समाचारं

गैज्प्रोम् : चीनदेशस्य आपूर्तिः वर्षस्य अन्ते यावत् समयात् पूर्वमेव उच्चतमस्तरं प्राप्स्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

tass, bloomberg इत्यादीनां प्रतिवेदनानां अनुसारं शुक्रवासरे (20th) स्थानीयसमये gazprom इत्यनेन चीनराष्ट्रीयपेट्रोलियमनिगमेन सह सम्झौता कृता इति घोषितं तथा च "power of siberia" प्राकृतिकगैसपाइपलाइनस्य गैससंचरणमात्रायाः उन्नतिं कर्तुं निर्णयः कृतः अस्य वर्षस्य अन्ते उच्चतमस्तरं प्रति आरोहणं कुर्वन्तु।

वक्तव्ये उक्तं यत् चीनीयसाझेदारानाम् आग्रहेण चीनदेशाय "पावर आफ् साइबेरिया" पाइपलाइनेन दैनिकं प्राकृतिकवायुः अधिकतमस्तरं प्राप्तुं शक्यते इति सुनिश्चित्य दिसम्बरमासे प्राकृतिकवायुस्य आपूर्तिं वर्धयितुं पक्षद्वयं सहमतम् अनुबन्धे यथाशीघ्रं निर्धारितम्।

२०१९ तमे वर्षात् आरभ्य रूसदेशः "पावर आफ् साइबेरिया" इति पाइपलाइनद्वारा चीनदेशं प्रति प्राकृतिकवायुस्य परिवहनं कर्तुं आरब्धवान्, तथा च गैसस्य संचरणस्य मात्रा वर्षे वर्षे वर्धते स्म । अपेक्षा अस्ति यत् २०२५ तमे वर्षे परिकल्पितगैससञ्चारक्षमता प्रतिवर्षं ३८ अरबघनमीटर् यावत् भविष्यति, अनुबन्धकालः च ३० वर्षाणि अस्ति ।

रूसस्य उपप्रधानमन्त्री अलेक्जेण्डर् नोवाक् इत्यनेन पूर्वं उक्तं यत् २०२३ तमे वर्षे "पावर आफ् साइबेरिया" पाइपलाइनद्वारा चीनदेशाय गैज्प्रोम् इत्यस्य प्राकृतिकवायुस्य आपूर्तिः २२.७ अरब घनमीटर् इति अभिलेखं प्राप्तवान्, यत् २०२२ तमे वर्षे १.५ गुणा अस्ति अस्मिन् वर्षे अन्ते यावत् आपूर्तिः ३० अरब घनमीटर् यावत् भवितुम् अर्हति ।

चीनस्य सीमाशुल्कसामान्यप्रशासनस्य रूसस्य अर्थव्यवस्थामन्त्रालयस्य च आँकडानां आधारेण ब्लूमबर्ग् इत्यनेन अनुमानितम् यत् अस्मिन् वर्षे प्रथमाष्टमासेषु "पावर आफ् साइबेरिया" पाइपलाइनद्वारा चीनदेशाय गैज्प्रोम् इत्यस्य प्राकृतिकवायुस्य आपूर्तिः प्रायः २०.८ अरब घनमीटर् यावत् अभवत् अस्मिन् वर्षे प्रथमाष्टमासेषु चीनदेशाय रूसस्य पाइपलाइनप्राकृतिकवायुसप्लायस्य मूल्यं ५.४ अब्ज अमेरिकीडॉलर् अतिक्रान्तम् इति अपि tass समाचारसंस्थायाः सूचना दत्ता, यत् वर्षे वर्षे २१.१% वृद्धिः अभवत्

गैज्प्रोम् : सुदूरपूर्वपाइपलाइनस्य निर्माणं यथानिर्धारितं भवति

गैसप्रोम् इत्यनेन शुक्रवासरे अपि एतत् बोधितं यत् रूसस्य सुदूरपूर्वतः चीनपर्यन्तं कम्पनीयाः अन्यः गैसपाइपलाइनः अपि योजनानुसारं निर्माणाधीनः अस्ति, तस्याः आपूर्तिः २०२७ जनवरीमासे आरभ्यत इति निश्चितम्। तावत्पर्यन्तं १० अरब घनमीटर् परिकल्पितवार्षिकगैससञ्चारक्षमतायुक्तस्य अस्य सुदूरपूर्वपाइपलाइनस्य कारणात् आगामिषु कतिपयेषु वर्षेषु चीनदेशं प्रति गैज्प्रोमस्य कुलप्राकृतिकगैसनिर्यातः प्रतिवर्षं ४८ अरबघनमीटर् यावत् भविष्यति

एकदा गैज्प्रोम-सङ्घस्य अध्यक्षः अलेक्सी मिलरः अवदत् यत् एकदा "साइबेरिया-शक्तिः" "सुदूर-पूर्व-पाइप्-लाइन्" च पूर्णक्षमताम् अवाप्तवन्तः चेत् रूस-देशः चीनस्य बृहत्तमः प्राकृतिक-गैस-आपूर्तिकर्ता भविष्यति

मङ्गोलियाद्वारा तृतीया "साइबेरिया-शक्तिः २" इति पाइपलाइन-परियोजना अद्यापि चर्चायाः अधीनम् अस्ति । जूनमासे चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः यदा पृष्टः तदा सः अवदत् यत् चीन-रूसयोः राष्ट्रप्रमुखयोः सहमतिः अस्ति यत् द्वयोः देशयोः हितस्य अभिसरणं अन्वेष्टुं, हितानाम् एकीकरणं गभीरं कर्तुं, परस्परं उपलब्धयः प्राप्तुं च . चीनदेशः रूसदेशेन सह कार्यं कर्तुं इच्छति यत् द्वयोः राष्ट्रप्रमुखयोः प्राप्तं महत्त्वपूर्णं सहमतिः कार्यान्वितुं शक्नोति तथा च द्वयोः देशयोः मध्ये सर्वतोमुखं परस्परं लाभप्रदं सहकार्यं निरन्तरं गभीरं कर्तुं शक्नोति।

अस्मिन् वर्षे मेमासे रूसदेशे कजाकिस्तानस्य राजदूतः अबयेवः अपि प्रकटितवान् यत् रूसदेशः कजाकिस्तानद्वारा चीनदेशं प्रति प्राकृतिकगैसस्य परिवहनार्थं पाइपलाइनस्य निर्माणस्य योजनां करोति वर्तमाननिर्माणसमयः, प्राकृतिकगैसस्य मूल्यं अन्ये च प्रासंगिकाः योजनाविवरणाः अद्यापि निर्धारिताः न सन्ति, अद्यापि च सन्ति वार्ताकारस्य चरणः ।

रूसीमाध्यमानां समाचारानुसारं तस्मिन् समये अबयेवः अवदत् यत् - "वयं अस्माकं परिवहनक्षमतायाः पूर्णं उपयोगं कर्तुम् इच्छामः। मार्गचित्रे हस्ताक्षरं कृतम् अस्ति। वयं चीनदेशाय (प्रतिवर्षं) ३५ अरबघनमीटर् प्राकृतिकवायुस्य आपूर्तिं कर्तुं वदामः। " " .

रायटर्-पत्रिकायाः ​​अनुसारं कजाकिस्तानमार्गेण चीनदेशं प्रति रूसस्य सम्भाव्यं प्राकृतिकवायुपरिवहनस्य परिमाणं प्रथमवारं बहिः जगति प्रकटितम् अस्ति अबयेवेन उल्लिखितायाः नूतनपाइपलाइनस्य गैससंचरणमात्रा चीन-रूसयोः मध्ये "पावर आफ् साइबेरिया" पूर्वमार्गस्य प्राकृतिकगैसपाइपलाइनस्य वर्तमानगैससञ्चारमात्रायाः बराबरः भविष्यति

रूसी विशेषज्ञः - पाश्चात्यप्रचारेण "रूसः चीनदेशाय प्राकृतिकवायुः न्यूनमूल्येन विक्रयति" इति दावान् कल्पितवान् ।

२० दिनाङ्के रूसी-समाचार-संस्थायाः प्रतिवेदनानुसारं रूस-चीन-मैत्री-सङ्घस्य उपाध्यक्षः, रूसी-एशिया-प्रशांत-अनुसन्धान-केन्द्रस्य निदेशकः च सर्गेई सनाकोयेवः "रूसः चीन-देशाय तैलं प्राकृतिकं गैसं च न्यूनतया विक्रयति" इति अफवाः खण्डितवान् मूल्यानि" तस्मिन् दिने ।

"एतानि सर्वाणि पाश्चात्यप्रचारकैः निर्मिताः सन्ति। अद्यत्वे रूस-चीनयोः मध्ये हाइड्रोकार्बनव्यापारः सम्पूर्णतया उभयपक्षयोः परस्परं लाभप्रदमूल्येन क्रियते।" प्रतिकूलमूल्येषु वा गैसम्” इति ।

सनाकोयेवः अपि अवदत् यत् रूस-चीनयोः मध्ये वर्तमानव्यापारवृद्धिः केवलं चीनस्य रूसीहाइड्रोकार्बनक्रयणस्य कारणेन एव इति कथनेन सह सः सर्वथा असहमतः अस्ति सः द्वयोः देशयोः व्यापारः पूर्णतया सन्तुलितः इति बोधितवान्

"पूर्वं पश्चिमदेशः केवलं रूसीतैलं, गैसं च इच्छति स्म, अन्यस्य किमपि चिन्तां न करोति स्म । वाशिङ्गटन-ब्रुसेल्स्-देशयोः अपि अस्मान् सान्त्वना दत्तवती यत् - 'वयं भवद्भ्यः सर्वं दास्यामः, यत्र उपकरणानि, प्रौद्योगिकी, काराः च सन्ति' इति" इति सः स्मरति स्म

सनाकोयेवः प्रकटितवान् यत् रूस-चीन-देशयोः सम्प्रति यन्त्रनिर्माणस्य उच्चप्रौद्योगिकी-उत्पादानाम् च व्यापारं सक्रियरूपेण भवति, परमाणु-उद्योगे, एयरोस्पेस् इत्यादिषु क्षेत्रेषु सहकार्यं भवति, सार्थकसामान्यपरियोजनासु निवेशः भवति, संयुक्तोद्यमानां स्थापना च भवति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।