समाचारं

हाङ्गझौ-नगरस्य कार्यालयभवने वातानुकूलकविस्फोटेन अनुरक्षणकर्मचारिणः मृत्युः अभवत्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर काओ ज़ुएजियाओ

१९ सितम्बर् दिनाङ्के झेजियांग-प्रान्तस्य हाङ्गझौ-नगरस्य शीहू-मण्डले कार्यालयभवने वातानुकूलनयंत्रस्य मरम्मतं कुर्वन् एकः अनुरक्षणकर्मचारिणः अचानकं वातानुकूलकस्य विस्फोटस्य सामनां कृतवान् । २१ दिनाङ्के यस्मिन् कार्यालयभवने एषा घटना अभवत् तस्य एकः कर्मचारी अवदत् यत् भवनस्य स्वामिना अनुरक्षणकर्मचारिणः नियुक्ताः, सम्बन्धितविभागाः च दुर्घटनाकारणस्य अन्वेषणं कुर्वन्ति।

जिमु न्यूजस्य संवाददातारः साक्षात्कारेभ्यः ज्ञातवन्तः यत् ज़िहूमण्डलस्य यिझान् व्यापारभवने विस्फोटः अभवत्। २१ दिनाङ्के तत्र सम्बद्धस्य कार्यालयभवनस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत् १९ दिनाङ्के मध्याह्ने यदा भवने स्थिता कम्पनी श्रमिकान् बहिः वातानुकूलन-युनिट्-मरम्मतं कर्तुं पृष्टवती तदा यन्त्रं सहसा विस्फोटितम्, यस्य परिणामेण एकस्य अनुरक्षणस्य दुर्भाग्यपूर्णं मृत्युः अभवत् श्रमिकः । घटनायाः अनन्तरं जनसुरक्षा, अग्निशामकविभागाः घटनायाः निवारणाय घटनास्थले त्वरितरूपेण गतवन्तः।

घटनायाः अनन्तरं अग्निशामकविभागः अन्ये च विभागाः तस्य निवारणार्थं घटनास्थले त्वरितम् आगतवन्तः (video screenshot)

"कार्यालयभवने स्थितं वातानुकूलकं स्वामिने समर्पितं, यः वातानुकूलनकम्पनीं नवीनीकरणं कर्तुं न्यस्तवान्। स्वामिना तदनन्तरं अनुरक्षणकार्यं कर्तुं जनान् अपि आमन्त्रितवान् कार्यालयभवनस्य चतुर्थतलस्य एकस्याः कम्पनीयाः कृते, परन्तु वातानुकूलकस्य बहिः एककं चतुर्थतलस्य उपरि आसीत् । विस्फोटेन भवने केषाञ्चन ताम्रपाइप्स् इत्यादीनां उपकरणानां क्षतिः अभवत्, भवने केचन स्वामिनः वातानुकूलकानाम् उपयोगं कर्तुं असमर्थाः अभवन् अद्यापि अस्य विषयस्य अन्वेषणं प्रचलति, सम्प्रति स्थले एव मरम्मतं सम्भवं नास्ति। तस्य अवगमनानुसारं सम्बन्धितविभागैः वातानुकूलनब्राण्डेन सह सम्पर्कः कृतः, दुर्घटनाकारणं च अन्वेषणपरिणामस्य प्रतीक्षा करणीयम्।

जिमु न्यूजस्य एकः संवाददाता कार्यालयभवनस्य अधिकारक्षेत्रे स्थितात् अग्निशामकविभागात् ज्ञातवान् यत् ते तस्मिन् दिने विषयस्य निवारणाय घटनास्थलं गतवन्तः दुर्घटनायाः अन्वेषणं सम्बन्धितविभागैः क्रियते।