समाचारं

डेङ्ग हैकिंगः - फेडस्य अप्रत्याशितव्याजदरे कटौतीः दर्शयति यत् चीनपक्षे समयः भवितुं आरब्धः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/observer.com स्तम्भकार deng haiqing]

फेडरल् रिजर्व् इत्यनेन सितम्बरमासस्य व्याजदरसभायां ५०bp व्याजदरे कटौतीयाः घोषणा कृता यतः फेडरल् रिजर्व इत्यनेन मार्च २०२२ तमे वर्षे एतत् कठोरीकरणचक्रं आरब्धम् फेडस्य व्याजदरे कटौती अपेक्षायाः अनुरूपं आसीत्, परन्तु कटौतीयाः परिमाणं विपण्यस्य अपेक्षां अतिक्रान्तम् । डॉट् प्लॉट् दर्शयति यत् फेड् अस्मिन् वर्षे कुलम् ५०bp व्याजदरेषु कटौतीं करिष्यति।

1. फेडरल् रिजर्वस्य अप्रत्याशितव्याजदरे कटौती सिद्धयति यत् “एमएमटी ऋण-प्रेरिता समृद्धिः” अस्थायिनी अस्ति

बाइडेन् अर्थशास्त्रस्य सारः सम्पूर्णः "ऋण-प्रेरितः समृद्धिः" अस्ति । १९६० तमे दशके अमेरिकादेशे एम२/जीडीपी-अनुपातस्य उपयोगेन मौद्रिकदक्षतायाः सूचकत्वेन एतत् ज्ञातुं शक्यते यत् २०१९ तमे वर्षस्य अनन्तरं विशेषतः २०२० तमे वर्षात् आरभ्य अमेरिकादेशस्य एककमुद्रायाः अनुरूपं सकलराष्ट्रीयउत्पादस्य महती न्यूनता अभवत्, तथा च... मौद्रिकदक्षतायां महती न्यूनता अभवत्, यत् उत्पादनदक्षतायाः अनुरूपं भवति न तु न्यूनम्।

अमेरिकी अर्थव्यवस्थायाः प्रतीयमानसमृद्धिः मुख्यतया राजकोषीयव्ययस्य, घातानां च पर्याप्तविस्तारस्य उपरि निर्भरं भवति । सरकारी-उत्तोलनद्वारा आर्थिकवृद्धिं स्थिरीकर्तुं वर्धते, परन्तु तस्य कारणेन सर्वकारीयऋणस्य तीव्रवृद्धिः अपि भवति तथा च...क्वालकॉमविश्वि। एकदा सर्वकारीयव्ययस्य वृद्धिदरः निर्वाहयितुं न शक्यते तदा अर्थव्यवस्था, रोजगारश्च "स्वस्य मूलरूपेण पुनः आगमिष्यति" ।

एषा अप्रत्याशित-दर-कटाहः अमेरिकी-नौकरी-बाजारस्य विषये फेड-सङ्घस्य चिन्ताम्, सर्वकारीय-ऋणस्य हिम-गोल-विस्तारस्य अस्थायित्वं च प्रतिबिम्बयति जुलैमासे अमेरिकीबेरोजगारीदरेण "सैमस्य कानूनम्" प्रेरितम् - यदा बेरोजगारीदरस्य त्रिमासिकं चलसरासरी पूर्व १२ मासेषु न्यूनतमबिन्दुतः ०.५% वा अधिकं वा भवति तदा अमेरिकी अर्थव्यवस्था मन्दतां प्रविशति अगस्तमासे नूतनानां गैर-कृषि-कार्यस्य संख्या १,४२,००० आसीत्, पुनः १६०,००० इति अपेक्षायाः बहु न्यूना ।

फेडस्य अप्रत्याशितव्याजदरे कटौती सिद्धयति यत् "एमएमटी देयता-प्रेरितः उल्लासः" अस्थायित्वम् अस्ति । ऋण-प्रेरित-समृद्धेः परमं गन्तव्यं शून्यं वा नकारात्मकं वा व्याजदरं भवति अन्यत् किमपि नास्ति । मौद्रिकनीतौ सर्वशक्तिमत्वस्य प्रवृत्तिः दिवालिया अभवत्, नवशास्त्रीयमुद्रवादः पुनः नूतनरीत्या पुनः आगन्तुं शक्नोति ।

अन्यपर्वतानां शिलाभिः जेडस्य आक्रमणं कर्तुं शक्यते । अमेरिकी-देशस्य एमएमटी-वित्त-घात-मुद्रीकरण-नीत्याः अनुभवः, पाठः च चीनस्य वर्तमान-स्थूल-आर्थिक-नीति-उन्मुखतायां गहनः प्रभावः भविष्यति इति निःसंदेहम् |.

2. अमेरिकीराष्ट्रपतिनिर्वाचनस्य महत्त्वपूर्णकाले अप्रत्याशितव्याजदरे कटौती अभवत्, ततः फेडरल् रिजर्वस्य स्वातन्त्र्यं विपणेन अधिकं प्रश्नं कृतम्

येलेन् इत्यस्मात् आरभ्य फेडस्य स्वघोषितस्वतन्त्रतायाः विषये विपणेन अधिकाधिकं प्रश्नः कृतः अस्ति । पावेल् अपि मौद्रिकनीतिसमायोजनाय सत्ताधारीपक्षस्य राजनैतिकदबावेन बहुवारं वशीभूतः अस्ति, तस्य "सरकारीअधिकारी" इति प्रबलः भावः च अस्ति यथा २०१९ तमस्य वर्षस्य आरम्भे तत्कालीनः अमेरिकीराष्ट्रपतिः ट्रम्पः पावेल् इत्यस्य निष्कासनस्य विषये विचारं कृतवान् इति अवदत् । अतः जनवरी २०१९ तमे वर्षे व्याजदरसभायां पावेल् तत्क्षणमेव घोषितवान् यत् फेडरल् रिजर्वः व्याजदरवृद्धिं स्थगयिष्यति, २०१९ तमस्य वर्षस्य अन्ते तुलनपत्रस्य सामान्यीकरणं च समाप्तं करिष्यति

वयं सम्प्रति अमेरिकीराष्ट्रपतिनिर्वाचनस्य महत्त्वपूर्णकाले स्मः सामान्यतया फेडरल् रिजर्व् अस्मिन् समये आक्रामकरूपेण कार्यं न करिष्यति, अतः स्वस्य तटस्थं वृत्तिः प्रदर्शयिष्यति। परन्तु एतस्य अप्रत्याशितस्य दरकटनस्य अर्थः अस्ति यत् पूर्वं सर्वदा राजनैतिकतटस्थतायाः विज्ञापनं कुर्वन् फेडरल् रिजर्व् वर्तमानस्य सत्ताधारी डेमोक्रेटिकपक्षस्य समर्थनं दर्शितवान्।

ज्ञातव्यं यत् व्याजदरकटनस्य अस्य निर्णयस्य समर्थनं सर्वैः एफओएमसी मतदानसदस्यैः न कृतम्। फेडस्य गवर्नर् बोमैन् ५० बीपी व्याजदरे कटौतीयाः विरोधं कृत्वा २५ बीपी व्याजदरे कटौतीयाः वकालतम् अकरोत्, २००५ तमे वर्षात् तस्य विरुद्धं मतदानं कृतवान् प्रथमः फेड् गवर्नर् अभवत् बोमनस्य तर्कः आसीत् यत् सः महङ्गानि मन्दं कर्तुं सावधानः आसीत् तथा च संघीयनिधिदरस्य "क्रमशः" न्यूनीकरणस्य वकालतम् अकरोत् । परन्तु इदमपि ज्ञातव्यं यत् बोमनः रिपब्लिकन् सदस्यः अस्ति यः २०१८ तमस्य वर्षस्य एप्रिलमासे ट्रम्पेन नामाङ्कितः अभवत्, २०१८ तमस्य वर्षस्य नवम्बरमासे च फेडरल् रिजर्व्-सङ्घस्य गवर्नर्रूपेण कार्यं कृतवान् फेड्-समागमनिर्णयेषु असहमतिः दुर्लभा एव भवति, विशेषतः पावेल्-महोदयस्य अध्यक्षत्वेन कार्यकाले । एषः असहमतिः न केवलं मौद्रिकनीतिदृष्टिकोणानां भेदः भवितुम् अर्हति, अपितु फेडरल् रिजर्व्-स्थले द्वयोः पक्षयोः राजनैतिकसङ्घर्षस्य प्रतिबिम्बः अपि भवितुम् अर्हति

डॉट् प्लॉट् दर्शयति यत् फेड् अस्मिन् वर्षे कुलम् 50bp व्याजदरेषु कटौतीं करिष्यति, मूलतः मार्केट् अपेक्षायाः अनुरूपम्। व्याजदरसमागमस्य अनन्तरं पावेलस्य हॉकी-भाषणस्य, राष्ट्रपतिनिर्वाचनस्य समये फेडरल् रिजर्व्-सङ्घस्य उपरि द्विपक्षीयसङ्घर्षस्य प्रभावस्य च आधारेण वर्षस्य कालखण्डे व्याजदरेषु शीघ्रं महत्त्वपूर्णतया च कटौती निरन्तरं भवितुं न्यूना सम्भावना वर्तते।

संकल्पस्य घोषणायाः अनन्तरं त्रयः प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः दैनिक-उच्चतम-स्तरं प्राप्तवन्तः ततः न्यूनाः अभवन्, येन सूचितं यत् एतेन तीक्ष्ण-व्याज-दर-कटनेन अमेरिकी-आर्थिक-मन्दी-विषये विपण्य-चिन्ता तीव्रा अभवत्

ऐतिहासिकप्रतिमानानाम् आधारेण न्याय्यं चेत्, चतुर्वर्षेषु फेडरल् रिजर्वस्य प्रथमा व्याजदरे कटौती सूचयति यत् अमेरिकी-अर्थव्यवस्थायाः अन्तः प्रमुखाः समस्याः उत्पन्नाः, मन्दतायाः परिहारः कठिनः भविष्यति, "मृदु-अवरोहणस्य" कृते च सस्पेन्सः अस्ति तदनन्तरं जोखिमम् अस्ति यत् यदि "मृदु-अवरोहणम्" "कठिन-अवरोहणम्" इति क्षीणं भविष्यति तर्हि १९२९, २००८ च सदृशं आर्थिकं वित्तीयसंकटं च प्रेरयितुं शक्नोति

3. प्रमुखदेशेषु मुद्राप्रतिस्पर्धा, आरएमबी प्रबलस्य अमेरिकीडॉलरस्य निरन्तरप्रभावं सहितुं शक्नोति

अमेरिकी-डॉलरस्य मूल्यं दृढं स्थापयितुं विश्वं चिरकालात् संघर्षं कुर्वन् अस्ति । २०२२ तमे वर्षात् अमेरिकी-डॉलर-व्याज-दर-वृद्धि-चक्रे सामान्यतया अ-अमेरिकी-मुद्राणां विनिमय-दराः दबावेन आगताः सन्ति जापानी-येन्, दक्षिणकोरिया-वॉन्, दक्षिणपूर्व-एशिया-देशानां मुद्रासु च महत् अवमूल्यनस्य दबावः अभवत्, यत् एकदा विपण्यं कृतवान् १९९७ तमे वर्षे एशियायाः वित्तीयसंकटः पुनरावृत्तिः भविष्यति इति चिन्ता।

ऐतिहासिकदृष्ट्या प्रत्येकं वारं फेडरल् रिजर्व् व्याजदराणि वर्धयति, चक्रं च कठिनं करोति तदा अमेरिकादेशेन सह निकटतरः आर्थिकवित्तीयसम्बन्धयुक्ताः देशाः अस्य अवसरस्य लाभं अधिकं गृह्णन्ति : १९८० तमस्य दशकस्य आरम्भे कठोरीकरणचक्रं, लैटिन-अमेरिका-देशस्य सार्वभौमऋणसंकटं प्रारब्धम्, १९९० तमे दशके जापानीयानां आर्थिकबुद्बुदः विस्फोटितवान्, एशियायाः वित्तीयसंकटः २००४-२००६ तमे वर्षे कठोरीकरणचक्रं प्रारब्धवान्; वैश्विकवित्तीयसंकटः प्रवृत्तः ।

परन्तु हिंसक-अमेरिकन-डॉलर-व्याज-दर-वृद्धेः चक्रं अन्ततः कस्यापि प्रमुख-अर्थव्यवस्थायाः सफलतया फलानां कटनीं कर्तुं असफलम् अभवत् । यथा यथा फेडरल् रिजर्व् व्याजदरकटनचक्रं प्रविशति तथा चीनदेशः चीनदेशस्य अमेरिकादेशस्य च स्पर्धां सहितवान् अस्ति ।व्यापारयुद्धम्, प्रौद्योगिकीयुद्धं, पुनः एकवारं प्रबलस्य अमेरिकी-डॉलरस्य निरन्तरप्रभावं सहितवान् । आरएमबी-विनिमयदरः पूंजी-बाजारः च नियन्त्रणात् बहिः न गतः, अचल-सम्पत्-वित्तीय-जोखिमाः अपि न्यूनीकृताः, वैश्विक-देयतासु आरएमबी-अनुपातः निरन्तरं वर्धते, अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः च विभक्ति-बिन्दुं प्राप्तवान्

चीनदेशः अमेरिकी-डॉलर-मुद्रा-युद्धस्य सुपर-आक्रमणं स्वस्य दृढ-लचीलतायाः सह सहितवान् अस्ति, फेड-सङ्घस्य व्याज-दर-कटाह-चक्रस्य आरम्भेण, अमेरिकी-आर्थिक-वृद्धेः न्यूनतायाः च कारणेन चीन-देशस्य समक्षं बाह्य-दबावः न्यूनीकृतः, स्वतन्त्रतायाः च स्थानं च अभवत् राजकोषीय-मौद्रिक-नीतीः वर्धिताः, येन तस्य उत्तमं " "अहं नेता अस्मि" चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासं प्रवर्धयिष्यति, विपण्य-अपेक्षासु सुधारं करिष्यति, विपण्य-विश्वासं च वर्धयिष्यति, यत् स्थूल-अर्थव्यवस्थायाः स्थिरीकरणाय सुधाराय च अनुकूलम् अस्ति तथा आरएमबी सम्पत्तिमूल्यानां स्थिरीकरणं समृद्धिः च।

१९ सितम्बर् दिनाङ्के शङ्घाई समग्रसूचकाङ्कः, शेन्झेन् घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च सर्वे लालवर्णेन बन्दाः अभवन्, आरएमबी-विनिमयदरः च वर्धितः, येन चीनस्य जोखिमसम्पत्तौ निवेशकानां विश्वासः पुनः स्वस्थः भवति इति सूचयति

चीनस्य अर्थव्यवस्था, पूंजीबाजारः, अचलसम्पत्बाजारः च चतुर्थे त्रैमासिके तलतः पतित्वा मोक्षबिन्दुं प्रारभ्यते इति संभावना वर्तते। अमेरिकी-डॉलर-सूचकाङ्कः दुर्बलः अभवत्, वैश्विक-पूञ्जी-प्रवाहः विपर्यस्तः अभवत्, तथा च सम्पत्ति-विनियोगस्य भौगोलिक-संरचना नूतन-चक्रे प्रविष्टा अस्ति, अमेरिकी-डॉलर-सम्पत्तौ आरएमबी-सम्पत्तौ पुनः एकवारं स्वस्य संतुलन-बिन्दुषु परिवर्तनं दृष्टवती, येन "उत्थानम्" सम्भवति पूर्वे पश्चिमे च पतन्ति” इति । हाङ्गकाङ्गस्य स्टॉक्स्, ए-शेयर्स्, रियल एस्टेट् इत्यादीनां आरएमबी-सम्पत्त्याः कृते सर्वाधिकं कठिनः अवधिः समाप्तः अस्ति, दीर्घकालं यावत् चीनदेशः वैश्विकसम्पत्त्याः आवंटनस्य नूतना प्रवृत्तिः भवितुम् अर्हति इति अपेक्षा अस्ति

4. जोखिमनिवारणस्य दबावः न्यूनीकृतः, चीनपक्षे समयः भवितुं आरब्धः अस्ति

अल्पकालीनरूपेण वर्तमान अर्थव्यवस्थायाः पूंजीबाजारस्य च विश्वासः पुनः स्थापयितुं, सर्वकारीयव्यवहारकार्यं सम्यक् कर्तुं च आवश्यकता वर्तते । आर्थिकचक्रस्य दृष्ट्या चीनस्य आर्थिकचक्रं प्रायः अमेरिकादेशात् अग्रे अस्ति यतः अस्य शताब्दस्य आरम्भे विश्वव्यापारसंस्थायां सम्मिलितः अभवत् अतः फेडरल् रिजर्व् इत्यनेन व्याजदरेषु तीव्ररूपेण अप्रत्याशितरूपेण च कटौतीं कृत्वा चीनदेशस्य व्याप्तेः गतिस्य च दृष्ट्या स्वस्य स्थूल-आर्थिक-नीतीनां समायोजनं अनुकूलनं च कर्तुं अधिकाधिकं द्रुततरं स्थानं वर्तते |.

आन्तरिक-बाह्य-स्थूल-जोखिम-दबावानां नियन्त्रणं, उपशमनं च कृत्वा, पूर्वं प्रतिबन्धक-नीति-उपायेषु जोखिम-निवारणाय विनिर्मितानि शिथिलानि भविष्यन्ति, येन विपण्य-जीवनशक्तिः, सर्वेषां पक्षेषु उत्साहः च उत्तमरीत्या उत्तेजितः भवति

(अयं लेखः केवलं मम व्यक्तिगतदृष्टिकोणं प्रतिनिधियति, मम संस्थायाः मतं न प्रतिनिधियति, न च निवेशपरामर्शः भवति ।)

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। observer.com wechat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।