समाचारं

निवासिनः सम्पत्तिप्रतिफलनं देयताव्ययश्च विपर्यस्तं भवति, विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य आह्वानं च पुनः वर्धते।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता कै युएकुन् "मया बैंकात् ३,००,००० युआन् ऋणं ऋणं कृत्वा बंधकस्य भागं पूर्वमेव परिशोधितं, व्याजदरेण च सहसा १९ सितम्बर् दिनाङ्के शीआन्-नगरस्य वाङ्ग-महोदयेन आर्थिक-पर्यवेक्षकेन सह प्रक्रियां साझां कृतम् तस्य बन्धके "भारनिवृत्तिः" इति ।

२०१९ तमे वर्षे वाङ्गमहोदयस्य वाणिज्यिकगृहऋणस्य व्याजदरः ५.२५% आसीत् । तस्मिन् समये एतत् तुल्यकालिकरूपेण उच्चं व्याजदरस्तरं मन्यते स्म । यथा यथा समयः गच्छति स्म तथा तथा बैंकऋणस्य व्याजदराणि पुनः पुनः न्यूनीभवन्ति स्म, तदपेक्षया तस्य बन्धकव्याजदराणि अधिकाधिकानि भवन्ति इव आसन् २०२४ तमे वर्षे वाङ्गमहोदयेन अवलोकितं यत् बहवः बङ्काः ३% व्याजदरेण ऋणऋणउत्पादानाम् आरम्भं कर्तुं आरब्धवन्तः ।

वाङ्गमहोदयः विचारं कर्तुं आरब्धवान् यत् वर्तमानस्य न्यूनव्याजदरवातावरणस्य लाभं गृहीत्वा स्वस्य दीर्घकालीनवित्तीयभारं न्यूनीकर्तुं स्वस्य बंधकं पूर्वमेव परिशोधयेत् वा इति।

अत्र बहवः साधारणाः गृहक्रेतारः सन्ति येषां अनुभवाः वाङ्गमहोदयस्य सदृशाः सन्ति । गुओताई जुनान् शोधप्रतिवेदने सूचितं यत् फरवरी २०२४ तः राष्ट्रिय-अन्तर्बैङ्क-विच्छेदन-केन्द्रेण प्रकाशितेन निवासी-पूर्व-भुगतान-दर-सूचकाङ्केन (cpr) स्वस्य ऊर्ध्वगामि-प्रवृत्तिः त्वरिता अभवत्, अप्रैल-मासे ३७% ऐतिहासिक-उच्चतां प्राप्तवान् (अक्टोबर-२०२३ तमे वर्षे तकनीकी-समायोजनं विहाय) ।

अधुना एव विपण्यं अवनयनविषये सावधानं भवतिविद्यमान बंधक व्याज दरस्वरः पुनः उत्थितः। एतत् मुख्यतया यतोहि वर्तमानविद्यमानबन्धकव्याजदराणि सामान्यतया नूतनऋणव्याजदराणां अपेक्षया अधिकाः भवन्ति, यत् बहवः गृहक्रेतारः अन्यायपूर्णं मन्यन्ते

सीआरआईसी-संशोधनकेन्द्रस्य सर्वेक्षणप्रतिवेदने ज्ञायते यत् ३० प्रमुखनगरेषु प्रथमगृहऋणानां वर्तमानऋणव्याजदरः ३.२१% अस्ति, द्वितीयगृहऋणस्य औसतऋणव्याजदरः ३.५३% अस्ति, यदा तु वर्तमानसारासीव्याजदरः अस्ति विद्यमानस्य बंधकऋणानां कृते प्रायः ४% भवति ।

जीएफ सिक्योरिटीज इत्यस्य मतं यत् नवनिर्गतऋणानां विद्यमानऋणानां च व्याजदरान्तरस्य महत्त्वपूर्णविस्तारस्य कारणेन, तथैव निवासिनः वित्तीयसम्पत्तौ निवेशस्य न्यूनप्रतिफलस्य कारणात्, निवासिनः ऋणं शीघ्रं परिशोधयन्ति इति घटना २०२४ तमे वर्षे पुनः वर्धयितुं शक्नोति।

क्रन्दनस्य पृष्ठतः

ये गृहक्रेतारः अधिकविद्यमानबन्धकव्याजदरेण भारिताः सन्ति ते बन्धकव्याजदरेषु न्यूनीकरणाय उत्सुकतापूर्वकं प्रतीक्षन्ते।

२०२४ तमे वर्षे वित्तीयबाजारे अधिकानुकूलव्याजदरेण ऋणऋणउत्पादानाम् सामना कृत्वा वाङ्गमहोदयः नूतनवित्तीयरणनीत्याः विषये विचारं कर्तुं आरब्धवान् ।

सः वर्तमानस्य न्यूनतरऋणव्याजदराणां लाभं गृहीत्वा अन्येषां ऋणउत्पादानाम् उपयोगेन स्वस्य अवशिष्टं उच्चव्याजदरेण आवासऋणस्य प्रायः ५,००,००० युआन् इत्येव पूर्वमेव निस्तारणं कर्तुं योजनां करोति। एतादृशी रणनीतिः दीर्घकालीनव्याजदेयतायां बहु धनं रक्षितुं शक्नोति तथा च मासिकं प्रतिदेयदाबं न्यूनीकरोति ।

अद्यतनकाले वाङ्गमहोदयः विद्यमानबन्धकव्याजदरेषु सम्भाव्यकमीकरणसम्बद्धेषु विपण्यविकासेषु निकटतया ध्यानं ददाति। सः आशास्ति यत् एषः विकासः शीघ्रमेव साकारः भविष्यति। एवं प्रकारेण तस्य अवशिष्टं प्रायः ५,००,००० युआन् बन्धकऋणरूपेण पूर्वमेव परिशोधयितुं ऋणऋणस्य उपयोगस्य विषये विचारः न करणीयः ।

gf securities research report data इत्यस्य अनुसारं 2019 तमे वर्षे lpr (loan market quoted rate) सुधारस्य अनन्तरं मम देशस्य बंधकव्याजदरस्य मूल्यनिर्धारणं अतिरिक्तबिन्दुसहितं 5 वर्षीय lpr इत्यस्य आधारेण भवति। ५ वर्षीयं एलपीआर मौद्रिकनीतिपरिवर्तनेन सह समायोजितं भविष्यति, परन्तु एकवारं निर्धारितं जातं चेत् बिन्दुवृद्धिः परिवर्तनं न करिष्यति। यतो हि २०२२ तः पूर्वं आवासमूल्यानां वृद्धिः सुलभा परन्तु पतनं कठिनं भवति, तथा च वित्तीयनीतयः अधिकांशकालं कठिनाः भवन्ति, अधिकांशव्यक्तिगतगृहऋणव्याजदरेषु तुल्यकालिकरूपेण उच्चबिन्दुवृद्धिः भवति (मोटेन अनुमानितरूपेण, बंधकव्याजदराणां प्रायः द्वितीयतृतीयभागेषु एकः... १५ आधारबिन्दुभ्यः अधिकस्य वृद्धिः)। अतः यद्यपि अन्तिमेषु वर्षेषु ५ वर्षीयस्य एलपीआरव्याजदरस्य न्यूनता निरन्तरं भवति तथापि उच्चबिन्दुवृद्धेः कारणात् विद्यमानस्य बंधकऋणानां औसतव्याजदरः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति

जीएफ सिक्योरिटीज इत्यनेन उक्तं यत् यदि विद्यमानस्य बंधकव्याजदराणां वर्तमानचक्रं समायोजितं भवति तर्हि तार्किकरूपेण द्वौ पद्धतौ भवितुमर्हति प्रथमं, २०२३ तमस्य वर्षस्य उत्तरार्धस्य सदृशं, बङ्काः नूतनानि ऋणानि प्रतिस्थापयिष्यन्ति अथवा नूतनव्याजदराणां निर्धारणाय वार्ता करिष्यन्ति, तथा च बिन्दुं समायोजयिष्यन्ति विद्यमान बंधकव्याजदरेषु वृद्धिः पुनः बंधकम् अस्ति, अर्थात् यः ऋणग्राहकः बैंकेन सह व्यक्तिगतगृहऋणार्थम् आवेदनं कृतवान् सः मूलऋणदातृबैङ्के ऋणकालस्य विस्तारं कर्तुं वा बंधकीकृतं व्यक्तिगतं आवासं विक्रेतुं वा बैंकं प्रति स्थानान्तरयितुं वा आवेदनं करोति तृतीयपक्षाय ।

डेबोन् सिक्योरिटीज इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य उत्तरार्धात् व्यक्तिगतगृहऋणानां शेषः अधः गमनमार्गे प्रविष्टः अस्ति, निवासिनः च पूर्वमेव ऋणं परिशोधयितुं प्रबलं इच्छां धारयन्ति। वर्षे वर्षे वृद्धिदरः २०२३ तमस्य वर्षस्य जूनमासे नकारात्मकं भवितुं आरभेत । अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते व्यक्तिगतगृहऋणस्य शेषः वर्षे वर्षे २.१% न्यूनः अभवत्, यत् २०२० तमे वर्षात् परं सर्वाधिकं त्रैमासिकक्षयः अभवत् आवासऋणस्य शेषस्य न्यूनतायाः अर्थः अस्ति यत् पूर्वभुगतानस्य घटना तीव्रताम् अवाप्तवती, येन पूर्वभुक्तिदराणां केन्द्रीयस्तरस्य वृद्धेः पुष्टिः अभवत् सम्भाव्यकारणं अस्ति यत् वृद्धिशीलबन्धकव्याजदरेषु न्यूनता विद्यमानबन्धकव्याजदरेषु न्यूनतायाः अपेक्षया अधिका भवति, निवासिनः च पूर्वमेव स्वऋणं परिशोधयितुं अधिकं इच्छन्ति अस्मात् दृष्ट्या विद्यमानबन्धकव्याजदरेषु न्यूनता आवश्यकी उचिता च अस्ति ।

व्यावृत्तिघटना तीव्रताम् अवाप्नोति

विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य आह्वानस्य पृष्ठतः अन्यत् कारणं निवासिनः इतिरोआऋणस्य व्ययेन सह स्पष्टा विलोमप्रवृत्तिः अस्ति ।

१८ सितम्बर् दिनाङ्के अन्तरबैङ्कबाजारे १० वर्षीयस्य सर्वकारीयबन्धनसक्रियबन्धनस्य "२४ कूपनबाण्ड् ११" इत्यस्य उपजः २.०३% आसीत्, यत् २००२ तमस्य वर्षस्य एप्रिलमासस्य अन्ते नूतनं न्यूनतमं भवति

२०२४ तमे वर्षात् "सम्पत्त्याः अभावः" इत्यादिभिः कारकैः प्रभावितः मम देशस्य मध्यमदीर्घकालीनबाण्ड्-उत्पादने महती न्यूनता अभवत् । १० वर्षीयस्य कोषागारस्य बन्धनस्य उपजः वर्षस्य आरम्भे २.५६% तः १९ सितम्बर् दिनाङ्के २.०२% इत्येव अन्तर्दिवसस्य न्यूनतमं यावत् न्यूनीकृतम्, येन विपण्यां व्यापकचिन्ता उत्पन्ना

डेबोन् सिक्योरिटीजस्य आँकडाभिः सूचितं यत् २०१८ तः निवासिनः भारितसम्पत्त्याः प्रतिफलनस्य दरः अधः गमनमार्गे प्रविष्टः अस्ति । अनुमानं भवति यत् २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं उपजस्तरः ऐतिहासिकनिम्नतमं स्तरं प्रायः ३% यावत् पतितः अस्ति । तदनुरूपः भारितऋणव्ययः तुल्यकालिकरूपेण मन्दं न्यूनः भवति । २०१९ तमस्य वर्षस्य अन्ते यावत् निवासिनः सम्पत्तिषु प्रतिफलस्य दरः ऋणस्य मूल्यं च स्पष्टं "विपर्ययम्" दर्शितवान्, तथा च व्यावृत्तिस्य डिग्री सम्प्रति ७० आधारबिन्दुसमीपे अस्ति अस्मिन् सन्दर्भे, अत्यन्तं मूलभूतं अन्तरकालिकवित्तीय अनुकूलनदृष्ट्या, नगदेन ऋणस्य परिशोधनं अतीव तर्कसंगतं विकल्पः अस्ति ।

डेबोन् सिक्योरिटीज इत्यस्य मतं यत् निवासिनः सम्पत्तिषु प्रतिफलं देयताव्ययः च निरन्तरं विपर्यस्तं भवति, तथा च संकुचितं ऋणं क्रमेण तर्कसंगतवित्तीयपरिचयात् सुरक्षायाः अविवेकीभावनायाः, हेजिंगमागधस्य च कृते संक्रमणं जातम् अस्ति पूर्वोक्तं केवलं आर्थिकतर्कः एव। विपणेन सह हाले कृतानां आदानप्रदानात् न्याय्यं चेत्, जनानां कृते अधिकं ऋणं भवति इति कारणेन एव असुरक्षायाः प्रबलः भावः भविष्यति ऋणनिवृत्तिः, हेजिंग् च।

तदतिरिक्तं २०२४ तमे वर्षात् न्यून-अचल-सम्पत्-बाजार-भावनायाः, उत्तोलनं वर्धयितुं दुर्बल-निवासिनः प्रयत्नाः, बंधक-व्याज-दरस्य निम्न-सीमायाः निष्कासनस्य च पृष्ठभूमितः, वृद्धिशील-बंधक-व्याज-दरेषु न्यूनता त्वरिता अभवत्, व्याज-दरः च विद्यमानबन्धकव्याजदरेण सह अन्तरं पुनः विस्तारितम् अस्ति।

केन्द्रीयबैङ्कस्य आँकडानुसारं २०२३ तमस्य वर्षस्य सितम्बरमासस्य अन्ते विद्यमानानाम् आवासऋणानां भारितसरासरीव्याजदरः ४.२९% आसीत् । २०२४ तमे वर्षे विद्यमानानाम् आवासऋणानां भारितसरासरीव्याजदरः ४.१९% यावत् न्यूनीभूता, त्रैमासिके वृद्धिशीलगृहऋणानां भारितसरासरीव्याजदरः ३.४५% आसीत्, तथा च वृद्धिशीलस्य विद्यमानस्य च आवासऋणस्य दरयोः व्याजदरान्तरं पुनः ७४ आधारबिन्दुपर्यन्तं विस्तारितम् .

जीएफ सिक्योरिटीज इत्यस्य मतं यत् अस्याः पृष्ठभूमितः निवासिनः पूर्वमेव ऋणं दातुं इच्छा वर्धिता अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे व्यक्तिगतगृहऋणानां शेषं मासे मासे संकुचितं जातम् ।

समायोजनस्य कियत् स्थानं वर्तते ?

विद्यमानस्य बंधकव्याजदराणां समायोजनस्थानं बहुसंख्यकबन्धकप्रतिशोधकानां कृते महती चिन्ताजनकः विषयः अस्ति ।

सर्वप्रथमं नीतिदृष्ट्या, २०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के चीनस्य जनबैङ्कः वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन च "विद्यमानप्रथमगृहगृहऋणस्य व्याजदराणि न्यूनीकर्तुं प्रासंगिकविषयेषु सूचना" जारीकृता, यत्र स्पष्टीकृतं यत् पात्रम् अस्ति existing first-home borrowers can ऋणदातृवित्तीयसंस्था व्याजदरं न्यूनीकर्तुं वार्तालापं करोति।

२०२४ तमस्य वर्षस्य मे-मासस्य १७ दिनाङ्के चीनस्य जनबैङ्कः वित्तीयनिरीक्षणस्य राज्यप्रशासनं च संयुक्तरूपेण सम्पत्तिबाजारस्य कृते प्रमुखानुकूलनीतीनां श्रृङ्खलां प्रकाशितवन्तः, यत्र प्रथमद्वितीयगृहयोः वाणिज्यिकव्यक्तिगतगृहऋणव्याजदराणां न्यूनसीमायाः उन्मूलनं च अन्तर्भवति , तथा निवासिनः गृहक्रयणार्थं न्यूनतमं पूर्वभुक्ति-अनुपातं १५% न्यूनीकर्तुं, व्यक्तिगत-आवास-भविष्य-निधि-ऋण-व्याजदराणि न्यूनीकर्तुं, इत्यादीनि।

द्वितीयं, परिमाणस्य दृष्ट्या डेबोन् सिक्योरिटीज रिसर्च रिपोर्ट् इत्यनेन सूचितं यत् विद्यमानस्य बंधकव्याजदरे ६० तः ८० आधारबिन्दुपर्यन्तं न्यूनता भवितुम् अर्हति।

डेबोन् सिक्योरिटीज इत्यनेन सूचितं यत् २०२४ तमे वर्षे चीनक्षेत्रीयवित्तीयसञ्चालनप्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य अगस्तमासे अचलसंपत्तिनीतिषु शिथिलतां प्राप्तस्य अनन्तरं विद्यमानबन्धकव्याजदरेषु २३ खरबयुआनाधिकं न्यूनीकृतम्, समायोजितभारितसरासरीव्याजदरः च ४.२७% आसीत्, ७३ आधारबिन्दुनाम् न्यूनता । २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं वित्तीयसंस्थाभ्यः व्यक्तिगतगृहऋणानां भारितसरासरीव्याजदरः ३.४५% अस्ति । अपरपक्षे, मध्यम-दीर्घकालीन-ऋण-उपजं प्रकटयन्तः सूचीकृत-बैङ्कानां आँकडानां आधारेण न्याय्यं चेत्, वर्तमान-सरासरी-स्तरः ४.१७% अस्ति, तथा च ऋण-व्याज-दरस्य वर्तमान-दरं यावत् पतितुं अद्यापि प्रायः ७० आधार-बिन्दवः स्थानं वर्तते ३.४५% इति स्तरः ।

यदि विद्यमानं बंधकव्याजदरं न्यूनीकरोति तर्हि सम्पत्तिव्याजदरेषु कथं प्रभावः भविष्यति?

जीएफ सिक्योरिटीज इत्यस्य मतं यत् यदि विद्यमानाः बंधकव्याजदराः समायोजिताः भवन्ति तर्हि स्टॉक् तथा बाण्ड् सम्पत्तिषु लाभः भविष्यति। बन्धकसम्पत्त्याः कृते, यतः एषा प्रक्रिया व्याजदरेषु कटौती/निक्षेपदरेषु न्यूनीकरणेन सह भवितुम् अर्हति, अतः इक्विटीसम्पत्त्याः कृते एतत् व्याजदरवक्रस्य अधः गमनाय अनुकूलं भवति, यदि जोखिमरहितं व्याजदरकेन्द्रं अधः गच्छति; मूल्याङ्कनस्य समर्थनं करोति, स्टॉकः बंधकव्याजदराणां समायोजनं प्रतिचक्रीयनीतीनां कृते महत्त्वपूर्णः संकेतः अस्ति तथा च त्रयाणां विद्यमानानाम् बंधकव्याजदराणां समायोजनं उपभोगं स्थिरीकर्तुं अनुकूलं भवति, तस्मात् वर्तमान अर्थव्यवस्थायाः मुख्या अभावः; मौलिकानाम् अपेक्षाणां मरम्मतं कर्तुं साहाय्यं कुर्वन्।