानन्तरं लेबनान-इजरायल-सङ्घर्षः नूतनं चौराहं प्राप्तवान् ।
लेबनानस्य हिजबुल-नेता नस्रल्लाहः १९ तमे दिनाङ्के दूरदर्शने भाषणे अवदत् यत् इजरायल्-देशेन बहुसंख्याकानां लेबनान-पेजिंग्-इण्टरकॉम-उपकरणानाम् लापरवाहीपूर्वकं विस्फोटः "सर्व-नियमानाम्, लाल-रेखाः, कानूनानां च उल्लङ्घनं कृतवान्... एतत् लेबनान-देशस्य जनानां च उल्लङ्घनम् अस्ति" , प्रतिरोध-आन्दोलनं, सार्वभौमत्वं, सुरक्षा च, युद्धापराधः युद्धघोषणा वा इति वक्तुं शक्यते।" सः अवदत् यत् इजरायल्-देशः "तीव्ररूपेण परिसमाप्तः भविष्यति, न्यायपूर्वकं च दण्डितः भविष्यति" इति
नस्रल्लाहः यदा वदति स्म तदा लेबनानराजधानी बेरूतस्य उपरि इजरायलस्य युद्धविमानाः शङ्किताः उड्डीय बेरूतनगरे अनेकाः उच्चैः शब्दाः श्रूयते स्म
हमरा-परिसरस्य इलेक्ट्रॉनिक-उपकरणानाम् विक्रयणं कुर्वन् अबु अब्दुल् अद्यापि २० दिनाङ्के कतिपयदिनानि पूर्वं स्वस्य अनुभवस्य विषये कथयन् भीतः आसीत् यत् "यस्मिन् दिने पेजर-विस्फोटः जातः, तस्मिन् दिने एम्बुलेन्स-वाहनानि क्रमेण द्वारस्य समीपं गतवन्तः कतिपयदिनानि पूर्वं यत् घटितं तत् भण्डारे विक्रीयमाणानि सेलफोनानि, टैब्लेट्, इलेक्ट्रॉनिकघटिकानि च विस्फोटयिष्यन्ति।
वर्तमानस्थितेः व्यापारे प्रभावस्य विषये कथयन् अबु अब्दुल् असहायः दृश्यते स्म । सः खातापुस्तकानि संवाददातृभ्यः आनयत्, गतचतुर्मासेषु दैनिकं कारोबारं केवलं कतिपयानि दर्जनानि डॉलररूप्यकाणि एव इति अवदत्, यत् मासिकभाडानां विद्युत्बिलानां च भुक्तिं कर्तुं पर्याप्तं नास्ति।
राइड-हेलिंग् चालकः हसन राफा अपि स्वजीवने तनावस्य प्रभावं स्वयमेव अनुभवति। "यदा १९ दिनाङ्के सोनिक-बूम् अभवत् तदा अहं मम आदेशं पश्यन् मम कारं पार्कं कुर्वन् आसीत्। यदा अहं उच्चैः कोलाहलं श्रुतवान् तदा अहं आसनात् उत्तिष्ठामि स्म।"
राफा इत्यनेन उक्तं यत् १७ दिनाङ्कात् आरभ्य ऑनलाइन-राइड-हेलिंग्-आदेशानां संख्यायां तीव्ररूपेण न्यूनता अभवत्, प्रतिदिनं केवलं चत्वारि वा पञ्च वा आदेशाः प्राप्यन्ते। "युद्धं मम न रोचते, आशासे च शीघ्रमेव शान्तिः आगन्तुं शक्नोति।"
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया