समाचारं

समुदायस्य कश्चन उच्चतः मलमूत्रं क्षिप्त्वा निवासिनः गृहेषु प्रहारं कृतवान्! सम्पत्तिः - पुलिस हस्तक्षेपं कृत्वा यूनिट् मध्ये सर्वेषां निवासिनः डीएनए परीक्षणं कृतवन्तः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जियांग्सू-प्रान्तस्य कुन्शान्-नगरे इम्प्रेसन-उद्यान-समुदाय-मध्ये कश्चन उच्च-उच्चतायां मल-प्रक्षेपणं कृतवान् तदनन्तरं सम्पत्ति-प्रबन्धनेन सूचना जारीकृत्य यूनिट्-मध्ये सर्वेभ्यः निवासिनः अन्वेषण-सहकार्यं कर्तुं डीएनए-परीक्षणं कर्तुं कथितम्। २१ सेप्टेम्बर् दिनाङ्के तत्सम्बद्धाः विषयाः उष्णसन्धानाः अभवन् ।

अधुना एव "उच्च-उच्चतायाः क्षेपण-वस्तूनाम्" विषये सूचनायाः स्क्रीनशॉट् अन्तर्जाल-माध्यमेन प्रसारितः, येन उष्ण-चर्चा-प्रवर्तनं जातम् ।

"वुसोङ्गजियाङ्ग-पुलिस-स्थानस्य अनुरोधेन इम्प्रेसन-गार्डन्-इत्यस्य बिल्डिंग् ३६-इत्यस्मिन् एकस्मात् यूनिटात् उच्चैः ऊर्ध्वतायां मलः क्षिप्तः, ततः १०१ गृहेषु खिडकीषु, गृहेषु च प्रहारः कृतः । गृहस्य स्वामिना पुलिसं आहूतम्, पुलिसैः च सङ्गृहीतम् stool samples for dna testing पुलिसस्य अनुरोधेन कृपया भवन 36 मध्ये एकां यूनिटं पृच्छन्तु यूनिटस्य निवासिनः dna परीक्षणार्थं wusongjiang पुलिस स्टेशनं गत्वा अन्वेषणे सहकार्यं कृतवन्तः।”.

स्क्रीनशॉट् मध्ये दृश्यते यत् wechat समूहः "impression garden 36 building owners group" इति अस्ति तथा च सूचना समुदायस्य सम्पत्तिप्रबन्धकेन प्रेषिता।

२० सितम्बर् दिनाङ्के संवाददाता एकस्मात् स्थानीयनिवासिना ज्ञातवान् यत् यत्र एषा घटना अभवत् सः समुदायः जियांग्सु-प्रान्तस्य कुन्शान्-नगरे इम्प्रेसन-उद्यान-समुदायः अस्ति, तथा च सूचना वास्तवमेव सम्पत्ति-प्रबन्धकेन जारीकृता इति

तदनन्तरं संवाददाता समुदायस्य सम्पत्तिप्रबन्धनेन सह सम्पर्कं कृतवान्, तथा च सम्बन्धितप्रभारी व्यक्तिः पुष्टिं कृतवान् यत् डीएनएपरीक्षणार्थं सूचना वास्तवमेव सम्पत्तिप्रबन्धनेन जारीकृता अस्ति एषा घटना १७ सितम्बरदिनाङ्के दिने अभवत्।अधिकारक्षेत्रे स्थितं पुलिसस्थानकं अस्ति सम्प्रति सम्बद्धः अस्ति, अद्यापि अपराधिनः कोऽपि लेशः न प्राप्तः।

प्रभारी व्यक्तिः अवदत् यत् सम्पत्तिप्रबन्धनकम्पनी अपि अन्वेषणस्य पूर्णतया सहकार्यं कुर्वती अस्ति पूर्वं सम्पत्तिप्रबन्धनविभागेन समुदाये उच्च-उच्चतायां वस्तुनिक्षेपणस्य निषेधस्य प्रचारार्थं अनेकाः उपायाः अपि कृताः, प्रचारप्रयत्नाः च वर्धयिष्यन्ति भविष्ये ।

कुन्शान्-नगरस्य टिङ्गलिन्-नगर-प्रबन्धन-कार्यालयस्य कर्मचारिणः, यत्र एषा घटना अभवत्, तत्रत्याः समुदायस्य कर्मचारिणः पत्रकारैः अवदन् यत्, समुदाये कुलम् ९,००० तः अधिकाः गृहाणि सन्ति, यत्र विशालजनसंख्या, जटिल-कर्मचारिणः च सन्ति, विशिष्टा स्थितिः अद्यापि स्पष्टा नास्ति, तस्य सत्यापनम् अपि भविष्यति अग्रिम।

उच्चैः वस्तूनि क्षेपणेन कानि खतराणि सन्ति ?

↓↓↓