समाचारं

"इप् म्यान्" इत्यस्य कारणेन अहं विङ्ग चुन् इत्यस्य प्रेम्णि अभवम्! निङ्गबो इत्यस्य "००-उत्तरस्य" बालकः विङ्ग चुन् अन्तर्राष्ट्रीयविजेतृत्वं प्राप्नोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फैशनेबल समाचार साझा गठबंधन यिनझौ जियांगशान हू किमिन झोउ lingfeng रिपोर्टर वांग बो
चित्रे कै हाओयाङ्गः पुरस्कारं प्राप्तवान् इति दृश्यते । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
२१ सितम्बर् दिनाङ्के सद्यः समाप्तस्य १९ तमे चीन हाङ्गकाङ्ग अन्तर्राष्ट्रीययुद्धकला महोत्सवे कै हाओयांग् नामकः २००० तमे वर्षे जिङ्गचेङ्ग समुदायस्य, जियाङ्गशान नगरस्य, यिनझौ मण्डलस्य जन्म प्राप्य विङ्ग चुन् दिनचर्या "पुरुषाणां एम६ विङ्ग चुन सेतु अन्वेषणम्" जित्वा । तथा "पुरुषाणां m6 विङ्ग चुन् जिओ निउ" समूहे स्वर्णपदकद्वयं प्राप्तवान्, उभयत्र विश्वविजेता अभवत् ।
१९ तमे हाङ्गकाङ्ग-अन्तर्राष्ट्रीय-वुशु-महोत्सवः चीनदेशस्य हाङ्गकाङ्ग-नगरस्य मा ओन् शान्-क्रीडाङ्गणे आयोजितः । अस्मिन् युद्धकलामहोत्सवे ३००० तः अधिकाः युद्धकला-उत्साहिणः आकृष्टाः, येषु रूस-मलेशिया, जापान-फिलिपीन्स-बेलारूस्, बुल्गारिया, कजाकिस्तान-आदिदेशेभ्यः ५०० तः अधिकाः विदेशीयाः क्रीडकाः आसन्
२० वर्षीयः कै हाओयाङ्गः १० वर्षाणाम् अधिकं कालात् युद्धकलायां अभ्यासं कुर्वन् अस्ति । तस्य पितामहः कै पेयोङ्ग् युद्धकला-उत्साही अस्ति । कै हाओयाङ्गः बाल्यकालात् एव क्रमेण मुक्केबाजी-क्रीडायाः प्रेम्णि पतितः अस्ति । "यदा पितामहः युवा आसीत् तदा ग्रामे एकः वृद्धः मुक्केबाजः आसीत् यः मां मुक्केबाजीं पाठयति स्म, ग्रामे बहवः जनाः मुक्केबाजीं जानन्ति स्म।"
यदा सः विङ्ग चुन् इति किमर्थं शिक्षितवान् इति कथयन् सः एकतः तस्य पितामहेन प्रभावितः अभवत् यः अल्पवयसि एव ताईची इति शिक्षितवान्, येन सः युद्धकलायां परिचितः अभवत् डोनी येन इत्यस्य "विङ्ग चुन्" इति चलच्चित्रेण प्रभावितः आसीत्, विङ्ग चुन् इत्यस्य गतिः च चपलः शक्तिशाली च आसीत्, येन तस्य उपरि गहनः प्रभावः अभवत् ।
चित्रे लाइव् क्रीडायाः समये कै हाओयङ्गः दृश्यते । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"इप् म्यान् इत्यस्य विङ्ग चुन् गतिपरिधिः लघुः अस्ति, परन्तु प्रहारकवेगः द्रुतगतिः अस्ति। मृदुः तथापि प्रबलः इति वक्तुं शक्यते। एतावत् रोमाञ्चकारी दृश्यते .
तदनन्तरं कै हाओयाङ्गः विङ्ग चुन् इत्यत्र ध्यानं दत्त्वा युद्धकलाप्रशिक्षणस्य मार्गे प्रवृत्तः, तस्य स्वामी वाङ्ग गाओफेइ इत्यनेन सह मिलितुं सौभाग्यं प्राप्तवान् सः निङ्गबो टेङ्गयुआन् मार्शल आर्ट्स् स्कूलस्य मुख्यप्रशिक्षकः अस्ति तथा च फोशान् याओबाओ इत्यस्य अधीनं अध्ययनं कृतवान् सः "इप् म्यान् इत्यस्य निङ्गबो संस्करणम्" इति नाम्ना प्रसिद्धः अस्ति । स्वामिना सह अध्ययनं कृत्वा अन्ततः कै हाओयाङ्गः निङ्गबोतः अन्तर्राष्ट्रीयस्पर्धासु गतः ।
प्रतियोगितायाः समये कै हाओयङ्गः अनेके अन्तर्राष्ट्रीयमित्रैः सह मिलितवान् सः एतावत् युवा आसीत्, विङ्ग चुन् इत्यस्य प्रदर्शनं च एतावत् सुन्दरं कर्तुं शक्नोति इति दृष्ट्वा बहवः जनाः तस्मै अङ्गुष्ठानि दत्तवन्तः । "स्पर्धायां भागं गृह्णन्तः अधिकांशः जनाः मामा-मातुलाः च सन्ति। यदा ते मां पश्यन्ति तदा ते मम कृते पसन्दं दास्यन्ति!"
"प्रतियोगितायाः आरम्भे अहं बहु घबरामि स्म। अन्ततः अवसरः बहुमूल्यः अस्ति, परन्तु एकदा अहं मुक्केबाजी-अभ्यासं कर्तुं आरब्धवान्, आन्दोलनेषु च ध्यानं दत्तवान् तदा अहं शान्तः अभवम्, हाङ्गकाङ्ग-नगरे स्पर्धां स्मरणं कुर्वन्, तत्रैव एकस्मिन् समूहे २० वा ३० वा प्रतियोगिनः आसन् अन्ते सः दबावं सहितवान्, प्रत्येकस्मिन् क्रियायां सर्वोत्तमं कृतवान्, चॅम्पियनशिपं च जित्वा ।
वस्तुतः गतवर्षे कै हाओयाङ्गः हाङ्गझौ-नगरे आयोजिते झेजियांग-प्रान्तस्य विङ्ग-चुन्-व्यावहारिक-प्रतियोगितायां भागं गृहीत्वा त्रीणि स्वर्णपदकानि प्राप्तवान्, यथा ८०किलोग्रामात् अपि च ततः परं विङ्ग-चुन्-व्यावहारिक-कम्बैट्, ८०किलोग्रामात् अपि च ततः परं विरुद्धं डबल-ची-हैण्ड्, युवानां समूह-डी-वुडन् इति डमी।त्रीणि परियोजनानि। केवलं वर्षद्वयेन सः ५ स्वर्णपदकानि प्राप्तवान् ।
निङ्गबो-नगरं प्रत्यागत्य कै हाओयङ्गः स्वर्णपदकद्वयं स्वेन सह गृहीत्वा तत्क्षणमेव जियाङ्गशान-नगरं प्रत्यागत्य पितामहपितामहीभिः सह विजयस्य आनन्दं साझां कृतवान् तस्मिन् एव दिने सामुदायिकक्रियाकलापानाम् लाभं गृहीत्वा सः स्वपितामहपितामहीभिः सह समूहचित्रम् अपि गृहीत्वा सामुदायिकनिवासिनः सह स्वस्य चॅम्पियनशिप-अनुभवं साझां कृतवान्
"युद्धकलानां अभ्यासः अस्माकं शरीरं सुदृढं कर्तुं, अस्माकं मुद्रां सुधारयितुम्, जनान् अधिकं आत्मविश्वासं कर्तुं च साहाय्यं कर्तुं शक्नोति।"
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया