समाचारं

अमेरिकी प्रतिनिधिसभा ट्रम्पस्य सुरक्षास्तरस्य वृद्धिं कर्तुं आह्वयति! वित्तपोषणस्य विषये काङ्ग्रेसस्य विभाजनं जातम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीप्रतिनिधिसभायाः सर्वसम्मत्या "राष्ट्रपतिसुरक्षाकानूनं सुदृढीकरणं" पारितं कृत्वा सिनेट्-समित्याः समक्षं प्रस्तुतम् । विधेयकेन अमेरिकीगुप्तसेवाया: राष्ट्रपतिस्य, उपराष्ट्रपतिस्य, प्रमुखनिर्वाचनप्रत्याशिनां रक्षणार्थं आवश्यकानां एजेण्ट्-सङ्ख्यां निर्धारयितुं "समानमानकान् प्रयोक्तुं" आवश्यकम् अस्ति नन्दु-सञ्चारकर्तृभिः अवलोकितं यत् गुप्तसेवायाः धनं वर्धयितव्यं वा इति विषये अमेरिका-देशस्य द्वयोः सदनयोः मध्ये मतभेदाः सन्ति । प्रायः १० दिवसेभ्यः परं अमेरिकीसङ्घसर्वकारस्य धनं समाप्तं भविष्यति, परन्तु यथा यथा सर्वकारः निरुद्धः भवति तथा तथा वित्तपोषणयोजनायाः विषये पक्षद्वयं विवादं कुर्वन् अस्ति

स्थानीयसमये १५ सितम्बर् दिनाङ्के अपराह्णे ट्रम्पः गोल्फक्रीडां कुर्वन् पुनः "हत्याप्रयासः" अभवत् ।

नण्डुः पूर्वं ज्ञापितवान् यत् विगतमासद्वये अमेरिकीराष्ट्रपतिः ट्रम्पः द्वौ "हत्याप्रयासौ" अभवत् । जुलैमासस्य १३ दिनाङ्के पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभायां ट्रम्पः "हत्यायाः प्रयासः" अभवत् । गुप्तसेवाकर्मचारिभिः बन्दुकधारी मारितः, एकः प्रेक्षकः मृतः, अन्ये द्वे प्रेक्षके गम्भीररूपेण घातिताः च।

स्थानीयसमये १५ सितम्बर् दिनाङ्के अपराह्णे ट्रम्पः फ्लोरिडा-देशस्य वेस्ट् पाम्बीच्-नगरे स्वस्य गोल्फ्-क्लबे गोल्फ्-क्रीडां कुर्वन् अपरं "हत्यायाः प्रयासं" प्राप्नोत् । शङ्कितः वाहनं वाहयित्वा पश्चात् गृहीतः। ट्रम्पः स्वयमेव सुरक्षितः अस्ति।

प्रथमस्य "हत्यायाः प्रयासस्य" अनन्तरं अमेरिकीप्रतिनिधिसदनस्य बहवः सदस्याः गुप्तसेवायाः कृते ट्रम्पस्य सुरक्षास्तरं वर्धयितुं पृष्टवन्तः। २० सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीप्रतिनिधिसभायाः सर्वसम्मत्या "राष्ट्रपतिसुरक्षाकानूनं सुदृढीकरणं" पारितं कृत्वा सिनेट्-समित्याः समक्षं प्रस्तुतम् । विधेयकेन अमेरिकीगुप्तसेवाया: राष्ट्रपतिस्य, उपराष्ट्रपतिस्य, प्रमुखप्रत्याशिनां च रक्षणार्थं आवश्यकानां एजेण्ट्-सङ्ख्यां निर्धारयितुं "समानमानकानां उपयोगः" कर्तुं आवश्यकम् अस्ति

अस्मिन् समये अनिश्चितं वर्तते यत् सिनेट् विधेयकस्य विषये विचारं करिष्यति वा इति। परन्तु अमेरिकीमाध्यमेन टिप्पणी कृता यत् प्रतिनिधिसभायां विधेयकस्य पारितस्य अर्थः अस्ति यत् अमेरिकीकाङ्ग्रेस-सदस्याः निर्वाचनात् पूर्वं प्रमुखराजनेतृणां विरुद्धं हिंसायाः अधिकाधिकं गम्भीरं धमकीनां प्रतिक्रियां कथं दातव्या इति विषये संघर्षं कुर्वन्ति।

नन्दू-सञ्चारकर्तृभिः अवलोकितं यत् विधेयकस्य प्रस्तावनानन्तरं केचन सिनेटराः एतत् विधेयकम् अनावश्यकम् इति सूचितवन्तः, यतः ते मन्यन्ते यत् ट्रम्पस्य पूर्वमेव वर्तमानराष्ट्रपतिः बाइडेन् इव सुरक्षास्तरः अस्ति इति। उभयसदनेषु विनियोगसमितयः अपि चर्चां कुर्वन्ति यत् गुप्तसेवायाः अतिरिक्तवित्तपोषणं अस्थायीविनियोगविधेयकस्य मध्ये समाविष्टं भवेत् वा इति।

सम्प्रति अमेरिकीसंघीयसर्वकारस्य धनस्य समाप्त्यर्थं केवलं प्रायः १० दिवसाः अवशिष्टाः सन्ति, परन्तु अमेरिकादेशे द्वयोः पक्षयोः वित्तपोषणयोजनायाः विषये अद्यापि सम्झौता न कृता, या ३० सेप्टेम्बर्-दिनात् पूर्वं पारिता भवितुमर्हति

रिपोर्ट्ड् द्वारा : नाण्डु संवाददाता जिओ युए