समाचारं

वेनेजुएलादेशस्य विपक्षनेता मदुरो इत्यस्य स्वीकारार्थं हस्ताक्षरं करोति, सः "बाध्यः" अस्ति वा "समर्पणं" करोति वा।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग कैवेन्] न्यूयॉर्क टाइम्स् पत्रिकायाः ​​अनुसारं स्पेनदेशं गतः वेनेजुएलादेशस्य विपक्षनेता गोन्जालेजः १८ सितम्बर् दिनाङ्के स्थानीयसमये अवदत् यत् वेनेजुएलादेशात् निर्गन्तुं सः "बाध्यतापूर्वकं" अनुबन्धे हस्ताक्षरं कृतवान् वेनेजुएला-सर्वकारेण वेनेजुएला-निर्वाचने मदुरो-महोदयस्य विजयं स्वीकृत्य दस्तावेजं जारीकृतम् ।

वेनेजुएलादेशस्य राष्ट्रियकाङ्ग्रेसस्य अध्यक्षः जॉर्ज रोड्रीग्जः गोन्जालेजस्य वक्तव्यं अङ्गीकृतवान् सः १९ दिनाङ्के अवदत् यत् गोन्जालेज् इत्यनेन द्वितीयदस्तावेजे हस्ताक्षरं कृतम् यत्र वेनेजुएला-सर्वकारेण तस्य मित्रस्य सम्पत्तिः च “आदरः” करणीयः इति।

गोन्जालेज् - यदि भवान् हस्ताक्षरं न करोति तर्हि परिणामं भवता सह कर्तव्यं भविष्यति

गोन्जालेज् इत्यनेन दस्तावेजे हस्ताक्षरं कृतम् इति वार्ता वेनेजुएलादेशस्य मीडियाभिः पूर्वमेव १८ दिनाङ्के प्रकटिता आसीत् । समाचारानुसारं, एतत् दस्तावेजं गतमासस्य अन्ते वेनेजुएलादेशस्य सर्वोच्चन्यायालयस्य निर्णयं स्वीकुर्वति यत् अस्मिन् वर्षे जुलैमासे वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचने मदुरो इत्यस्य विजयस्य पुष्टिं कृतवान्।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् यद्यपि वेनेजुएलादेशात् बहिः दस्तावेजस्य कानूनी प्रभावः नास्ति तथापि मदुरो-सर्वकारः एतस्य कदमस्य उपयोगेन गोन्जालेज् इत्यस्य चित्रणं करिष्यति यः "स्वदेशं सिद्धान्तान् च परित्यज्य स्वस्य उद्धाराय प्रयतते" इति

दस्तावेजस्य प्रकटीकरणस्य घण्टाभिः अनन्तरं स्पेनदेशे स्थितः गोन्जालेज् इत्यनेन बाध्यतापूर्वकं हस्ताक्षरितं दस्तावेजं "नित्यतया अमान्यं" इति उक्त्वा एकं वीडियो भाषणं कृतम् । स्वभाषणे सः दस्तावेजे हस्ताक्षरे "अतितीव्रं बाध्यतां, ब्लैकमेलं, दबावं च" इति वर्णितवान् ।

गोन्जालेज् इत्यनेन उक्तं यत् सः अस्मिन् मासे प्रारम्भे वेनेजुएला-राजधानी-काराकस्-नगरे स्पेन्-देशस्य कूटनीतिक-निवासस्थाने निगूढः आसीत् । तस्मिन् समये वेनेजुएलादेशस्य राष्ट्रियकाङ्ग्रेसस्य अध्यक्षः जॉर्ज रोड्रीग्जः, वेनेजुएलादेशस्य उपराष्ट्रपतिः डेल्सी रोड्रीग्जः च आधिकारिकनिवासस्थाने प्रविश्य दस्तावेजे हस्ताक्षरं कर्तुं पृष्टवन्तः अहं हस्ताक्षरं करोमि वा परिणामस्य सामना करोमि वा इति गोन्जालेज् अवदत् ।

गोन्जालेज् वेनेजुएलादेशस्य विपक्षगठबन्धनस्य "लोकतान्त्रिकएकतागठबन्धनस्य" राष्ट्रपतिपदस्य उम्मीदवारः अस्ति । अस्मिन् वर्षे जुलैमासे वेनेजुएलादेशस्य निर्वाचनानन्तरं वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन घोषितनिर्वाचनपरिणामेषु वर्तमानराष्ट्रपतिः मदुरो पुनः निर्वाचितः इति ज्ञातम्। परन्तु वेनेजुएला-देशस्य विपक्षः, पाश्चात्यदेशाः, केचन लैटिन-अमेरिका-देशाः च एतत् परिणामं स्वीकुर्वितुं न अस्वीकृतवन्तः । ततः परं अमेरिका, अर्जेन्टिना इत्यादीनां देशानाम् सर्वकारेण गोन्जालेज् निर्वाचने विजयः प्राप्तः इति घोषितं, सः स्वयमेव "निर्वाचितराष्ट्रपतिः" इति कथयति

वेनेजुएलादेशस्य अभियोजकसंस्था निर्वाचनविवादस्य अन्वेषणं प्रारब्धवान्, गोन्जालेज् इत्यस्मै त्रिवारं आहूतवान्, परन्तु सः तस्य अवहेलनां कृतवान् ।

अस्मिन् मासे प्रारम्भे वेनेजुएलादेशस्य न्यायपालिका गोन्जालेज् इत्यस्य कृते गिरफ्तारीपत्रं जारीकृतवती, यत्र तस्य उपरि कार्यालयस्य हड़पः, सार्वजनिकदस्तावेजानां जालीकरणं, कानूनस्य उल्लङ्घनस्य प्रेरणा च इत्यादीनां अपराधानां आरोपः कृतः

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् गोन्जालेज् पूर्वं प्रथमं कराकस्-नगरस्य डच्-देशस्य कूटनीतिकनिवासस्थाने, ततः स्पेन्-देशस्य कूटनीतिकनिवासस्थाने निगूढः आसीत् ।

रायटर्-पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं डच्-देशस्य विदेशमन्त्री फेल्ड्कैम्प्-इत्यनेन ८ सितम्बर्-दिनाङ्के डच्-संसदं प्रति लिखिते पत्रे उक्तं यत् गोन्जालेज्-इत्यनेन वेनेजुएला-निर्वाचनस्य परदिने डच्-दूतावासे तत्कालं शरणार्थम् आवेदनं कृतम् फेल्ड्कैम्प इत्यनेन अपि प्रकाशितं यत् गोन्जालेज् इत्यनेन सेप्टेम्बरमासस्य आरम्भे उक्तं यत् सः वेनेजुएलादेशं त्यक्त्वा स्पेनदेशे "युद्धं निरन्तरं कर्तुम्" इच्छति इति ।

१८ दिनाङ्के एकस्मिन् वीडियोभाषणे गोन्जालेज् वेनेजुएलादेशात् निर्गन्तुं स्वस्य निर्णयं व्याख्यातवान् यत् सः मन्यते यत् वेनेजुएलादेशे निगूढस्य स्थाने "निर्वासनम्" देशस्य कृते "अधिकं उपयोगी" भविष्यति इति

वेनेजुएला-सर्वकारः - बलं नास्ति, सः इच्छति यत् अस्माभिः सम्पत्तिरक्षणं करणीयम्

गोन्जालेज् इत्यस्य भाषणानन्तरं वेनेजुएला-राष्ट्रिय-काङ्ग्रेस-पक्षस्य अध्यक्षः रोड्रीग्जः अपि पत्रकारसम्मेलनं कृतवान् सः गोन्जालेज्-महोदयेन हस्ताक्षरितं दस्तावेजं दर्शितवान्, सः च कराकस्-नगरे तेषां समागमात् दस्तावेजान् विमोचयिष्यति इति

रायटर्-पत्रिकायाः ​​अनुसारं रोड्रीग्जः अवदत् यत् गोन्जालेज् इत्यस्य हस्ताक्षरं निष्कासयितुं २४ घण्टाः सन्ति "यदि भवान् २४ घण्टानां अन्तः तत् न अङ्गीकुर्वति तर्हि अहं श्रव्यं विमोचयिष्यामि। एतत् भवतः निर्णयः अस्ति गोन्जालेज् महोदयः ” इति।

एल पिटाजो इत्यादिभिः वेनेजुएलादेशस्य माध्यमानां समाचारानुसारं रोड्रीग्जः १९ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् गोन्जालेज् बाध्यतायां नास्ति, सः "समर्पणं कृतवान्" इति

रोड्रीग्जः अवदत् यत् गोन्जालेज् द्वितीयदस्तावेजे अपि हस्ताक्षरं कृतवान् यस्मिन् वेनेजुएला-सर्वकारेण तस्य सम्पत्तिं तस्य परिवारस्य मित्राणां च गृहस्य सम्मानः करणीयः "यदि ते तथ्यस्य उल्लङ्घनं कुर्वन्ति तर्हि अस्माकं कृते तत् प्रकाशनं विना अन्यः विकल्पः न भविष्यति ”

रोड्रीग्जः अपि अवदत् यत् यदा ते गोन्जालेज् इत्यनेन सह वार्तालापं कृतवन्तः तदा स्पेनदेशस्य राजदूतः उपस्थितः आसीत्, व्हिस्की, चॉकलेट् च अर्पणं विहाय अन्यः कोऽपि हस्तक्षेपः न कृतवान् इति।

परन्तु पश्चात् स्पेन्-सर्वकारेण गोन्जालेज्-वेनेजुएला-सर्वकारयोः वार्तायां संलग्नता अङ्गीकृता । रायटर्-पत्रिकायाः ​​अनुसारं स्पेनदेशस्य विदेशमन्त्री अल्वारेज् इत्यनेन १९ तमे स्थानीयसमये उक्तं यत् स्पेनसर्वकारः दूतावासस्य निवासस्थाने गोन्जालेज्-महोदयस्य दर्शनार्थं कञ्चित् आमन्त्रितवान् यत् “स्पेनिश-सर्वकारः, अवश्यमेव राजदूतः च कस्यापि प्रकारस्य दस्तावेजे सम्बद्धः नासीत् वार्ताकारिता" इति ।

अपि च १९ सितम्बर् दिनाङ्के यूरोपीयसंसदेन गोन्जालेज् इत्यस्य वेनेजुएलादेशस्य "वैधराष्ट्रपतिः" इति स्वीकृत्य प्रस्तावः पारितः । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् एषः संकल्पः अबाध्यकारी अस्ति, यूरोपीयसङ्घस्य देशानाम् स्थितिं प्रतिबिम्बयितुं न शक्नोति। प्रतिवेदने दर्शितं यत् एतावता स्पेनदेशः अन्ये च यूरोपीयसङ्घस्य देशाः केवलं मदुरो इत्यस्य निर्वाचने विजयं स्वीकुर्वितुं न अस्वीकृतवन्तः, वेनेजुएला-सर्वकारेण मतदानस्य परिणामं घोषयितुं च आह।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।