समाचारं

येक्सियन-मण्डले फलोद्यानानां बलात् विध्वंसनस्य अन्वेषणे येषां विषये ध्यानं दातव्यं इति अनेकाः प्रमुखाः बिन्दवः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेनान्-प्रान्तस्य येक्सियन-मण्डले फल-उद्यानानां बलात् विध्वंसनेन व्यापकसामाजिकचिन्ता उत्पन्ना अस्ति ।

ग्रामीणपुनर्जीवनस्य राष्ट्रिय-आह्वानस्य प्रतिक्रियारूपेण अस्य फल-उद्यानस्य निर्माणं महाविद्यालयस्य छात्रेण कृतम्, प्रायः दशवर्षपर्यन्तं कृषिं कर्तुं ३० एकर्-अधिकं भूमिं अनुबन्धितं तथापि स्थानीय-उप-काउण्टी-दण्डाधिकारी ४००-तमेभ्यः अधिकेभ्यः जनान् बलात् ध्वंसयितुं संगठितवान् फलोद्यानम् ।

२० सितम्बर् दिनाङ्के पिंगडिङ्ग्शान्-नगरस्य संयुक्त-अनुसन्धानदलेन एकं सूचनां जारीकृतम् यत् -

अद्यतनकाले ऑनलाइन-रूपेण ज्ञापितानां क्षतिपूर्ति-मानकानां विषये विवादानाम् कारणेन "ये-मण्डले फल-उद्यानानां बलात् विध्वंसस्य" प्रतिक्रियारूपेण पिंगडिंग्शान्-नगरपालिका-दल-समित्या नगरपालिका-सर्वकारेण च तत्क्षणमेव अनुशासन-निरीक्षण-आयोगेन, प्राकृतिक-संसाधन-योजना, कृषि-इत्यनेन निर्मितायाः संयुक्तसमित्याः स्थापना कृता अस्ति तथा ग्रामीणकार्याणि, वानिकी, न्यायिकी इत्यादयः विभागाः अन्वेषणदलेन व्यापकं अन्वेषणकार्यं कृतम्।

अनुशासननिरीक्षणआयोगः विभिन्नविभागानाम् नेतृत्वं करोति यत् एतत् अन्वेषणदलम् अत्यन्तं शक्तिशाली अस्ति अनुवर्तनजागृतेः परिणामः निश्चितरूपेण भविष्यति, परन्तु अनेके मूलविषयाः सन्ति येषां स्पष्टीकरणं करणीयम्।

1. ध्वंसस्य क्षतिपूर्तिः कियत् भवितुम् अर्हति ?

अस्य विषयस्य मूलं फलोद्यानस्य ध्वंसनम् आसीत् यतः ध्वंसस्य क्षतिपूर्तिः वार्तालापं कर्तुं न शक्यते स्म, अतः स्थितिः नियन्त्रणात् बहिः अभवत् ।

सर्वप्रथमं ये काउण्टी अधिकारिभिः प्रस्तावितं मानकक्षतिपूर्तिदस्तावेजं २०२० तमे वर्षे निरस्तं कृतम् अस्ति, तत् प्रयोज्यम् नास्ति ।

द्वितीयं, राज्यवनप्रशासनेन जारीकृते "कृषिभूमिं वनरूपान्तरणपरियोजने पारिस्थितिकवनानां आर्थिकवनानां च पहिचानमानकानां निर्गमनस्य सूचना" इत्यस्मिन् फलवृक्षः आर्थिकवनानां परिचयमानकान् पूरयति वा इति।

प्रथमं भूमिः स्वरूपं निर्धारयन्तु, ततः व्यावसायिकसंस्थायाः मूल्याङ्कनं कुर्वन्तु, तस्य मूल्याङ्कनं १८०,००० वा ३० लक्षं वा इति निश्चितः मानकः भवितुमर्हति

यदि भवन्तः अद्यापि मूल्याङ्कनस्य आधारेण सम्झौतां कर्तुं न शक्नुवन्ति तर्हि न्यायालयं गत्वा मुकदमा दाखिलाः कृत्वा निर्णयस्य प्रतीक्षां कुर्वन्तु।

यदि भवान् ७ एकरभूमौ ३० लक्षं याचितं मूल्यं आक्रोशजनकं मन्यते चेदपि एतत् बलात् ध्वंसनस्य कारणं नास्ति।

४०० जनाः त्वरितम् आगतवन्तः, ते च युक्तियुक्ताः अविवेकी च आसन्, अवैधतायाः शङ्का अस्ति इति किमपि न वक्तव्यम् ।

2. अन्यदायित्वम्

बलात् ध्वंसनस्य समये एकः पक्षः बलात् कर्षितः आसीत् किं एषः व्यवहारः लोकसुरक्षाप्रबन्धनकानूनस्य उल्लङ्घनं करोति?

किं फलवृक्षाः क्षतिग्रस्ताः अभवन् यदि एवम् अस्ति तर्हि तत् "अन्यस्य सम्पत्तिक्षतिः" इति मन्यते ?

समाचारपत्रेषु उक्तं यत् अधिकारिणः फलोद्याने बहवः जनानां विरुद्धं जबरदस्ती उपायं कृत्वा पूर्णदिनं यावत् तालाबन्दीम् अकुर्वन् यत् एतस्मिन् "अवैधनिरोधः" अन्तर्भवति वा?

उप-काउण्टी-दण्डाधिकारी ४०० जनानां दलस्य नेतृत्वं कृत्वा भवनं बलात् ध्वस्तं कृतवान् वा एतत् "सत्तेः दुरुपयोगः" आसीत् ?

यदि स्थापनं भवति यत् सर्वकारस्य भूमिं हर्तुं अधिकारः नास्ति तर्हि तस्मिन् "अवैधभूमिहरणम्" अन्तर्भवति वा?

अहं केवलं एतत् सूचीकृत्य एकं विचारं व्यक्तं कर्तुम् इच्छामि इदानीं यदा अन्वेषणदलं स्थापितं तदा अहं आशासे यत् प्रत्ययप्रदं परिणामं भविष्यति, अवैधकार्याणि च भृशं दण्डं प्राप्नुयुः इति।

3. घटनायाः कारणतः गौणजनमतम्

1. उप-काउण्टी-दण्डाधिकारिणः एकस्य दलस्य नेतृत्वं कृत्वा फल-उद्यानं बलात् ध्वंसयितुं प्रवृत्तस्य घटनायाः अनन्तरं सर्वकारीय-आधिकारिक-जालस्थले तस्य कार्य-इतिहासस्य परिवर्तनं जातम् इति शङ्का अस्ति यत् यदा सः कार्यं आरब्धवान् तदा आयुः 15 वर्षाणि यावत् परिवर्तितः।

कदा किमर्थं च अस्य जीवनवृत्तस्य संशोधनं कृतम् इति स्पष्टं नास्ति।

परन्तु अग्रणीकार्यकर्तृणां आयुः कार्य-इतिहासः च तुच्छः विषयः नास्ति, सर्वथा हल्केन ग्रहीतुं न शक्यते यदि तस्मिन् धोखाधड़ी-प्रकरणं भवति तर्हि तत् अधिकं गम्भीरं भविष्यति, तस्य निवारणं दलीय-राजनैतिक-अनुशासनैः कर्तव्यम्।

2. जनमतस्य दबावस्य सम्मुखे काउण्टी सचिवः एकस्मिन् साक्षात्कारे अवदत् यत् "बलात् ध्वंसनं नास्ति।"

एतेन वक्तव्येन अधिकाः प्रश्नाः उत्पन्नाः यदि एतत् बलात् विध्वंसनं न आसीत् तर्हि जनसुरक्षाविभागसहिताः ४०० तः अधिकाः जनानां परिचालनस्य आवश्यकता किमर्थम् आसीत्? किं स्यात् यत् कस्यचित् पुरुषस्य बाहूपादौ प्रसारितस्य भिडियो दुर्भावनापूर्णं सम्पादनं आसीत्?

अपि च, पूर्वं मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उप-काउण्टी-दण्डाधिकारी ओपेरा-उद्यानस्य बलात् ध्वंसनं स्वीकृत्य अवदत् यत्, "कोऽस्ति इति मम चिन्ता नास्ति, वयं प्रमुखपरियोजनानि कार्यान्वयामः, अहं च उत्तरदायित्वं ग्रहीतुं इच्छुकः अस्मि" इति

एतत् विरोधाभासपूर्णं वचनं निःसंदेहं घटनायाः विषये जनमतस्य दबावं प्रवर्धयति स्म ।

अन्ते एतानि ७ एकरभूमिः कृष्यमाणभूमिः, विच्छिन्नसस्यानि च इति गणनीया वा, भूमिः कथं लक्षणीयः इति प्रक्रियायां श्रेष्ठाधीनदस्तावेजानां मध्ये विग्रहाः सन्ति, येन एतत् मतं मन्ये सामान्यघटना इति ।

समस्या अस्ति यत् जिया इत्यनेन पूर्वमेव मुकदमा कृतः, परन्तु न्यायालयेन निर्णयात् पूर्वं गृहं ध्वस्तं जातम्।

इदानीं यदा विषयः अत्र आगतः तदा वयं केवलं अन्वेषणदलस्य समापनम् एव प्रतीक्षितुं शक्नुमः।

यथा एव उक्तिः, सत्तायाः प्रतिबन्धस्य आवश्यकता वर्तते, विधिराज्यं च कम्पयितुं न शक्यते।

शक्तिः द्विधारी खड्गः अस्ति, तस्य उपयोगस्य कुञ्जी अस्ति यत् सा प्रभावीरूपेण प्रतिबन्धिता, पर्यवेक्षिता च अस्ति वा इति ।

विधिशासनेन शासितसमाजस्य कोऽपि व्यक्तिः संस्था वा विधितः उपरि यत् इच्छति तत् कर्तुं न शक्नोति ।