समाचारं

युन्नान् विश्वविद्यालयस्य राष्ट्रिय अभिलेखविशेषज्ञः प्राध्यापकः च लियू किआङ्ग् इत्यस्य निधनम् अभवत्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता याओ युन

द पेपर इत्यस्य अनुसारं युन्नान विश्वविद्यालयस्य इतिहासस्य अभिलेखागारस्य च प्राध्यापकस्य लियू किआङ्ग इत्यस्य मृत्युः १९ सितम्बर् २०२४ दिनाङ्के अपराह्णे अप्रभाविचिकित्सायाः कारणात् अभवत् २१ दिनाङ्के प्रातःकाले प्रोफेसर लियू किआङ्ग् इत्यस्य कक्षां गृहीतवान् एकः छात्रः प्रोफेसर लियू इत्यस्य उदारकलागणितवर्गं गृहीतवान् इति प्रकटितवान्, तस्य व्याख्यानानि च शृण्वन् प्रोफेसर लियू छात्रेषु अतीव लोकप्रियः आसीत्

प्रोफेसर लियू किआङ्ग (स्रोतः: इतिहासस्य अभिलेखागारस्य च विद्यालयः, युन्नान विश्वविद्यालयः)

युन्नान विश्वविद्यालयस्य आधिकारिकजालस्थलस्य अनुसारं लियू किआङ्गः शाण्डोङ्ग-प्रान्तस्य जिनान-नगरस्य मूलनिवासी अस्ति, भौतिकरसायनशास्त्रे च प्राध्यापकः अस्ति relics.

लियू किआङ्गः ३ राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानपरियोजनानां, २ राष्ट्रिय अभिलेखागारप्रशासनस्य विज्ञानप्रौद्योगिकीपरियोजनानां, अन्यप्रान्तीयविभागीयविभागस्तरीयनिधिभिः वित्तपोषितानां १० तः अधिकानां वैज्ञानिकसंशोधनपरियोजनानां अध्यक्षतां कृतवान् सः ७० तः अधिकाः लेखाः घरेलुविदेशीयप्रकाशनेषु प्रकाशितवान् ;

लियू किआङ्गः कलाविज्ञानयोः मुख्यशिक्षणं प्राप्तवान् ।

समाचारानुसारं लियू किआङ्ग् इत्यस्य जन्म बुद्धिजीवीनां परिवारे अभवत्, तस्य स्वभावः सुरुचिपूर्णः अस्ति । तस्य अल्मा मेटरस्य झेजियांग विश्वविद्यालयस्य रसायनशास्त्रविभागस्य सहपाठी एकदा लिखितवान् यत् "यदा अहं प्रथमवारं वरिष्ठः लियू किआङ्ग् इत्यनेन सह मिलितवान् तदा अहं तं 'विनम्रसज्जनम्' इति वर्णयितुं शक्नोमि, यत् सर्वथा अतिशयोक्तिः नास्ति। यद्यपि वरिष्ठः तस्मिन् नियोजितः अस्ति वैज्ञानिकसंशोधनेन तस्य सर्वं शरीरं विनयेन, भव्यस्वभावेन च परिपूर्णम् अस्ति” इति ।

२१ दिनाङ्के प्रातःकाले प्रोफेसर लियू किआङ्ग् इत्यस्य एकः छात्रः जिमु न्यूज इत्यस्य संवाददात्रे अवदत् यत् "अहं प्रोफेसर लियू इत्यस्य उदारकलागणितस्य कक्षां गृहीतवान्, अनन्तरं तस्य व्याख्यानानि च श्रुतवान्। सः विशेषतया उत्तमः शिक्षकः अस्ति तथा च छात्राः तम् अतीव रोचन्ते। छात्राः सामाजिकमञ्चेषु अपि स्मरणं कृतवन्तः यत् "शिक्षकः लियू एकः व्यक्तिः अस्ति यः शैक्षणिकं जीवनं च यथार्थतया प्रेम्णा पश्यति। सः मया मिलितेषु शुद्धतमेषु उदात्तेषु च जनासु अन्यतमः अस्ति। सः मितव्ययी जीवनं यापयति, ऊर्जया परिपूर्णः, स्मितं, प्रेम्णः च अस्ति काव्यलेखनार्थं यथा भवन्तः बालकान् प्रेम्णा पश्यन्ति।”

तदतिरिक्तं युन्नानविश्वविद्यालयेन प्रकटितं यत् लियू किआङ्गः २०२३ तमस्य वर्षस्य मार्चमासे गम्भीररोगेण पीडितः सन् शैक्षणिकमोनोग्राफं "लन्ताई मैवाङ्गत्रयम्" सम्पन्नवान्, ततः परं लेखनं निरन्तरं कुर्वन् अस्ति, यत्र शैक्षणिकविषये प्रेम्णा बौद्धिकरूपेण तस्य इच्छाशक्तिः आत्मा च दर्शिता अस्ति