समाचारं

नगदं राजा, किमर्थं राजा ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेन शिमिन, हुआंग जियायन/पाठ विकासप्रक्रियायां उद्यमानाम् अनेकानाम् अनिश्चिततानां, आपत्कालानां च आव्हानानां सामना सर्वदा आवश्यकं भवति । २०२३ तमे वर्षे सहस्राणि कम्पनयः निरुद्धाः भविष्यन्ति वा दिवालियापनं वा करिष्यन्ति, यत्र बहवः तारककम्पनयः, यूनिकॉर्न् कम्पनयः च सन्ति । कम्पनीविफलता बहुभिः कारकैः प्रभाविता जटिला प्रक्रिया अस्ति, तथा च नकदप्रवाहस्य क्षयः प्रायः अन्तिमः तृणः भवति यः कम्पनीयाः पृष्ठं भङ्गयति ।

डब्ल्यू एम मोटर, एकदा "वेई जिओली" प्रतिद्वन्द्वी आसीत्, सार्वजनिकरूपेण ३५ अरब युआन् अधिकं संग्रहितवान् तथापि २०२२ तः राजधानीशृङ्खलायां विरामस्य कारणेन सः arrears of employee wages, layoffs and salary reductions, and has now entered the पुनर्गठनप्रक्रियायाः कालखण्डे ऋणं २०.३६७ अरब युआन् यावत् अभवत् गाओहे ऑटोमोबाइल इत्यनेन अपि अस्मिन् वर्षे फरवरीमासे कठिननगदप्रवाहस्य उत्पादनस्य च कठिनतायाः कारणेन उत्पादनं स्थगितम्, अगस्तमासे पुनर्गठनपूर्वप्रक्रियायां च प्रवेशः कृतः एकदा ५० अरब युआन् अधिकं मूल्यं भवति स्म "यूनिकॉर्न" रोयोल् प्रौद्योगिकी अपि नकदप्रवाहसमस्यायाः कारणेन दिवालिया भवति ।

एते प्रकरणाः सर्वे "नगदं राजा" इति महत्त्वं चेतयन्ति, परन्तु "नगदं राजा" इति यथार्थतया अवगन्तुं तावत् सरलं न भवति ।

“नगदं राजा” इति भूतं वर्तमानं च जीवनम् ।

"कैश इज किङ्ग्" इत्यस्य अवधारणा १८९० तमे वर्षे जार्ज एन्. म्याक्लीन् "ऋणं परिहरन्तु, स्मर्यतां नगदं राजा, ऋणं च दासः" इति द्वादशव्यापारिकानां मध्ये एकः इति सूचीकृतवान् ।

१९८७ तमे वर्षे वैश्विक-शेयर-बजारस्य दुर्घटनायाः अनन्तरं वोल्वो-समूहस्य तत्कालीनः मुख्यकार्यकारी पेहर् जी. तदनन्तरं .वारेन बफेट्(वारेन् बफेट्) इत्यनेन अपि बहुवारं नगदस्य महत्त्वे बलं दत्तम्, येन अस्याः अवधारणायाः लोकप्रियतायाः अधिकं प्रचारः कृतः ।

सम्प्रति यथा यथा आर्थिकस्थितिः जटिला भवति तथा तथा उद्यमानाम् समक्षं परिचालनजोखिमानां महती वृद्धिः अभवत् । अनिश्चिततायाः विरुद्धं महत्त्वपूर्णं बफररूपेण नगदं अधिकाधिकं प्रमुखं जातम्, तथा च मीडिया, व्यापारसमुदायः च "नगदं राजा" इति महत्त्वं पुनः उक्तवन्तः

परन्तु बहवः व्याख्याः एतां अवधारणां सरलीकरोति, अनेके दुर्बोधाः च सन्ति । यथा, बहवः जनाः भ्रान्त्या मन्यन्ते यत् यावत् ते पर्याप्तं नगदं धारयन्ति तावत् "नगदं राजा" इति, कम्पनीप्रबन्धने इत्यादिषु लाभात् नगदं अधिकं महत्त्वपूर्णम् इति संक्षेपेण सरलतया “नगदः राजा” इति अवधारणा तस्य पृष्ठतः जटिलतां रणनीतिं च उपेक्षते ।

“नगदः राजा” इति यथार्थतया अवगन्तुं अस्माभिः अनेकाः प्रमुखाः अवधारणाः स्पष्टीकर्तुं आवश्यकाः । प्रथमं स्पष्टीकर्तुं आवश्यकं यत् “नगद” इति नगदशेषं वा नगदप्रवाहं वा निर्दिशति । यदि नकदप्रवाहस्य विषये ध्यानं भवति तर्हि एतत् अपि भेदं कर्तुं आवश्यकं यत् सः परिचालनक्रियाकलापैः, निवेशक्रियाकलापैः, वित्तपोषणक्रियाकलापैः वा उत्पद्यते वा इति द्वितीयं, कम्पनीयाः त्रयाणां प्रमुखवित्तीयविवरणानां मध्ये, यद्यपि...नकद प्रवाह विवरणमहत्त्वं उपेक्षितुं न शक्यते, परन्तु "नगदं राजा" इति अर्थः नगदप्रवाहविवरणं महत्त्वपूर्णं वित्तीयविवरणं इति वा?

"नगदं राजा" इति व्याख्या ।

प्रथमं अस्माभिः स्पष्टीकर्तुं आवश्यकं यत् “नगद” इति नगदशेषं वा नकदप्रवाहं वा निर्दिशति ।

नगदशेषः कस्यचित् व्यवसायस्य विशिष्टसमये धारितस्य नगदस्य समकक्षस्य च राशिः भवति । यद्यपि व्यावसायिकस्य तत्कालं भुक्तिक्षमतायाः अल्पकालिकवित्तीयसुरक्षायाः च आकलनाय नगदशेषं महत्त्वपूर्णं भवति तथापि एतत् व्यावसायिकस्य दीर्घकालीनवित्तीयस्वास्थ्यस्य तावत् व्यापकं चित्रं न प्रदाति यथा नकदप्रवाहः करोति।

नकदप्रवाहः कम्पनीयाः परिचालनक्रियाकलापैः, निवेशक्रियाकलापैः, वित्तपोषणक्रियाकलापैः च निश्चितसमयान्तरे नकदं प्राप्तुं, उपयोगं च कर्तुं क्षमतां मापयति एषः गतिशीलः सूचकः अस्ति यः व्यवसायस्य वित्तीयस्वास्थ्यं तरलतां च प्रतिबिम्बयति । यदि कम्पनी सकारात्मकं नकदप्रवाहं निरन्तरं जनयितुं शक्नोति तर्हि तस्य अर्थः अस्ति यत् कम्पनीयां स्वयमेव स्थातुं विकासं च कर्तुं, ऋणं दातुं, निवेशं कर्तुं, भागधारकान् प्रतिदातुं, अप्रत्याशित-आर्थिक-चुनौत्यस्य प्रतिक्रियां दातुं च क्षमता अस्ति

अतः यदा वयं "नगदः राजा अस्ति" इति वदामः तदा केवलं नगदशेषेषु ध्यानं न दत्त्वा नकदप्रवाहस्य प्रबन्धने, परिपालने च ध्यानं दातव्यम्

नकदप्रवाहः त्रयः भागाः विभक्तः भवति : परिचालनक्रियाकलापात् नकदप्रवाहः, निवेशक्रियाकलापात् नकदप्रवाहः, वित्तपोषणक्रियाकलापात् नकदप्रवाहः च

परिचालनक्रियाकलापात् नकदप्रवाहः कम्पनीयाः दैनिकसञ्चालनेन उत्पद्यमानः नकदप्रवाहः भवति, यत्र मालविक्रयात् सेवाप्रदानात् च प्राप्तं नकदं, तथैव कच्चामालस्य, कर्मचारीवेतनस्य, अन्यसञ्चालनव्ययस्य च भुक्तिं कर्तुं प्रयुक्तं नकदं च भवति इयं अवधारणा नकदप्राप्तेः भुगतानस्य च दृष्ट्या कम्पनीयाः मूलभूतलाभप्रदतां परिचालनदक्षतां च दर्शयति, तथा च कम्पनी दीर्घकालीनसञ्चालनं विकासं च निर्वाहयितुं शक्नोति वा इति निर्णयार्थं मूलसूचकः अस्ति

निवेशक्रियाकलापात् नकदप्रवाहः कम्पनीयाः पूंजीबहिः प्रवाहः, दीर्घकालीनसम्पत्तौ यथा स्थिरसम्पत्तौ तथा बाह्यइक्विटीनिवेशेषु प्रवाहः च सम्मिलितः भवति, यत् कम्पनीयाः दीर्घकालीनरणनीतिकविन्यासं भविष्यस्य विकासक्षमता च प्रतिबिम्बयति

वित्तपोषणक्रियाकलापात् नकदप्रवाहः कम्पनीयाः वित्तपोषणस्रोतान् कवरयति, यत्र ऋणं तथा इक्विटीवित्तपोषणं, ऋणपुनर्भुक्तिः, व्याजलाभांशभुगतानं च सन्ति, तथा च दर्शयति यत् कम्पनी वित्तपोषणक्रियाकलापद्वारा पूंजीसंरचनायाः वित्तपोषणस्य आवश्यकतानां च सन्तुलनं कथं करोति।

त्रयाणां मध्ये परिचालनक्रियाकलापानाम् नकदप्रवाहः मूलस्थानं धारयति । यथा मानवस्य जीवितस्य कृते रक्तनिर्माणकार्यं महत्त्वपूर्णं भवति तथा परिचालनक्रियाकलापात् नकदप्रवाहः उद्यमस्य निरन्तरसञ्चालनस्य विकासस्य च आधारः भवति

स्वस्थः परिचालननगदप्रवाहः सुनिश्चितं कर्तुं शक्नोति यत् कम्पनी बाह्यवित्तपोषणस्य उपरि अवलम्बं विना स्वयमेव स्थातुं विकसितुं च शक्नोति तथा च विपण्यस्य उतार-चढावस्य सहनक्षमतायां सुधारं कर्तुं शक्नोति। स्थिरः परिचालननगदप्रवाहः निवेशस्य वित्तपोषणस्य च क्रियाकलापानाम् अधिकविकल्पान् लचीलतां च प्रदाति, येन उद्यमाः अधिकानुकूलपरिस्थितौ निवेशक्रियाकलापं पूंजीविनियोगं च कर्तुं शक्नुवन्ति

परिचालनक्रियाकलापात् नकदप्रवाहस्य प्रबन्धनं कुर्वन्तु

परिचालनक्रियाकलापात् नगदप्रवाहस्य निर्धारकाः के सन्ति ? परिचालनक्रियाकलापानाम् नकदप्रवाहः यथा अधिकः भवति तावत् उत्तमः वा ? एते विषयाः अस्माकं गहनविमर्शस्य योग्याः सन्ति।

प्रथमं अस्माभिः अवगन्तुं आवश्यकं यत् परिचालननगदप्रवाहस्य निर्माणं मुख्यतया द्वयोः प्रमुखवर्गयोः कारकयोः प्रभावितं भवति : आयविवरणवस्तूनाम् तथा तुलनपत्रस्य द्रव्यम्।

लाभप्रदता परिचालननगदप्रवाहं प्रभावितं कुर्वन् सर्वाधिकं महत्त्वपूर्णं कारकम् अस्ति । विशेषतः, विक्रय-आयस्य वर्धनेन परिचालन-नगद-प्रवाहं वर्धयितुं शक्यते, यदा तु व्ययस्य व्ययस्य च नियन्त्रणं नगद-बहिर्वाह-स्थितौ प्रभावीरूपेण सुधारं कर्तुं शक्नोति अवमूल्यनं परिशोधनं च अनगदव्ययः सन्ति ये शुद्धलाभं न्यूनीकरिष्यन्ति, परन्तु नगदप्रवाहं प्रभावितं न कुर्वन्ति तस्य स्थाने तेषां कारणेन परिचालननगदप्रवाहः शुद्धलाभात् अधिकः भविष्यति।

उदाहरणार्थं, २०२४ तमस्य वर्षस्य प्रथमार्धे बीओई इत्यस्य शुद्धलाभः केवलं १.७७१ अरब युआन् आसीत्, परन्तु परिचालनक्रियाकलापात् तस्य शुद्धनगदप्रवाहः २४.८७९ अरब युआन् यावत् अभवत्, मुख्यतया यतोहि अवमूल्यनं परिशोधनं च १८.७२६ अरब युआन् यावत् अधिकम् आसीत् भविष्ये कम्पनीयाः निवेशव्ययः तुल्यकालिकरूपेण बृहत् भवितुम् अर्हति ।

लाभप्रदतायाः अतिरिक्तं तुलनपत्रे इन्वेण्ट्री, प्राप्यलेखाः, देयलेखाः च नकदप्रवाहे महत्त्वपूर्णं प्रभावं कुर्वन्ति । इन्वेण्ट्री न्यूनीकृत्य प्राप्यलेखानां संग्रहणं शीघ्रं कर्तुं शक्यते तथा च देयलेखानां सम्यक् प्रबन्धनेन नकदस्य बहिर्वाहस्य संतुलनं कर्तुं शक्यते;

यथा - २०२४ तमस्य वर्षस्य प्रथमार्धेसनी भारी उद्योगशुद्धलाभः ३.६४८ अरब युआन् आसीत्, परिचालनक्रियाकलापात् उत्पन्नः शुद्धनगदप्रवाहः ८.४३८ अरब युआन् यावत् अभवत्, मुख्यकारणं विक्रयसङ्ग्रहेषु वृद्धिः अभवत् तथा क्रयदेयता न्यूनीभूता।

यद्यपि वयं सामान्यतया उच्चतरं परिचालननगदप्रवाहं वित्तीयस्वास्थ्यस्य सकारात्मकचिह्नरूपेण पश्यामः तथापि एतत् मतं निरपेक्षं नास्ति ।

सम्पत्ति-भारयुक्तानां कम्पनीनां कृते विक्रयस्य न्यूनतायाः कारणेन लाभस्य महती न्यूनता भवितुम् अर्हति, परन्तु उच्च-अवमूल्यनस्य कारणात् परिचालन-क्रियाकलापात् नकद-प्रवाहः अद्यापि शुद्धलाभात् बहु अधिकः भवितुम् अर्हति परन्तु एषः नकदप्रवाहः स्थायित्वं नास्ति, वास्तविकलाभप्रदता न्यूनीभवति, भविष्ये उपकरणानां अद्यतनीकरणाय आवश्यकाः बृहत्निवेशाः अद्यापि कम्पनीं वित्तीयकठिनतासु स्थापयितुं शक्नुवन्ति

तथैव असामान्यपद्धतिभिः चालूसम्पत्त्याः चालूदेयानां च प्रबन्धनं, यथा भुगतानविलम्बः अथवा भुगतानसङ्ग्रहस्य त्वरितता, यद्यपि अल्पकालीनरूपेण नकदप्रवाहसुधारं कर्तुं शक्नोति, तथापि सामान्यव्यापारप्रतिरूपात् एतत् विचलनं अपि अस्थायित्वं भवति, दीर्घकालीनवित्तीयस्य कारणं भवितुम् अर्हति pressure or operations अस्थिराः भवन्ति।

आदर्शरूपेण संचालनं नगदप्रवाहं व्यापारस्य लाभप्रदतायाः अनुरूपं भवेत्। अस्य फिट् इत्यस्य एकं सामान्यं मापं परिचालनक्रियाकलापात् शुद्धार्जनस्य नगदप्रवाहस्य अनुपातः अस्ति । यदा एषः अनुपातः १ परितः उतार-चढावः भवति तदा प्रायः एतत् सूचयति यत् कम्पनीयाः नकदप्रवाहः तस्याः लाभप्रदतायाः अनुरूपः अस्ति, यत् उच्चतरं अर्जनस्य गुणवत्तां प्रतिबिम्बयति परन्तु अधिकाधिकं अवमूल्यन-परिशोधन-अनुपातयुक्तानां कम्पनीनां कृते एषः अनुपातः १ अधिकः भवितुम् अर्हति ।

सारांशतः, कम्पनीयाः स्थिरकोरव्यापारक्रियाकलापात् स्वस्थः स्थायिश्च परिचालननगदप्रवाहः आगन्तुं अर्हति । केवलं सशक्तलाभप्रदतायाः तथा प्रभावी सम्पत्ति-देयता-प्रबन्धन-रणनीतयः समर्थनेन एव कम्पनयः उच्चगुणवत्तायुक्तं परिचालन-नगद-प्रवाहं निर्वाहयितुं शक्नुवन्ति ।

यदि निगमस्य लाभप्रदता अपर्याप्तं भवति तर्हि अपरम्परागतपरिहारद्वारा अस्थायीरूपेण नकदप्रवाहस्य सुधारः भवति चेदपि एतत् सुधारं स्थापयितुं कठिनं भविष्यति। अन्येषु शब्देषु, यथार्थतया स्वस्थः परिचालननगदप्रवाहः निरन्तरलाभप्रदतायाः आधारेण भवितुमर्हति न तु केवलं अल्पकालिकनगदप्रबन्धनरणनीतिषु अवलम्बः।

नगदशेषस्य प्रबन्धनं कुर्वन्तु

"आदर्श" नकदशेषस्य निर्धारणं जटिलं किन्तु महत्त्वपूर्णं कार्यम् अस्ति । आदर्शनगदशेषः न केवलं कम्पनीयाः दैनन्दिनसञ्चालनस्य आवश्यकतां पूरयितुं अर्हति, अपितु निवेशस्य अवसरान् बाह्यवित्तपोषणस्य व्ययस्य अवसरानां च विषये विचारं कर्तुं अर्हति।

कम्पनीयाः परिचालनाय आवश्यकं नकदं प्रायः दैनिकव्यापारक्रियाकलापानाम् नकदस्य आवश्यकताः समाविष्टाः सन्ति, यथा कच्चामालक्रयणं, कर्मचारीवेतनभुगतानं, पट्टेदेयता, करः अन्ये परिचालनव्ययः च एतस्य नगदस्य आवश्यकतां निर्धारयितुं भिन्नाः पद्धतयः उपयोक्तुं शक्यन्ते । उदाहरणार्थं, प्रबन्धकाः नकदरूपान्तरणचक्रस्य (ccc) उपयोगं कृत्वा कम्पनीयाः कृते भुगतानदातृभ्यः आपूर्तिकर्ताभ्यः विक्रयं संग्रहीतुं यत् दिवसं भवति तत् मापनं कर्तुं शक्नुवन्ति, तथा च सूचीप्रबन्धनस्य अनुकूलनं कृत्वा, प्राप्यलेखानां संग्रहणं त्वरयित्वा, तर्कसंगतरूपेण समायोजनं च कृत्वा एतां अवधिं लघु कर्तुं शक्नुवन्ति देयलेखानां भुक्तिः, निधिप्रयोगस्य कार्यक्षमतां सुधारयति। प्रबन्धकाः बजटस्य ऐतिहासिकदत्तांशविश्लेषणस्य च माध्यमेन नकदस्य आवश्यकतायां ऋतुकाले उतार-चढावस्य दीर्घकालीनप्रवृत्तीनां च पहिचानं कर्तुं शक्नुवन्ति ।

आदर्शनगदशेषः न केवलं दैनिकसञ्चालनआवश्यकतानां पूर्तिं कर्तुं अर्हति, अपितु सम्भाव्यनिवेशावकाशानां पूर्णं ध्यानं अपि गृह्णीयात्, यथा उत्पादनविस्तारः, नूतनोत्पादसंशोधनविकासः, अथवा विलयः अधिग्रहणं च। उद्यमानाम् अधिकांशं निर्धारयितुं नकदं धारयितुं निवेशस्य च पक्षपातानां तौलनं करणीयम्, विभिन्ननिवेशमार्गेभ्यः अपेक्षितप्रतिफलस्य विश्लेषणं करणीयम्, सम्भाव्यनिवेशानां विस्तृतवित्तीयमूल्यांकनं च करणीयम्, यत्र अपेक्षितप्रतिफलस्य दराः, सम्भाव्यजोखिमाः, निवेशसमयसीमाः च सन्ति धनस्य समुचितः उपयोगः .

तदतिरिक्तं भिन्नाः वित्तपोषणविधयः भिन्नान् व्ययान् अवसरान् च आनयन्ति, तथा च समुचितविकल्पाः उद्यमस्य वित्तीयदक्षतायां विपण्यप्रतिस्पर्धायां च महत्त्वपूर्णं सुधारं कर्तुं शक्नुवन्ति बाह्यवित्तपोषणस्य व्ययस्य मुख्यतया व्याजव्ययः सम्भाव्यः इक्विटीक्षीणीकरणं च अन्तर्भवति ।

यथा, २०२४ तमस्य वर्षस्य अगस्तमासे मम देशस्य एकवर्षीयऋणविपण्यस्य उद्धृतव्याजदरः (lpr) ३.३५% आसीत्, पञ्चवर्षेभ्यः अधिकेभ्यः lpr ३.८५% आसीत् दरं, यदा तु इक्विटीवित्तपोषणस्य व्ययः अधिकः भवति सः जटिलः भवति तथा च विपण्यमूल्यांकनेषु निवेशकानाम् अपेक्षाणां च उपरि निर्भरं भवति । बाजारव्याजदराणि, निवेशकभावना, ऋणबाजारस्य स्थितिः च वित्तपोषणस्य मूल्यं व्यवहार्यतां च प्रभावितं कुर्वन्तः प्रमुखाः कारकाः सन्ति ।

उद्यमानाम् पूंजीसंरचनायाः अनुकूलनार्थं वित्तपोषणव्ययस्य न्यूनीकरणाय च स्वस्य वित्तीयस्थितेः, विपण्यस्थितेः च आधारेण सर्वाधिकं उपयुक्तं वित्तपोषणरणनीतिं चयनं कर्तुं आवश्यकता वर्तते। स्थिरं नकदप्रवाहं उच्चऋणमूल्याङ्कनं च युक्ताः कम्पनयः इक्विटीनियन्त्रणं निर्वाहयितुम् वित्तपोषणव्ययस्य न्यूनीकरणाय च ऋणवित्तपोषणस्य उपयोगं कर्तुं प्राधान्यं ददति। द्रुतवृद्धिपदे स्टार्टअप-संस्थाः आवश्यकविकासनिधिं प्राप्तुं इक्विटीवित्तपोषणस्य उपरि अधिकं निर्भराः भवितुम् अर्हन्ति ।

उद्यमानाम् विकासस्य विभिन्नेषु चरणेषु नकदशेषस्य भिन्नाः आवश्यकताः भवन्ति, तदनुरूपं वित्तीयप्रबन्धनं योजना च चरणस्य लक्षणानुसारं करणीयम्

उद्यमाः प्रायः आरम्भे अधिकानि अनिश्चिततायाः सामनां कुर्वन्ति, अतः व्यावसायिकस्थापनं, उत्पादविकासं, विपण्यविस्तारं च समर्थयितुं तेषां अधिकनगदभण्डारस्य आवश्यकता भवति तत्सह, स्टार्टअप उद्यमाः अस्थिर-आयस्य अथवा कठिन-नगद-प्रवाहस्य समस्यायाः सामनां कर्तुं शक्नुवन्ति, उच्चतर-नगद-भण्डारः अपि वित्तीय-दबावस्य निवारणे सहायकः भवितुम् अर्हति तथा च प्रारम्भिक-पदे उद्यमानाम् अस्तित्वं विकासं च सुनिश्चितं कर्तुं शक्नोति।

यथा यथा उद्यमाः वृद्धिपदे प्रविशन्ति तथा तथा विपण्यविस्तारः निवेशस्य अवसराः च वर्धन्ते, येन उद्यमानाम् अधिकं परिष्कृतं नकदप्रबन्धनं करणीयम् अस्मिन् स्तरे कम्पनीनां विस्तारार्थं बहु पूंजी आवश्यकी भवति, यथा उत्पादनक्षमता वर्धयितुं, विपणानाम् विस्तारः, नूतनानां उत्पादानाम् विकासः च । नकदप्रबन्धनस्य केन्द्रबिन्दुः उद्यमस्य द्रुतविस्तारस्य समर्थनार्थं निश्चितस्तरस्य तरलतां निर्वाहयन् धनस्य कुशलनिवेशं सुनिश्चितं कर्तुं भवति

परिपक्वपदे प्रवेशानन्तरं कम्पनीयाः नकदप्रवाहः प्रायः अधिकं स्थिरः भवति, व्यापारप्रतिरूपः तुल्यकालिकरूपेण परिपक्वः भवति, विपण्यभागः अपि स्थिरः भवति परन्तु कम्पनीभ्यः अद्यापि विपण्यस्य उतार-चढावस्य, प्रौद्योगिकी-अद्यतनस्य, सम्भाव्य-विलय-अधिग्रहण-अवकाशानां च सामना कर्तुं निश्चितस्तरस्य तरलतायाः आवश्यकता वर्तते अस्मिन् स्तरे कम्पनीभिः सम्भाव्यबाह्यचुनौत्यस्य प्रतिक्रियायै विपण्यपरिवर्तनस्य संवेदनशीलतां निर्वाहयित्वा ठोसरूपेण मध्यमनवाचारनिवेशः कर्तव्यः।

मन्दगतिपदे कम्पनीनां विपण्यभागस्य न्यूनता, लाभप्रदता च दुर्बलता इत्यादीनां समस्यानां सामना कर्तुं शक्यते । अस्मिन् समये नकदप्रबन्धनं व्यय-अनुकूलनस्य सख्त-नगद-प्रवाह-प्रबन्धनस्य च माध्यमेन परिचालनस्य निर्वाहं कर्तुं वा व्यवसायस्य पुनर्गठनं वा केन्द्रीक्रियते । उद्यमानाम् अनावश्यकव्ययस्य कटौतीं कर्तुं, मूलव्यापाराणां समर्थनार्थं संसाधनानाम् एकाग्रतां कर्तुं, विपण्यप्रतिस्पर्धां पुनः प्राप्तुं रणनीतयः परिवर्तयितुं वा समायोजयितुं वा अवसरान् अन्वेष्टुं आवश्यकाः सन्ति

किमर्थं राजा भवेत्

“नगदः राजा” केवलं नारा एव नास्ति, अपितु व्यावसायिकसञ्चालनेषु नकदप्रवाहः, नकदशेषप्रबन्धनं च सहितं नकदप्रबन्धनस्य केन्द्रीयभूमिकां प्रतिबिम्बयति

परन्तु तस्य अर्थः न भवति यत् आयविवरणं तुलनपत्रं च उपेक्षितुं शक्यते । तस्य स्थाने नकदप्रबन्धनं आयविवरणेन तुलनपत्रेण च सह कठिनतया एकीकृतं भवितुमर्हति ।

नगदप्रवाहविवरणं उद्यमस्य वास्तविकं नकदप्रवाहं प्रकाशयति, आयविवरणे उद्यमस्य लाभप्रदतां दर्शयति, तुलनपत्रं च उद्यमस्य वित्तीयसंरचनां प्रतिबिम्बयति एते त्रयः परस्परं पूरकाः सन्ति, निगमनिर्णयस्य कृते व्यापकं सूचनासमर्थनं च ददति ।

अतः एतानि त्रीणि कथनानि समीचीनतया अवगत्य प्रभावीरूपेण तान् संयोजयित्वा एव वयं "नगदः राजा" इति अवधारणां यथार्थतया कार्यान्वितुं शक्नुमः तथा च आर्थिक-उतार-चढावस्य, विपण्य-अनिश्चिततायाः च मध्ये कम्पनयः उत्तमं परिचालन-प्रदर्शनं स्थिर-वित्तीय-स्थितिं च निर्वाहयितुं सुनिश्चितं कर्तुं शक्नुमः |.

(चेन् शिमिन् चीन यूरोप अन्तर्राष्ट्रीयव्यापारविद्यालयस्य लेखाशास्त्रस्य प्राध्यापकः उपप्रोवॉस्ट् (केस सेण्टर) च अस्ति, हुआङ्ग् ज़ियायन् च चीन यूरोप अन्तर्राष्ट्रीयव्यापारविद्यालयस्य केस सेण्टरस्य शोधकः अस्ति)