समाचारं

राष्ट्रीयसंशोधनकेन्द्रस्य पूर्वउपनिदेशकः लियू शिजिन् : धनसङ्ग्रहं कृत्वा १० खरब आर्थिकपुनर्जीवनयोजनां प्रारम्भं कर्तुं अनुशंसितम् अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent news "प्रथमपङ्क्तिः"

लेखक:फेंग बियाओ

सम्पादक:लियू पेंग

"मुख्यतया अतिदीर्घकालीनसरकारीबन्धननिर्गमनद्वारा धनसङ्ग्रहः १-२ वर्षेषु १० खरबतः न्यूनं न भवति इति आर्थिकप्रोत्साहनपरिमाणं निर्मास्यति, अर्थव्यवस्थां च विस्तारात्मकवृद्धेः पटले पुनः प्रेषयिष्यति।

२१ सितम्बर् दिनाङ्के चीन-स्थूल-आर्थिक-मञ्चे (cmf) राज्यपरिषदः विकास-अनुसन्धान-केन्द्रस्य पूर्व-उपनिदेशकः लियू शिजिन् इत्यनेन एतत् सुझावः दत्तः । लियू शिजिन् इत्यस्य मतेन चीनस्य अर्थव्यवस्थायां मध्यमगतिवृद्धेः सम्भावना अद्यापि वर्तते, केवलं विकसितदेशानां परिमाणात्मकशिथिलीकरणनीतीनां अनुसरणं न कर्तव्यं, अपितु "उत्तेजना + सुधारस्य संकुलस्य" आर्थिकपुनरुत्थानस्य योजनां प्रारभतव्या।

विशेषतः लियू शिजिन् इत्यनेन विश्लेषितं यत् चीनस्य अर्थव्यवस्था सम्प्रति अपर्याप्तसमुच्चयमागधस्य समस्यायाः सामनां कुर्वती अस्ति, यत् सम्प्रति विवादास्पदं नास्ति। परन्तु अपर्याप्तसमुच्चयमागधजन्यसमस्याः समुच्चयमागधकारणात् भेदनीयाः। सः मन्यते यत् रोजगारः, वित्तः, उपभोगः, स्थानीयऋणजोखिमाः इत्यादयः समस्याः बहुधा अपर्याप्तसमुच्चयमागधायाः कारणेन भवन्ति ।

परन्तु अपर्याप्तं समुच्चयमागधा किमर्थं भवति ? लियू शिजिन् इत्यस्य मतं यत् मध्यम-आय-समूहस्य आकारस्य माङ्गल्याः महत्त्वपूर्णः प्रभावः भवति यत् एषः जनानां समूहः बृहत्तर-परिमाणस्य दीर्घकालीन-मागधां मुक्तुं शक्नोति, अतः मध्यम-गति-वृद्ध्यर्थं दीर्घकालीन-समर्थनं प्रदातुं शक्नोति प्रत्युत यदि आयस्य अन्तरं तुल्यकालिकरूपेण बृहत् भवति तथा च मध्यम-आय-समूहस्य आकारः तुल्यकालिकरूपेण अल्पः भवति तर्हि तस्य मुक्तिः किञ्चित्पर्यन्तं भवति ततः परं वृद्धिः महतीं मन्दं भविष्यति, येन न्यूनतायाः दुविधा भवति वेगः वा स्थगितत्वं वा मन्दता वा अपि।

मम देशस्य विशिष्टस्थितेः विषये लियू शिजिन् अवदत् यत् मम देशस्य मध्यमावस्थायाः समूहस्य भागः प्रायः एकतृतीयभागः अथवा प्रायः ४० कोटिः जनाः सन्ति, अतः अधः ९० कोटिभ्यः अधिकाः न्यूनावस्थायाः समूहाः सन्ति, येषां भागः द्वितीयतृतीयाभागः अस्तिगिनि गुणांक४% तः उपरि अस्ति, अतः अस्माकं देशस्य सम्मुखे अपर्याप्तमागधा अस्याः माङ्गसंरचनायाः सम्बन्धी अस्ति ।

आय-अन्तरस्य अतिरिक्तं लियू शिजिन् इत्यस्य मतं यत् वास्तविक-सार्वजनिकसेवानां वितरणं प्रति अपि ध्यानं दातुं आवश्यकम् अस्ति, येषां वितरणं भिन्न-भिन्न-आय-समूहेषु विषमरूपेण भवति

ज्ञातव्यं यत् माङ्गल्याः विस्तारः, उपभोगं च कथं वर्धयितव्यम् इति विषये लियू शिजिन् अवदत् यत् अद्यतनकाले परिमाणात्मकशिथिलीकरणस्य प्रबलाः आह्वानाः अभवन्, परन्तु सः मन्यते यत् केवलं विकसितदेशानां परिमाणात्मकशिथिलीकरणनीतीनां अनुसरणं न उचितम्।

सः व्याख्यातवान् यत् विकसिताः अर्थव्यवस्थाः परिपक्वाः अर्थव्यवस्थाः सन्ति येषां संरचनात्मकक्षमता मूलतः क्षीणा अभवत्, अतः ते न्यूनगतिवृद्धेः कालखण्डे सन्ति तथा च वृद्धिः मूलतः अनुरक्षणस्य अथवा अवमूल्यनस्य वृद्धिः भवति। अतः विकसित अर्थव्यवस्थानां कृते लियू शिजिन् इत्यस्य मतं यत् एकबिन्दुव्याजदरे कटौती मूलतः सम्पूर्णस्य आर्थिकवृद्धेः प्रवृत्तिं निर्धारयति, तस्य प्रभावः च अतीव विशालः भवति

परन्तु चीनस्य कृते लियू शिजिन् इत्यस्य मतं यत् सः अद्यापि विकसित-अर्थव्यवस्थानां न्यून-वृद्धेः अवधिं न प्राप्तवान् अस्ति तथा च अद्यापि मध्यम-गति-वृद्धेः सम्भावना अस्ति यत् संरचनात्मक-क्षमता कियत्पर्यन्तं मुक्तुं शक्यते इति तस्य उपयुक्ता संस्थागतनीतिः अस्ति वा इति पर्यावरणम्।

नीतिसुझावानां दृष्ट्या लियू शिजिन् प्रस्तावितवान् यत् अर्थव्यवस्थां पुनः विस्तारात्मकवृद्धेः पटले प्रेषयितुं "पैकेजप्रोत्साहन + सुधारस्य" आर्थिकपुनरुत्थानयोजनां प्रारब्धं कर्तुं शक्यते, यत्र एकीकृतनगरीयग्रामीणविकासाय सुधारपरिपाटानां कार्यान्वयनम् अपि अन्तर्भवति, केन्द्रीकृत्य on fiscal policy, and the demand-side structure वयं उपभोगस्य विस्तारस्य, विकासस्य स्थिरीकरणस्य, जोखिमनिवारणस्य च व्यापकप्रभावं प्राप्तुं सुधारेण सह निकटतया कार्यं करिष्यामः।

विशेषतः लियू शिजिन् इत्यनेन त्रीणि सुझावानि प्रदत्तानि - १.

प्रथमं, मुख्यतया अतिदीर्घकालीनकोषबन्धनानां निर्गमनद्वारा धनसङ्ग्रहः, १-२ वर्षेषु १० खरबतः न्यूनं न भवति इति आर्थिकप्रोत्साहनपरिमाणं निर्मायताम्। २००८ तमे वर्षे ४ खरबनिवेशात् भिन्नम् अस्मिन् समये मूलभूतसार्वजनिकसेवानां दोषान् पूरयितुं ध्यानं दत्तम् अस्ति, परन्तु अस्मिन् समये विकासं वर्धयितुं मानवपुञ्जनिवेशे एव ध्यानं दत्तम् अस्ति उन्मुख उपभोगः ।

द्वितीयं, उपभोगविस्तारार्थं द्वौ बृहत्ौ भङ्गौ स्तः । प्रथमा सफलता नूतननागरिकाणां, मुख्यतया नगरेषु प्रवासीश्रमिकाणां कृते मूलभूतसार्वजनिकसेवानां स्तरं सशक्ततया सुधारयितुम् अस्ति । द्वितीयं सफलता महानगरेषु लघुमध्यमनगरानां निर्माणं त्वरितुं चीनस्य नगरीकरणस्य द्वितीयचक्रं चालयितुं च अस्ति।

तृतीयम्, अस्माभिः लक्ष्यं निर्धारितव्यं, अर्थात् मध्यम-आय-समूहे वर्तमान-४० कोटि-जनात् आरभ्य, प्रायः दशवर्षेषु मध्यम-आय-समूहस्य दुगुणीकरणस्य लक्ष्यं प्राप्तुं प्रयत्नार्थं अवसररूपेण एतस्याः आर्थिक-पुनरुत्थान-योजनायाः उपयोगः अवसररूपेण करणीयम् | 800-900 मिलियन इत्येव प्रस्तावितं यत् तथा च अस्य लक्ष्यस्य साक्षात्कारं प्रवर्धयितुं मध्यमगतिवृद्धिकालस्य यथासम्भवं विस्तारं कर्तुं तथा च माङ्गल्याः बाधां भङ्गयितुं मौलिकं महत्त्वम् अस्ति।

लियू शिजिन् निष्कर्षं गतवान् यत् उपर्युक्ता आर्थिकपुनरुत्थानयोजनायाः कार्यान्वयनेन अल्पकालीनरूपेण अपर्याप्तसमुच्चयमागधस्य अन्तरं शीघ्रं पूरयितुं साहाय्यं भविष्यति तथा च आर्थिकवृद्धिं विस्तारचक्रे प्रेषयिष्यति + नवीनव्यवस्थानां निर्माणार्थं धनं व्यययितुं सुधारः , मध्यमदीर्घकालीनयोः उच्चगुणवत्तायुक्तस्य स्थायित्वस्य च आर्थिकसामाजिकविकासस्य परिस्थितयः अपि सृजति।