समाचारं

सिमा नान् इत्यस्य प्रतिष्ठा किमर्थं परिवर्तिता यदा सः क्षिफेङ्ग वाइन इत्यस्य समर्थनं कृतवान्?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिमा नान्, या रात्रौ ताङ्गवंशस्य शाश्वतनगरं गच्छति स्म, सा क्षिफेङ्ग् मद्यस्य समर्थनं कृत्वा "ली बाई" इति वेषं धारयति स्म, जन आक्रोशं जनयति स्म एकदा लेनोवो इत्यस्य आलोचनां कृत्वा लियू चुआन्झी इत्यस्य क्रोधेन आलोचनां कृत्वा प्रसिद्धा सिमा नान् अत्यल्पकाले एव अन्तर्जालस्य एककोटिभ्यः अधिकान् अनुयायिनः प्राप्तवती, तत्क्षणमेव सुपर वी अभवत् परन्तु अधुना सिमा नान् इत्यस्य अनुसरणं कुर्वन्तः जनाः किमर्थं न्यूनाः न्यूनाः भवन्ति ? वस्तुतः सिमा नान् अपमानजनकपदं जातम् । प्रत्युत सिमा चकस्य नाम अधिकाधिकं उच्चैः भवति।सिमा नान् किं नाशितवान् ?

पूर्वं जनाः यथा सिमानान् प्रशंसन्ति स्म, तथैव अद्यत्वे जनाः सिमानान् इत्यस्य द्वेषं कुर्वन्ति इति वक्तुं शक्यते । यदा सिमा नान् रात्रौ ताङ्गवंशस्य एवरात्रिनगरं गतः तदा शीआन्-नगरस्य जनाः न अनुभूतवन्तः यत् एषः शीआन्-नगरस्य सांस्कृतिकपर्यटनस्य गौरवम् आनेतुं मार्गः अस्ति, अपितु क्षियान्-नगरस्य सांस्कृतिकपर्यटनस्य बदनामीकरणार्थम् इति

यदा सिमा नान् "ली बाई" इति वेषं धारयति स्म तदा तस्य आलोचना अपि नेटिजनैः कृता यत् "एतत् ली बाई इत्यस्य व्यक्तिगतं अपमानम् अस्ति!" असंख्य नेटिजनाः क्षिफेङ्ग वाइन इत्यस्य लाइव प्रसारणकक्षे समुपस्थिताः भूत्वा क्षिफेङ्ग वाइन इत्यस्य “चक् वाइन” इति आह्वयन्ति स्म ।

वस्तुतः सिमा नान् अनेकेषां ब्राण्ड्-सहकार्यं करोति । क्षिफेङ्ग् वाइन इत्यस्मात् पूर्वं जीएसी ऐयन् इत्यनेन सिमा नान् इत्यस्मै अपि कारखानस्य निरीक्षणार्थं आमन्त्रणं कृतम् । तथाकथितं निरीक्षणं ब्राण्डस्य प्रकाशनं वर्धयितुं सिमा नान् इत्यस्य यातायातस्य उपयोगः भवति ।

परन्तु आदर्शः अतीव समृद्धः, वास्तविकता च अतीव कृशः अस्ति।यदा जनाः श्रुतवन्तः यत् gac aian sima nan इत्यनेन सह सहकार्यं करोति तदा तेषां प्रथमा प्रतिक्रिया आसीत् यत् aian इत्यस्य क्रयणं न करणीयम्, परन्तु ते चिन्तयन्ति स्म, तत् पेचयन्तु, gac aian इत्येतत् उत्तमं विक्रयति स्म, परन्तु तत् समुद्री-डाकू-जहाजे फसितम्!

सिमा नान् इत्यस्य कारणेन क्षिफेङ्ग वाइन इत्यस्य अपि महती ब्राण्ड् क्षतिः अभवत्, तथा च सिमा नान् इत्यनेन सह स्पष्टं रेखां कृत्वा, अन्तर्जालस्य प्रसिद्धानां सहकार्यं कर्तुं आमन्त्रयन्ते सति अधःप्रवाहविपणनकम्पनीभ्यः मुख्यालयं प्रति प्रतिवेदनं दातुं अपि बाध्यता अभवत् किमर्थं सिमा नान् सर्वैः अन्विष्यमाणः सर्वैः अवहेलितः भवितुं कतिपयवर्षेभ्यः एव गतः? एकमेव मौलिकं कारणम् अस्ति यत् - १.अद्यत्वे नेटिजनानाम् मूर्खता कर्तुं कठिनम् अस्ति।

सिमा नान् "देशभक्तिः अमेरिकनविरोधी च" इति बैनरं उच्चैः धारयति स्म, लेनोवो समूहं, लियू चुआन्झी इत्यस्य परिवारं च प्रहारं कृतवती ।परन्तु परपक्षस्य किम् ? सिमा नान् इत्यस्याः पत्नी बालकाः च अमेरिकादेशं प्रेषिताः सः अपि अमेरिकादेशे एकं महत् गृहं क्रीतवन् प्रतिवर्षं समये एव अमेरिकादेशाय सम्पत्तिकरं ददाति स्म । नेटिजन्स्-यातायातस्य घोटालं कृत्वा अमेरिका-देशाय करं ददाति ।

पूर्वं वयं सर्वदा वदामः यत् नग्नानाम् अधिकारिणां पदोन्नतिः कर्तुं न शक्यते, परन्तु अधुना किम्? अन्तर्जालस्य प्रसिद्धाः जनाः अपि नग्नाः सन्ति । गृहे स्थातुं विहाय तस्य धनं, सम्पत्तिः, पत्नी, बालकाः च सर्वे विदेशेषु प्रेषिताः आसन् । भवन्तः जानन्ति, यः व्यक्तिः अमेरिकादेशे गृहं क्रीणाति तस्य सम्पत्तौ अमेरिकादेशे एकादशाधिकं गृहं अवश्यमेव भविष्यति ।

सामान्यजनानाम् कृते अमेरिकादेशे गृहक्रयणं किमपि नास्ति । किन्तु भवन्तः स्वधनं अर्जयन्ति, यथा इच्छन्ति तथा व्ययितुं शक्नुवन्ति। परन्तु सिमा नान् भिन्नः अस्ति सः "देशभक्तिधनं" अर्जयति। यः व्यक्तिः "देशभक्तिधनं" करोति सः चीनीयगृहात् अमेरिकनगृहं क्रीतुम् इच्छति । तदपेक्षया चीनीयगृहेषु तान् प्राप्तुं धनस्य महती आवश्यकता वर्तते ।यः कोऽपि इदानीं चीनदेशे गृहं क्रेतुं इच्छति सः सच्चा देशभक्तः अस्ति, सः देशस्य कृते सम्पत्तिं गृह्णाति।

एतत् केवलं सतही एव अस्ति यत् सिमा नान् "जालचिह्नम्" अभवत् । सिमा नान् इच्छति वा न वा इति न कृत्वा जनमतस्य दृष्ट्या सिमा नान् बहुधा "निजी अर्थव्यवस्थायां आक्रमणं कर्तुं मानकवाहकः" "अतिवामपक्षीयलोकप्रियविचारानाम्" ऑनलाइन प्रसारणस्य अग्रणी च अभवत् सिमा नान् इत्यस्य अभिप्रायः एतत् न आसीत् स्यात्, परन्तु जनमतेन सिमा नान् इत्यस्य पुनः परिभाषा कृता अस्ति । एतेन सिमा नान् यातायातजाले स्थापयति ।

एतत् कीदृशं "यातायातजालम्" ?अर्थात् सिमा नानस्य उपयोक्तृवर्गः अतीव न्यूनः अस्ति न केवलं तेषां चिन्तनक्षमतायाः अभावः, तेषां व्ययशक्तिः अपि नास्ति । दशकोटिप्रशंसकैः सह सुपर वी इति नाम्ना सिमा नान् पुस्तकानि विक्रयति, परन्तु केवलं कतिपयानि दर्जनानि प्रतिकृतयः एव विक्रयति । अस्य प्रशंसकाः सर्वथा न पठन्ति न चिन्तयन्ति।

कोऽपि अन्तर्जालप्रभावकः अन्ततः यातायातव्यापारे एव भवति, सिमा नान् अपि नगदं प्राप्तुं अर्हति । मालम् आनेतुं लाइव स्ट्रीमिंग् इत्यस्य मार्गः अधुना सम्भवः नास्ति, अतः सिमा नान् निगमसहकार्यस्य, ब्राण्ड्-समर्थनस्य च मार्गं ग्रहीतुं इच्छति । परन्तु पुस्तकविक्रयापेक्षया अन्तम् अपि अधिकं निराशाजनकम् अस्ति। निजी उद्यमानाम् कृते सिमा नान् कः अस्ति ? अतिवामपक्षीयविचारप्रवृत्तेः प्रतिनिधिः अस्ति भवन्तः तस्मात् यथाशक्ति दूरं तिष्ठन्तु, तत्र न प्रवृत्ताः भवेयुः । जीएसी ऐयन्, क्षिफेङ्ग वाइन च द्वौ अपि सिमा नान् इत्यस्य हस्ते पतितवन्तौ ।एतयोः प्रकरणयोः सह सिमा नानस्य ब्राण्ड्-समर्थनस्य, निगम-जनसम्पर्कस्य च यात्रा मूलतः समाप्तवती इति वक्तुं शक्यते ।

कः ब्राण्ड् "सिमा नान्" इत्यस्य उपयोगं कर्तुं साहसं करोति? ब्राण्ड् प्रभावं सुधारयितुम् अपि न वक्तव्यम्, यदि एतेन ब्राण्ड् क्षतिः न भवति तर्हि ईश्वरस्य धन्यवादः। किमर्थम् एतत् भवति ? मूलकारणं यत् सिमानानस्य समर्थनं कुर्वन्तः जनाः सिमानानस्य मूल्यं दातुं न इच्छन्ति। परन्तु ये बिलम् दातुं समर्थाः इच्छुकाः च सन्ति ते सिमा नान् इत्यस्य समर्थनं न कुर्वन्ति।

अस्मिन् सन्दर्भे सिमा नान् इत्यस्य मूल-आयः केवलं यातायातात् एव आगन्तुं शक्नोति ।यातायातव्यापारे सिमा नान् अद्यापि सुष्ठु वर्तते। यदा विषयः भवति तदा सः उष्णविषयाणां अनुसरणं करिष्यति यदा विषयः नास्ति तदा सः एकैकशः तेषां खण्डनं करिष्यति ये तस्य उपरि अन्तर्जालद्वारा आक्रमणं कुर्वन्ति। यदा अन्ये तं ताडयन्ति तदा सः यातायातस्य तरङ्गं प्राप्नोति, यदा सः आक्रमितान् खण्डयति तदा अन्यं यातायातस्य तरङ्गं प्राप्नोति । परन्तु यथा यथा एतत् भवति तथा तथा तस्य व्यावसायिकीकरणं कठिनतरं भवति । यतो हि यातायातस्य अनुसरणं कर्तुं तलरेखा नास्ति, अन्त्यफलं भवति यत् यातायातस्य प्रतिक्रिया भविष्यति ।

ब्राण्ड्-संस्थाः वस्तुनिष्ठं तटस्थं च माध्यमं प्राधान्यं ददति ।कारणं सरलम् अस्ति: सर्वप्रथमं, अपेक्षाकृतं वस्तुनिष्ठं तटस्थं च सामग्री निश्चितचिन्तनक्षमता, संज्ञानात्मकस्तर, उच्चतर आयस्तर, दृढक्रयणक्षमता च सह उपयोक्तृसमूहं आकर्षयितुं शक्नोति। द्वितीयं, तस्य लुठनं सुलभं न भवति। यथा - यदा ऐयन्, क्षिफेङ्गजिउ च सिमा नान् इत्यस्य समीपं गतवन्तौ तदा तौ पलटितौ । परन्तु यदि भवन्तः कप्तानस्य सहकार्यं कुर्वन्ति तर्हि यद्यपि भवतः प्रभावः सिमा नान् इव उत्तमः नास्ति तथापि भवन्तः निश्चितरूपेण न पलटिष्यन्ति। तृतीयः यत् जनसमूहः अधिकं सटीकः अस्ति। अनेकाः सुपर vs दशकोटिप्रशंसकाः सन्ति इति भासते, परन्तु विशालः उपयोक्तृआधारः खण्डितः नास्ति तथा च मिश्रितः बैगः अस्ति, येन ब्राण्डस्य मूलप्रयोक्तृभ्यः प्राप्तुं कठिनं भवति

यदा सिमा नान् जनभावनाम् उत्तेजयित्वा विशालं यातायातं प्राप्तवान् तदा सः सम्भाव्यजोखिमान् अपि निर्धारितवान् । जोखिमः अस्ति यत् एकदा जनभावना विपर्यस्तं जातं चेत् सिमा नान् स्वयं तस्मिन् गभीरं प्रवृत्तः भविष्यति, येन पलायनं कठिनं भविष्यति। अधुना सिमा नान् यत् सम्मुखीभवति तत् एव जनभावनायाः विपर्ययः एव।

यातायातस्य आकर्षणार्थं जनभावनायाः उपयोगः जनभावनायाः प्रतिहत्या अनिवार्यतया भविष्यति।