समाचारं

उपप्रान्तदण्डाधिकारिणः दम्भः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/सुश्री बाओ (wechat सार्वजनिक खाता: अहं पश्यामि)

२०२४ तमस्य वर्षस्य एप्रिलमासे हेनान्-प्रान्तस्य ये-मण्डलस्य उप-काउण्टी-दण्डाधिकारी हू वेइझे-इत्यनेन एकस्य दलस्य नेतृत्वं कृत्वा एकं फलवृक्षं प्रति गतः ।

अस्मिन् दले जनसुरक्षा, नगरप्रबन्धनम्, चिकित्सा इत्यादयः सन्ति, यत्र कुलम् ४०० तः अधिकाः जनाः सन्ति ।

एतावन्तः जनाः फलोद्यानं प्रति आगच्छन्ति, न तु कृषकाणां फलं ग्रहीतुं साहाय्यं कर्तुं, न च यात्रां कर्तुं, अपितु तस्य ध्वंसनाय ।

फलवृक्षस्य स्वामी जिया के इति महाविद्यालयस्य छात्रः स्नातकपदवीं प्राप्त्वा सः ग्राम्यक्षेत्रस्य पुनः सजीवीकरणस्य आह्वानस्य प्रतिक्रियां दत्त्वा ३० एकर् भूमिं अनुबन्धं कृत्वा फलवृक्षान् रोपयितुं स्थानीय अर्थव्यवस्थां वर्धयितुं व्यापारं च आरब्धवान्

एतावता वर्षेभ्यः अनन्तरं फलवृक्षे फलानां कटनीं गन्तुं कठिनम् आसीत्, परन्तु अप्रत्याशितरूपेण एतादृशं किमपि घटितम् ।

अवश्यं जिया के बलात् विध्वंसनस्य विषये असहमतः आसीत्, परन्तु उप-काउण्टी-दण्डाधिकारी ये अतीव दबंगः आसीत्, तत्रैव च उद्घोषितवान् यत् -

प्रमुखपरियोजनानां कार्यान्वयनम् सुनिश्चितं कुर्वन्तु, उत्तरदायित्वं ग्रहीतुं इच्छुकाः भवन्तु, यदि इच्छन्ति तर्हि मुकदमा दाखिलाः कुर्वन्तु!

यद्यपि ते तान् निवारयितुं यथाशक्ति प्रयतन्ते स्म तथापि तेषां संख्या अतिक्रान्तत्वात् असहायः अभवन् अन्ते फलोद्याने बहवः जनाः बलात् नीत्वा पूर्णदिनं यावत् कारागारे स्थापिताः

एतत् हेनान्-प्रान्ते ये काउण्टी-नगरे अभवत्, एतस्य घटनायाः पञ्चमासाः अभवन्, अधुना एव एतत् उजागरितम् ।

अतः, एषः विवादः कथं जातः ?

२०२२ तमे वर्षे ये काउण्टी इत्यस्मात् राजमार्गः गत्वा जिया के इत्यस्य फलवृक्षस्य कोणं गृह्णीयात् ।

द्रुतमार्गस्य नाम येलु द्रुतमार्गः अस्ति तथा च हेनान् प्रान्ते एकः प्रमुखः परियोजना अस्ति एतावता विशालस्य परियोजनायाः सम्मुखे फलोद्यानं मार्गं दातव्यम् ।

अन्तिमसर्वक्षणानन्तरं राजमार्गेण फलोद्यानस्य प्रायः ६ एकरं व्याप्तम् ।

पक्षद्वयं ध्वंसस्य क्षतिपूर्तिविषये वार्तालापं कर्तुं आरब्धवन्तौ ।

फलोद्यानस्य स्वामिना जिया के इत्यस्य मतं यत् फलोद्यानं आर्थिकवनम् अस्ति ।

हेनानतः प्रासंगिकदस्तावेजानां परामर्शं कृत्वा ६ एकरभूमिः क्षतिपूर्तिः २.५ तः ३० लक्षं आरएमबी यावत् भविष्यति इति प्रस्तावितं ।

परन्तु स्थानीयसर्वकारस्य मतं यत् क्षतिपूर्तिः केवलं विच्छिन्नफलवृक्षाणां आधारेण एव भवितुम् अर्हति, कुलम् १८०,००० युआन्, अथवा ३०,००० युआन् प्रति मु ।

पक्षद्वयस्य महती मतभेदः आसीत्, जिया के तस्य ध्वंसनं कर्तुं न अस्वीकृतवान् ।

२०२३ तमस्य वर्षस्य मेमासे स्थानीयसर्वकारेण पुनः जिया के इत्यस्मै सूचितं यत् २०२३ तमस्य वर्षस्य जूनमासात् पूर्वं नाशपातीवृक्षाः स्वयमेव स्वच्छाः भवेयुः ।नगरसर्वकारेण अवधिः समाप्ताः नाशपातीवृक्षाः निष्कासिताः भविष्यन्ति

जिया के स्थानीयसूचनायाः पालनम् न अकरोत् ।

सम्भवतः राजमार्गनिर्माणं आसन्नम् आसीत्, अतः अस्मिन् वर्षे एप्रिलमासे लेखस्य आरम्भे उपमण्डलदण्डाधिकारी ये इत्यस्य नेतृत्वे बलात् विध्वंसघटना अभवत्

विध्वंसस्थले उप-काउण्टी-दण्डाधिकारी ये प्रमुखपरियोजनानां कार्यान्वयनम् सुनिश्चित्य दबंगतया उद्घोषितवान्, सः च इच्छति चेत् उत्तरदायित्वं स्वीकृत्य मुकदमान् कर्तुं इच्छुकः आसीत्!

एतावत्पर्यन्तं प्रगते घटनायाः क्रमः भविष्यति इति कश्चन अपि न अपेक्षितवान् ।

उप-काउण्टी-दण्डाधिकारी ये इत्यस्य किञ्चित् अभवत्, यः विध्वंस-दलस्य नेतृत्वं कृतवान् : १५ वर्षे एव कार्यं आरब्धवान् इति प्रकाशितम् ।

बैडु विश्वकोशस्य अनुसारं उपमण्डलदण्डाधिकारी ये १९७१ तमे वर्षे जन्म प्राप्य १९८५ तमे वर्षे स्थानीयकाङ्ग्रेस-समारोहे सम्मिलितः ।यदा सः कार्यं कुर्वन् आसीत् तदा सः वेषेण १५ वर्षीयः आसीत् किन्तु वस्तुतः १३ वर्षीयः आसीत्

१३ वर्षीयः बालकः कार्यबलं सम्मिलितुं शक्नोति, सर्वकारीयविभागे भवितुम् अर्हति इति स्पष्टतया हास्यास्पदम्।

घटनायाः प्रकोपस्य अनन्तरं बैडु विश्वकोशस्य तत्कालं संशोधनं कृतम् यदा उपमण्डलदण्डाधिकारी ये कार्यं आरब्धवान् तदा १९८८ तमे वर्षे परिवर्तनं कृतम्, यत् ३ वर्षाणि विलम्बितम्, यत् संयोगेन १८ वर्षाणि पुरातनम् आसीत्

केन परिवर्तनं कृतम् ? परिवर्तनं किमर्थम् ? न जानाति अपि।

उपकाउण्टीदण्डाधिकारी ये दबंगरूपेण विध्वंसदलस्य नेतृत्वं कृतवान्, परन्तु सः न अपेक्षितवान् यत् तस्य बट् भग्नम् अस्ति यदि पश्चातापस्य औषधं अस्ति तर्हि उपकाउण्टीदण्डाधिकारी ये पश्चातापं करिष्यति वा इति।

वर्तमान समये पिंगडिंग्शान् सम्भवतः अतीव व्यस्तः अस्ति बलात् विध्वंसनस्य अन्वेषणस्य आवश्यकता वर्तते, उप-काउण्टी-दण्डाधिकारी ये इत्यस्य आयुः अपि अन्वेषणस्य आवश्यकता वर्तते।

यदा बारूदस्य गन्धः प्रबलः भवति स्म तदा ये काउण्टी इत्यस्य शीर्षस्थः काउण्टी पार्टी सचिवः पुनः उक्तवान् ।

काउण्टी पार्टी सचिवः अवदत् यत् फलोद्यानानां बलात् ध्वंसनं न कृतम्।

बलात् विध्वंसने प्रथमं उप-काउण्टी-दण्डाधिकारी तत्र प्रवृत्तः, अधुना सचिवः अपि कूर्दितवान् ।

परन्तु भ्रान्तिकं वस्तु अस्ति यत् चित्राणि सन्ति सत्यं च अधुना कथं भवद्भिः एतादृशं वक्तुं शक्यते।

यतः काउण्टी पार्टीसमितेः सचिवः मन्यते यत् एतत् बलात् विध्वंसनं नास्ति, अतः अहं सचिवं पृच्छितुम् इच्छामि यत् -

किं ४०० तः अधिकाः पुलिस-नगर-प्रबन्धन-कर्मचारिणः फल-उद्यानं प्रति गच्छन्ति स्म ?

अनेकाः बलवन्तः पुरुषाः तस्य हस्तपादौ गृहीत्वा नीतवन्तः किं ते क्रीडां कुर्वन्ति?

किं पूर्णदिनं यावत् परिवारं फलोद्याने निरुद्ध्य पलायनकक्षे क्रीडनम् इव अस्ति?

यदि सचिवः, भवान् मां वदतु, ते यात्रायै फलोद्यानं गतवन्तः एव, ततः यात्रायाः समये अतीव उत्साहिताः भूत्वा उद्यानपरिवारेण सह क्रीडां कृतवन्तः

यदि भवन्तः तत् वदन्ति तर्हि ठीकम्, अहं स्वीकुर्यामि यत् एतत् बलात् विध्वंसनं नासीत्।

तदतिरिक्तं दलस्य नेतृत्वं कृतवान् उपमण्डलदण्डाधिकारी ये स्वयमेव स्वीकृतवान् यत् एतत् बलात् विध्वंसनम् आसीत्, भवतः सचिवस्य दोषः नास्ति इति

६ एकरस्य फलोद्यानस्य क्षतिपूर्तिराशिविषये पक्षद्वयस्य मतभेदः अस्ति, एतत् व्यावसायिकैः गणयितुं शक्यते, परन्तु एतत् स्पष्टं यत् एतत् बलात् विध्वंसनं नास्ति

अन्यथा गुओयुआन्-परिवारः किमर्थं साहाय्यार्थं उद्घोषयिष्यति स्म यदा तेषां वाह्यते स्म ?

एषः प्रतिक्रिया नास्ति, जनबुद्धेः अपमानः एव ।

अस्य विषयस्य मूलं तु अस्ति यत् व्याप्तस्य ६ एकरस्य फलोद्यानस्य कियत् क्षतिपूर्तिः दातव्या इति ।

यदा एतत् स्तरं प्राप्नोति तदा न जिया के न च स्थानीयसर्वकारः श्रोतुं शक्यते उच्चस्तरीयविभागेन सम्यक् अन्वेषणं कर्तुं अन्वेषणदलस्य निर्माणं करणीयम्।

परन्तु किमपि न भवतु, महाविद्यालयस्य छात्राः आह्वानस्य प्रतिक्रियां दत्त्वा स्वगृहनगरं प्रत्यागत्य व्यापारं आरभ्य एतत् उत्साहं हृदयं च शीतं कर्तुं न शक्यते।