समाचारं

वाङ्ग यिमिंगः - निवासिनः सम्पत्ति-आयः अचल-सम्पत्-समायोजनेन, शेयर-बजारस्य उतार-चढावैः च प्रभाविता अस्ति, उपभोगः च सावधानः भवितुं प्रवृत्तः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent news "प्रथमपङ्क्तिः"

लेखक:फेंग बियाओ

सम्पादक:लियू पेंग

२१ सितम्बर् दिनाङ्के चीन-स्थूल-आर्थिक-मञ्चे (cmf) चीन-अन्तर्राष्ट्रीय-आर्थिक-विनिमय-केन्द्रस्य उपाध्यक्षः वाङ्ग यिमिङ्ग् इत्यस्य मतं आसीत् यत् चीनस्य आर्थिक-सञ्चालनस्य वर्तमान-समग्र-प्रदर्शनं यत् आपूर्तिः माङ्गल्याः अपेक्षया अधिका प्रबलः अस्ति, बाह्य-माङ्गलः च तस्मात् उत्तमः अस्ति घरेलुमागधा, आपूर्तिमागधस्थितौ असन्तुलनं दर्शयति। सः नीतिप्रयत्नाः वर्धयितुं, अतिदीर्घकालीनकोषबन्धानां सदुपयोगं कर्तुं, पूंजीव्ययस्य न्यूनीकरणाय मौद्रिकनीतिं, मध्यम-उच्च-आय-समूहानां विविध-उपभोग-आवश्यकतानां पूर्तये उपभोक्तृक्षेत्रे प्रवेशं शिथिलं कर्तुं च सुझावम् अयच्छत्

वर्तमान स्थूल-आर्थिक-स्थितेः मूलभूत-निर्णयस्य विषये वाङ्ग यिमिंगस्य मतं यत् अस्य वर्षस्य आरम्भात् चीनस्य अर्थव्यवस्था सामान्यतया निरन्तरं कार्यं कुर्वती अस्ति, यत्र प्रमुखाः स्थूल-सूचकाः अपेक्षायाः अनुरूपाः सन्ति, आर्थिक-मूलभूताः स्थिराः एव सन्ति, आपूर्तिपक्षे बहवः उज्ज्वल-बिन्दवः सन्ति , नवीनचालकानाम् त्वरितवृद्धिः, उच्चस्तरीयं, बुद्धिमान् निर्माणं आधुनिकीकरणस्य हरितीकरणस्य च प्रति परिवर्तनं त्वरितम् अस्ति, नूतनानां उत्पादकशक्तीनां विकासः अपि त्वरितः भवति, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य भूमिका वर्धमाना अस्ति, हरित-निम्न-कार्बन-रूपान्तरणं च नूतनानि पदानि अपि गृह्णाति। परन्तु तत्सह, अर्थव्यवस्था अद्यापि बहवः कष्टानि, आव्हानानि च सम्मुखीभवन्ति, विशेषतः अपर्याप्तप्रभावी माङ्गल्याः समस्या ।

वाङ्ग यिमिंग् इत्यस्य मतं यत् प्रभावी माङ्गल्याः अभावस्य अन्तर्निहितकारणानि मुख्यतया त्रयः पक्षाः सन्ति- १.

प्रथमं पूर्वविकासप्रतिमानयोः जडतायाः भूमिका । पूर्वं "निवेशस्य निर्यातस्य च विस्तारस्य" विकासस्य प्रतिरूपस्य सामना बाह्य-आघातानां सामना अभवत् तथा च अर्थव्यवस्थायाः उपरि अधोगति-दबावः वर्धितः आसीत्, येन मुख्यतया निवेशस्य विस्तारं कृत्वा उत्पादनक्षमतायाः विस्तारं कृत्वा आर्थिकवृद्धिं प्रोत्साहयितुं बाण्ड्-निर्गमनं परियोजना-वित्तपोषणं च स्वीकृतम् एतत् प्रतिरूपं मध्ये अस्तिआधारभूतसंरचनायदा उत्पादनक्षमतया सह तुल्यकालिकरूपेण बृहत् अन्तरं भवति तदा प्रभावी भवति तथापि यथा यथा आधारभूतसंरचनानिवेशस्य स्थानं संकुचितं भवति तथा तथा स्थानीयसरकारैः सञ्चितः ऋणदबावः निरन्तरं वर्धते, निवेशस्य सीमान्तप्रतिफलं च न्यूनीभवति घरेलुमागधाविस्तारे अस्य प्रतिरूपस्य प्रभावशीलता अपि क्रमेण न्यूनीभवति । अद्यपर्यन्तं सर्वे अधिकं राष्ट्रियऋणं निर्गन्तुं निर्माणपरियोजनानां प्रारम्भं च चिन्तयन्ति अस्य प्रतिरूपस्य जडता अद्यापि विद्यते ।

द्वितीयं स्थावरजङ्गमविपण्यस्य गहनसमायोजनेन उत्पन्नः माङ्गसंकोचनप्रभावः । २०१० तमे वर्षे अचलसम्पत्विक्रयः १८.२ खरब युआन् इत्यस्य शिखरं प्राप्तवान् this calculation, the annual sales may only be 9 trillion yuan , यद्यपि उदयमानाः उद्योगाः, यथा नवीन ऊर्जावाहनानि, लिथियमबैटरी, प्रकाशविद्युत्, उपकरणानि च, दृढतया वर्धन्ते, तथापि प्रभावीरूपेण स्थावरजङ्गमविपण्ये अन्तरं पूरयितुं कठिनम् अस्ति नूतनानां चालकशक्तीनां परिवर्तनप्रक्रियायाः समये अल्पकालं।

तृतीयम्, तुलनपत्रस्य क्षतिः उपभोगं निवेशस्य च अपेक्षां प्रभावितं कृतवान् । महामारीयाः प्रभावेण उत्पन्नस्य सम्पत्तिहानिः आवासीयक्षेत्रस्य तुलनपत्रे तुल्यकालिकरूपेण स्पष्टः संकोचनप्रभावः भवति शेयरबजारप्रभावेन सह मिलित्वा निवासिनः सम्पत्तिआयः प्रभावितः भवति, यस्य क निवासिनः उपभोगव्यवहारे महत् प्रभावं कृत्वा उपभोगः अधिकं सावधानः अभवत् तथा च बचतप्रेरणा वर्धिता अस्ति, यथा निगमऋणस्तरः अपि प्रभावितः भविष्यति, तेषां निवेशक्षमता च इच्छा च प्रभाविता भविष्यति स्थानीयसरकारानाम् सम्पत्तिपक्षे सम्पत्तिभूमिहस्तांतरणराजस्वं न्यूनीकृतम्, ऋणस्य परिशोधनस्य दबावः च वर्धितः तदतिरिक्तं एते कारकाः निवेशं विशेषतः आधारभूतसंरचनानिवेशं अपि कर्षयिष्यन्ति। अतः तुलनपत्रस्य मरम्मतार्थं मौलिकानाम् उन्नतिः सम्पत्तिमूल्यानां पुनर्प्राप्तिः च आवश्यकी भवति, येन निर्धारितं भवति यत् प्रभावीमाङ्गस्य पुनर्प्राप्त्यर्थं प्रक्रियायाः अपि आवश्यकता वर्तते

सम्पूर्णवर्षस्य लक्ष्याणि कथं प्राप्तव्यानि ? वाङ्ग यिमिंगस्य मतं यत् अल्पकालीनरूपेण, अद्यापि स्थूल-आर्थिक-नीतीनां वर्धनं आवश्यकम् अस्ति तथा च मध्यम-दीर्घकालीन-रूपेण आपूर्ति-माङ्गस्य पुनर्सन्तुलनं प्रवर्तयितुं, अस्माभिः आर्थिक-वृद्धि-क्षमता-विमोचनार्थं सुधारस्य, उद्घाटनस्य च उपरि अवलम्बितव्यम्

वाङ्ग यिमिंग् इत्यनेन आर्थिकवृद्धेः प्रवर्धनार्थं अतिदीर्घकालीनविशेषकोषबन्धनस्य महत्त्वं च बोधितम् ।

प्रथमं क्रमेण स्पष्टीकरणस्य गतिं कर्तुं आवश्यकं भवति तथा च प्रमुखऋणप्रान्तेषु निर्माणपरियोजनानां प्रमुखपरियोजनानां च तदनुरूपं समर्थनं प्रदातुं आवश्यकम्।

द्वितीयं, आन्तरिकमागधान् प्रभावीरूपेण विस्तारयितुं नीतिप्रयत्नाः वर्धयितुं आवश्यकाः यदि चतुर्थे त्रैमासिके अधोगतिदबावः वर्धते तर्हि राजकोषीयघातस्य अपि प्रभावीरूपेण विस्तारस्य आवश्यकता भविष्यति। स्थानीयवित्तीयसंसाधनस्य न्यूनतायाः, निवेशक्षमतायाः दुर्बलतायाः, बकायावृद्धेः, गैर-करराजस्वस्य च वर्धनस्य सन्दर्भे, महामारीकाले स्थानीयसरकारैः ऋणीनि निगमलेखानां भुक्तिं कर्तुं सहायतार्थं राजकोषीयघातानां परिमाणं विस्तारयति, विशेषतः जनस्वास्थ्यव्ययस्य प्रतिक्रियारूपेण महामारीयाः समये स्थानीयसरकारानाम् सहायतायै लेखानां निपटनं। अपर्याप्तस्थानीयपरियोजनाभण्डारस्य सन्दर्भे परियोजनानां प्रारम्भस्य अपेक्षया घरेलुमागधाविस्तारार्थं एतत् अधिकं अनुकूलं भवति, उद्यमानाम् आत्मविश्वासं अपि वर्धयितुं शक्नोति

मौद्रिकनीतेः दृष्ट्या वाङ्ग यिमिंग् इत्यस्य मतं यत् यदा वर्तमानस्थितिः तुल्यकालिकरूपेण शिथिला भवति तथा च वित्तपोषणस्य माङ्गल्यं बहु प्रबलं न भवति तदा केवलं अधिकं शिथिलं न भवितुम् अर्हति सः मन्यते यत् पूंजीव्ययस्य न्यूनीकरणं, घातानां वर्धनं, सामान्यबाण्ड्-निर्गमनं, व्याजदराणां न्यूनीकरणं च अधिकं महत्त्वपूर्णं भवति, विशेषतः इदानीं यदा फेडरल् रिजर्वस्य अप्रत्याशितरूपेण ५० आधारबिन्दु-कमीकरणं अपि अधिकं स्थानं प्रदाति |.

उपभोगक्षमतां मुक्तं कर्तुं वाङ्ग यिमिंगस्य मतं यत् मध्यम- उच्च-आय-समूहानां विविध-उपभोग-आवश्यकतानां पूर्तये प्रवेशं शिथिलं कर्तुं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यथा, विदेशीयचिकित्सालयेषु अद्यतननिवेशः सुधारस्य, उद्घाटनस्य च अतीव सकारात्मकः संकेतः अस्ति ।

अचलसम्पत्त्याः क्षेत्रे वाङ्ग यिमिंगस्य मतं यत् अचलसम्पत्बाजारं स्थिरीकर्तुं बहुविधाः उपायाः करणीयाः सन्ति, विशेषतः श्वेतसूचीपरियोजनानां कृते तथा च यथायोग्यपरिश्रमस्य कृते छूटमार्गदर्शिकानां उपयोगेन बङ्कानां वित्तपोषणचिन्तानां निवारणं कर्तुं शक्यते। सः सुझावम् अयच्छत् यत् उद्यमजोखिमाः परियोजनाजोखिमाः च सम्यक् पृथक् कर्तुं शक्यन्ते, यत् ऋणप्रदानार्थं बङ्कानां उत्साहाय अपि लाभप्रदं भविष्यति।

अचलसम्पत्माङ्गपक्षे सः मन्यते यत् मुख्यं ध्यानं विद्यमानानाम् आवासानाम् अधिग्रहणे एव अस्ति अधुना पुनर्वित्तपोषणसाधनाः सन्ति, अतः क्रयमूल्यानां मूल्याङ्कनं मानकीकृत्य पुनर्वित्तपोषणनीतेः कार्यान्वयनम् आवश्यकम् अस्ति। विद्यमानबन्धकानाम्, वृद्धिशीलबन्धकानां च व्याजदराणां विषयस्य उत्तमसमाधानस्य आवश्यकता वर्तते, यत् अचलसम्पत्विपण्यस्य स्थिरीकरणे सकारात्मकभूमिकां निर्वहति।