समाचारं

ज़ेलेन्स्की - युक्रेनदेशस्य “विजययोजना” रूसदेशेन सह संवादस्य आरम्भः आधारः च भविष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः सम्प्रति अस्ति"विजययोजनायां" त्रयः बिन्दवः चिह्निताः सन्ति, रूसदेशेन सह किमपि प्रकारस्य संवादं कर्तुं ।योजनायाः सर्वे तत्त्वानि नवम्बरमासस्य आरम्भे सज्जाः भविष्यन्तिएषा योजना रूसस्य कस्यचित् प्रतिनिधिना सह किमपि रूपेण संवादस्य आरम्भः आधारः च भविष्यति।सः "विजययोजना" रूसदेशेन सह कूटनीतिकसञ्चारस्य परिणामस्य उपलब्धिं प्रवर्धयिष्यति इति बोधितवान् ।

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः हैरिस् युक्रेनस्य "विजययोजनायाः" विषये किं चिन्तयति इति ज्ञातुं आशास्ति । अस्मिन् मासे २६ वा २७ दिनाङ्के अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारेन ट्रम्पेन सह मिलितुं शक्नोति इति अपि सः प्रकटितवान्।

ज़ेलेन्स्की अगस्तमासे उक्तवान् यत् कुर्स्कक्षेत्रे युक्रेनसेनायाः कार्याणि युक्रेनस्य "विजययोजनायाः" प्रमुखबिन्दुषु अन्यतमम् अस्ति तथा च युक्रेनदेशः सितम्बरमासे युक्रेनदेशस्य "विजययोजना" अमेरिकादेशाय प्रस्तावयिष्यति इति। योजनायां कुर्स्कक्षेत्रस्य स्थितिः, आर्थिकविषया, युक्रेनदेशस्य सुरक्षास्थितिः च समाविष्टाः भविष्यन्ति । सः अवदत् यत् युक्रेनदेशः कस्यापि वार्तायां प्रादेशिकसम्झौतेः उपयोगं कर्तुं सज्जः नास्ति। (मुख्यालयस्य संवाददाता वाङ्ग डेलु)

ज़ेलेन्स्की : युक्रेन सितम्बरमासे “विजययोजना” प्रस्तुतं करिष्यति >>

ज़ेलेन्स्की : युक्रेनदेशस्य साहाय्यार्थं शस्त्राणां आर्थिकसाहाय्यस्य च उपयोगः कथं करणीयः इति निर्णयस्य अधिकारः अस्ति >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।