समाचारं

दीर्घकालीनव्यायामेन 'स्वस्थतरं' उदरस्य मेदः प्रवर्धयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : दीर्घकालीनव्यायामेन उदरस्य “स्वस्थतरं” मेदः प्रवर्धयति
science and technology daily (reporter zhang jiaxin) "nature metabolism" पत्रिकायाः ​​नूतनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशस्य मिशिगनविश्वविद्यालयस्य एकस्य दलस्य शोधं दर्शयति यत् यदि मोटापायुक्ताः जनाः दीर्घकालं यावत् व्यायामं कर्तुं आग्रहं कुर्वन्ति तर्हि तेषां स्थूलजनानां तुलने ये नियमितरूपेण व्यायामं न कुर्वन्ति, तेषां उदरस्य ऊतकाः मेदः कुशलतया संग्रहीतुं शक्नुवन्ति । अन्येषु शब्देषु उदरस्य मेदः "स्वस्थतरः" भवति ।
दलेन मोटापेन वयस्कानाम् द्वयोः समूहयोः तुलना कृता: प्रथमः १६ प्रतिभागिनां समूहः २ वर्षाणि यावत् सप्ताहे न्यूनातिन्यूनं ४ वारं व्यायामं कृतवान्, औसतेन ११ वर्षाणि व्यायामं कृतवान्, द्वितीयः समूहः १६ प्रतिभागिनां कदापि नियमितरूपेण व्यायामं न कृतवान्, परन्तु ते सदृशाः आसन् शरीरस्य मेदः, भारः, लिङ्गः च इति दृष्ट्या पूर्वम् ।
दलेन उभयसमूहात् उदरस्य त्वचायाः अधः मेदः ऊतकस्य नमूनानि एकत्रितानि । तेषां ज्ञातं यत् व्यायामकर्तृणां मेदः ऊतकस्य अद्वितीयाः संरचनात्मकाः जैविकाः च लक्षणाः सन्ति येन तस्मिन् मेदः संग्रहणस्य क्षमता वर्धते, यदा तु व्यायामरहितानाम् एतानि लक्षणानि न सन्ति विशेषतः व्यायामकर्तृणां मेदः ऊतकस्य अधिकानि रक्तवाहिनीः, माइटोकॉन्ड्रिया, लाभप्रदप्रोटीनानि च आसन्, कोलेजन् इति प्रोटीनस्य प्रकारः न्यूनः आसीत् यः चयापचयस्य बाधां कर्तुं शक्नोति, तथैव शोथं जनयति कोशिका अपि
अस्मिन् अध्ययने ज्ञायते यत् व्यायामद्वारा चर्मान्तरे मेदः भण्डारणक्षमतां वर्धयित्वा आन्तरिकाङ्गादिक्षेत्रेषु मेदःसञ्चयस्य आवश्यकता न्यूनीकर्तुं शक्यते परन्तु मेदःसञ्चयक्षमतां वर्धयितुं अधिकं मेदः प्राप्तुं न समानम्, यत् अधिकतया अतिभोजनात् आगच्छति ।
स्रोतः विज्ञानं प्रौद्योगिकी च दैनिक
प्रतिवेदन/प्रतिक्रिया