समाचारं

मेइटुआन् इत्यस्य ७४५ लक्षं सवारानाम् आयः प्रकाशितः ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मध्यशरदमहोत्सवे मेइटुआन्-नगरस्य मुख्यकार्यकारी वाङ्ग ज़िंग् सर्वेभ्यः कर्मचारिभ्यः पत्रं प्रेषितवान् ।

तदनन्तरं मेइटुआन् शोधसंस्थायाः नवीनतमदत्तांशः प्रकटितः ।

मेइटुआन् मञ्चे सवारानाम् संख्या, आयः च उजागरितः आसीत् काः महत्त्वपूर्णाः सूचनाः प्रकाशिताः?

अधुना तस्य क्रमणं कुर्मः ।

1. जनानां संख्या, 7.45 मिलियन।

२०२३ तमे वर्षे मेइटुआन्-मञ्चे आयं अर्जयन्तः प्रायः ७.४५ मिलियनं सवाराः भविष्यन्ति ।

२०२२ तमस्य वर्षस्य अपेक्षया एतत् १२.१ लक्षं, २०२० तमस्य वर्षस्य अपेक्षया २७.५ लक्षं च अधिकम् अस्ति ।

२०२० तः २०२३ पर्यन्तं मेइटुआन् मञ्चात् आयं अर्जयन्तः सवाराः संख्या

एतत् अस्माकं भावेन सह सङ्गतं यत् अधिकाधिकाः सवाराः सन्ति ।

2. संरचना : 80% अधिकाः अंशकालिककार्यकर्तारः सन्ति।

आदेशग्रहणात् आयं प्राप्तवन्तः ७४५ मिलियन सवाराः वर्षे २६० दिवसाभ्यधिकं यावत् आज्ञां प्राप्तवन्तः सवाराः केवलं ११% जनाः एव आदेशं ग्रहणात् आयं प्राप्तवन्तः प्रायः ४८% सवाराः ३० दिवसाभ्यः न्यूनाः आदेशं प्राप्तवन्तः क वर्ष।

अन्येषु शब्देषु, सवारानाम् अत्यधिकभागः पूर्णकालिकं न, अपितु अंशकालिकं कार्यं करोति ।

फलतः सवाराः अत्यन्तं चल-उद्योगः अभवन्, यस्य औसत-धारण-दरः २०%-३०% परिमितं भवति, औसत-कार्यकालः एकवर्षात् न्यूनः च अस्ति

तृतीयम्, शैक्षणिकयोग्यतायाः विषये विशिष्टदत्तांशः नास्ति ।

तदतिरिक्तं अन्तर्जालमाध्यमेन एकः आँकडा प्रचलति यत् मम देशे ७० लक्षं खाद्यवितरकयुवकानां मध्ये १% स्नातकोत्तरपदवीं वा ततः अधिकं वा अस्ति, यस्य अर्थः अस्ति यत् ७०,००० स्नातकोत्तरपदवीप्राप्ताः छात्राः भोजनं वितरन्ति। स्नातकपदवीं ३% भवति, यत् २१०,००० भवति कुलम् २,८०,००० स्नातकपदवीधारिणः जनाः अन्नं वितरन्ति ।

अस्य दत्तांशस्य प्रतिक्रियारूपेण मेइटुआन् अपि अफवाः खण्डितवान् ।

मेइटुआन् रिसर्च इन्स्टिट्यूट् इत्यनेन उक्तं यत् स्नातकस्य स्नातकस्य च छात्राणां कृते आँकडानां सत्यापनार्थं xuexin.com इत्यत्र प्रस्तुतीकरणस्य आवश्यकता वर्तते।

चतुर्थं राजस्वं ८० अरब युआन् ।

आयः अपि एकः दत्तांशः अस्ति यस्य विषये सर्वेषां चिन्ता वर्तते।

२०२३ तमे वर्षे मेइटुआन्-मञ्चे सवाराः कुलम् ८० अरब-अधिकं क्षतिपूर्तिं प्राप्नुयुः ।

प्रत्येकस्य सवारस्य आयः कार्यस्य घण्टानां स्थानस्य च आधारेण भिद्यते ।

मेइटुआन् सवाराः साधारणाः क्राउड्सोर्सिंग्, लेपाओ इत्यादयः प्रकाराः सन्ति, पूर्वस्य दैनिकं धावनस्य आवश्यकता नास्ति, उत्तरस्य तु दैनिकं धावनस्य आवश्यकता भवति ।

लेपाओ-सवाराः साधारण-क्राउड्सोर्सिंग्-सवारानाम् अपेक्षया अधिकघण्टां कार्यं कुर्वन्ति, औसतेन अधिकं अर्जयन्ति च ।

मेइटुआन् चीनदेशस्य नगराणि चतुर्षु स्तरेषु विभजति : s, a, b, c/d च ।

नगरानां विभिन्नस्तरयोः सवारानाम् आयस्य आँकडानि

यत्र कार्यं भवति तस्य नगरस्य स्तरः यथा अधिकः भवति तथा आयः अधिकः भवति ।

२०२४ तमस्य वर्षस्य जूनमासं उदाहरणरूपेण गृहीत्वा यदि कश्चन सवारः प्रथमस्तरीयनगरे धावति तर्हि तस्य मासिकं आयं ७,३५४ युआन्-अधिकं प्राप्तुं शक्नोति, यदि सः तृतीयस्तरीयनगरे अथवा तस्मात् न्यूनं भवति तर्हि तस्य मासिकं आयः ५,५५६ तः अधिकं प्राप्तुं शक्नोति युआन् ।

चीनस्य नवीनरोजगारप्रपत्रसंशोधनकेन्द्रेण प्रकाशितस्य "२०२३ चीनस्य नील-कालर-समूहस्य रोजगार-संशोधन-प्रतिवेदनस्य" अनुसारं २०२३ तमे वर्षे नील-कालर-कर्मचारिणां औसतमासिक-आयः ६,०४३ युआन् भविष्यति, तथा च वितरण-कर्मचारिणां औसत-मासिक-आयः भविष्यति ६,८०३ युआन् ।

प्रसवकर्मचारिणां आयस्तरः नीलकालरकर्मचारिणां अग्रणी इति द्रष्टुं शक्यते ।

एतेषु दत्तांशेषु चत्वारि महत्त्वपूर्णानि सूचनानि प्रकाशितानि सन्ति- १.

प्रथमं खाद्यवितरण-उद्योगशृङ्खलायाः न्यूनानुमानं कर्तुं न शक्यते ।

उपरिभागे मेइटुआन् मञ्चरूपेण एकेन हस्तेन वणिक्, अपरेण हस्तेन उपभोक्तृन् च धारयति ।

वस्तुतः अन्नवितरण-उद्योगशृङ्खला अस्मात् बहु दीर्घा अस्ति ।

यावत् सवारपक्षस्य विषयः अस्ति तावत् सवारस्य एव अतिरिक्तं भोजनवितरणसेवाप्रदातुः भूमिका अपि अस्ति ।

खाद्यवितरणक्षमताप्रदातारः स्वतन्त्राः तृतीयपक्षाः सन्ति यथा sf express, flash delivery, uu errand इत्यादयः, ये व्यावसायिकवितरणसेवाः प्रदास्यन्ति तथा च खाद्यवितरणमञ्चानां व्यापारिणां च वितरणसमस्यानां समाधानं कर्तुं साहाय्यं कुर्वन्ति

यतः सवाराः अत्यन्तं चलन्ति, तृतीयपक्षीयपरिवहनसेवाप्रदातृभ्यः अपि जनशक्तिनियुक्तिकारानाम् आवश्यकता वर्तते येन तेषां नियुक्तौ सहायता भवति ।

न वक्तव्यं यत् विद्युत्साइकिलनिर्मातारः सन्ति ये सवारानाम् कृते विशेषविद्युत्साइकिलानि निर्मान्ति ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं घरेलु-अनलाईन-टेकआउट-उपयोक्तृणां संख्या ५४५ मिलियनं यावत् वर्धिता अस्ति ।

टेकअवे उपयोक्तृणां परिमाणस्य चार्टिंग् : चीनव्यापारगुप्तचरजालम्

टेकअवे अस्माकं जीवनेन सह, बहुजनानाम् आजीविकायाः ​​च सम्बन्धी अस्ति, अतः तस्य न्यूनीकरणं न कर्तव्यम् ।

द्वितीयं, खाद्यवितरणमञ्चाः विशालः रोजगारस्य जलाशयः अभवत् ।

"२०२३ ele.me riders rights protection report" इत्यस्य अनुसारं, २०२३ तमे वर्षे ele.me मञ्चे ४० लक्षाधिकाः सक्रियसवाराः भविष्यन्ति ।

मेइटुआन् इत्यादिभिः अन्यैः खाद्यवितरणमञ्चैः सह ओवरलैप् विहाय मम देशे सवारानाम् संख्या एककोटिभ्यः अधिका भविष्यति इति अपेक्षा अस्ति ।

खाद्यवितरणमञ्चाः विशालः रोजगारजलाशयः अभवन्, येन रोजगारस्य स्थिरीकरणाय, जनानां आजीविकायाः ​​सुधारणे च महत्त्वपूर्णं योगदानं दत्तम् अस्ति ।

तृतीयम्, सवारस्य व्यवसायः प्रभावी रोजगारस्य बफरः अभवत् ।

मेइटुआन् इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् ८०% अधिकाः सवाराः न्यून-आवृत्ति-अथवा शौकिया-सवाराः सन्ति ।

एते शौकियाः सवाराः किञ्चित् टेकअवे भोजनं अर्जयितुं अंशकालिकरूपेण कार्यं कुर्वन्ति वा, अथवा ते स्वकार्यं त्यक्त्वा अस्थायीरूपेण किमपि कर्तुं अन्विषन्ति ।

विद्वांसः पूर्वं कृतेषु अन्वेषणेषु ज्ञातं यत् साइट्-सवारानाम् कारोबारस्य दरः एकवर्षे एव ७०% अधिकं प्राप्तवान्, तथा च "खाद्यवितरणं कुर्वन् अन्येषां अवसरानां दर्शनं" खाद्यवितरण-उद्योगे आदर्शः अभवत्

उच्च-आवृत्ति-निम्न-आवृत्ति-शौकिया-सवारानाम् वितरणम्

अन्येषु शब्देषु, बेरोजगारी-पुनर्रोजगारयोः मध्ये बहवः जनाः सवाराः भवितुम् इच्छन्ति ।

सवारस्य व्यवसायेन बहवः जनाः बेरोजगारीजनितचिन्ता, लज्जा च निवारयितुं साहाय्यं कृतवन्तः ।

एतेन सामाजिकस्थिरतायां अवश्यमेव योगदानं भवति ।

चतुर्थं, सवाराः सामाजिकशासनस्य कृते नूतनाः आवश्यकताः अग्रे स्थापितवन्तः।

प्रतिदिनं वीथिषु एककोटिः सवाराः धावन्ति, येन अस्माकं ध्यानं आकर्षितव्यम् ।

एतादृशे ध्याने सवारानाम् अधिकारस्य हितस्य च रक्षणस्य अतिरिक्तं सामाजिकशासनम् अपि अन्तर्भवति ।

अत्यन्तं विशिष्टः प्रकरणः अस्ति यत् अस्मिन् वर्षे अगस्तमासे हाङ्गझौ-नगरस्य एकस्य खाद्यवितरणस्य सवारस्य सामुदायिकसम्पत्त्याः प्रबन्धनकर्मचारिणा सह संघर्षः अभवत्, येन सवारः जानुभ्यां न्यस्तवान्

दशलक्षं सवाराः प्रतिदिनं मञ्चैः, व्यापारिभिः, उपभोक्तृभिः, सम्पत्तिप्रबन्धकैः च सह संवादं कुर्वन्ति ।

यदि सम्यक् न सम्पादितं तर्हि सहजतया विग्रहाः विरोधाभासाः च उत्पद्यन्ते, येन गुप्तजोखिमाः उत्पद्यन्ते ।

न केवलं सवारानाम् “एल्गोरिदम्” इत्यस्मात् पलायनस्य अनुमतिः, अपितु समाजे तेषां समावेशः अपि अस्ति ।