समाचारं

महाविद्यालयप्रवेशः "स्नातक-स्नातकयोः परवाहं न कृत्वा" भवति, अनुसन्धान-प्रधान-विश्वविद्यालयाः च "गुणवत्तायां केन्द्रीभूताः" भवेयुः ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव लान्झौ विश्वविद्यालयः अपि "उल्टासंशोधनस्य" पङ्क्तौ प्रविष्टः अस्ति, यत् व्यापकं ध्यानं आकर्षितवान् । तथाकथितं "संशोधनविपर्ययः" इति घटनां निर्दिशति यत् स्नातकछात्राणां नामाङ्कनं वा नामाङ्कनं वा स्नातकस्य अपेक्षया अधिका भवति अतः केचन जनाः मन्यन्ते यत् "संशोधनं उल्टा" महाविद्यालयानाम् विश्वविद्यालयानाञ्च कृते "संशोधन-उन्मुखविश्वविद्यालयेषु विकासः" इति अनिवार्यः विकल्पः अस्ति तथा च उच्चस्तरीयसंशोधन-उन्मुखविश्वविद्यालयानाम् निर्माणे महत्त्वपूर्णं सोपानम् अस्ति
सत्यमेव यत् विश्वविद्यालयानाम् मूल्याङ्कने “संशोधन-पाठ्यक्रम-अनुपातः” कदाचित् शोध-विश्वविद्यालयानाम् मूल्याङ्कनार्थं सूचकेषु अन्यतमः आसीत् । पूर्वं विश्वविद्यालयेषु स्नातकोत्तरशिक्षायाः विकासः सामान्यतया स्नातकशिक्षायाः पश्चात् आसीत् चीनदेशे उच्चशिक्षायाः विकासस्य विशिष्टकाले एषः निर्णयः केषाञ्चन विश्वविद्यालयानाम् कृते किञ्चित्पर्यन्तं युक्तियुक्तः यथार्थः च अस्ति । वैज्ञानिकसंशोधनक्षमता, अनुसंधानविकासपरिमाणम् इत्यादिभिः जटिलमानकैः सह तुलने इदं सरलतरं अधिकं सहजं च भवति, येन शोधविश्वविद्यालयनिर्धारणाय इदं सुप्रसिद्धं सन्दर्भमानकं भवति
परन्तु, अन्तिमेषु वर्षेषु, केषाञ्चन नियोक्तृणां उच्चशैक्षणिकयोग्यतायाः, "शैक्षणिकयोग्यतासिद्धान्तस्य" अन्धपूजायाः, महाविद्यालयानाम् विश्वविद्यालयानाञ्च विस्तारस्य च कारणेन केषुचित् विद्यालयेषु स्नातकोत्तरनामाङ्कनस्य विस्तारः उच्चशिक्षायाः अर्थात् व्यभिचरितः अस्ति, यस्य परिणामः अस्ति तथाकथितं "शैक्षणिकयोग्यतायाः अवमूल्यनम्", यत् अपि कृतवान् "एतत् शोधं उल्टावस्था अस्ति" इति सन्दर्भमूल्यं न्यूनीकृतम् अस्ति। अतः शोधविश्वविद्यालयनिर्धारणस्य मानदण्डरूपेण "संशोधन-अनुसन्धान-अनुपातस्य" उपयोगः उच्चशिक्षायाः वर्तमानविकासप्रवृत्त्या सह न सङ्गतः अस्ति, न च विश्वविद्यालयानाम् कृते स्वस्थस्य प्रभावी च प्रतिभाप्रशिक्षणतन्त्रस्य स्थापनायै अनुकूलः अस्ति
विश्वविद्यालयः शोधविश्वविद्यालयः अस्ति वा, अद्यापि प्राथमिकमापदण्डः अस्ति यत् सः उच्चस्तरीयसंशोधनप्रतिभानां संवर्धनं कर्तुं शक्नोति वा, उच्चगुणवत्तायुक्तं वैज्ञानिकसंशोधनं वा प्रौद्योगिकीपरिवर्तनपरिणामं वा उत्पादयितुं शक्नोति वा इति। स्नातकछात्राणां संख्या स्नातकस्य च अनुपातः मूलतः केवलं बाह्यरूपः एव केषुचित् विश्वविद्यालयेषु "संशोधनस्य अपेक्षया अध्यापनस्य उपरि बलं" इति प्रवृत्तिः अपि दृष्टा: स्नातकछात्राः व्याख्यानानि श्रुत्वा, गृहकार्यं लिखितुं, पत्राणि पठितुं च बहुकालं यापयन्ति , तथा च तेषां वास्तविकहस्त-संशोधनस्य अधिकाः अवसराः न्यूनाः न्यूनाः भवन्ति, यस्य परिणामः शैक्षणिक-संशोधन-क्षमतासु “पङ्गुता” भवति । कतिपयविश्वविद्यालयाः स्वस्य वैज्ञानिकसंशोधनस्य शिक्षणस्य च वास्तविकस्थितेः अवहेलनां अपि कुर्वन्ति, अन्धरूपेण स्वस्य नामाङ्कनयोजनानां विस्तारं कुर्वन्ति, स्नातकछात्रान् मूल्याङ्कनस्य सामना कर्तुं अधिकनिधिं परियोजनां च अन्वेष्टुं सौदामिकीचिपरूपेण मन्यन्ते एतत् उच्चगुणवत्तायुक्तस्य उच्चशिक्षाव्यवस्थायाः निर्माणस्य समग्रविन्यासस्य कृते हानिकारकं भवति तथा च नूतनयुगे वैज्ञानिकसंशोधनस्य नवीनतायाः च आवश्यकतां पूरयितुं प्रतिभानां संवर्धनं भवति।
अतः शोधविश्वविद्यालयानाम् निर्माणं सारं प्रति निर्देशितं भवितुमर्हति, प्रमुखराष्ट्रीयरणनीतिभिः, प्रमुखक्षेत्रैः, प्रमुखसामाजिकआवश्यकतैः च मार्गदर्शनं कृत्वा, विद्यालयशिक्षायाः, शिक्षणस्य, शोधकार्यस्य च गुणवत्तायां सुधारः, शोधविश्वविद्यालयानाम् मूल्याङ्कनमूल्यांकनव्यवस्थायां सुधारः, वैज्ञानिकसंशोधनपरियोजनानि इत्यादीनि, लक्षितरूपेण उच्चस्तरीयसंशोधन-उन्मुखानाम् अभिनवप्रतिभानां संवर्धनं कर्तुं उच्चस्तरीयशैक्षिकसंशोधनपरिणामानां उत्पादनार्थं च।
एकतः स्नातकशिक्षाप्रशिक्षणयोः उत्तमं कार्यं करणं उच्चगुणवत्तायुक्तस्य शोधविश्वविद्यालयस्य निर्माणस्य एकमात्रं मार्गम् अस्ति । स्नातकस्य तुलने स्नातकस्य मूलभूतशिक्षां परीक्षाचयनं च कृतवन्तः स्नातकछात्राः शैक्षणिकक्षमतायां केचन लाभाः अवश्यं प्राप्नुवन्ति अस्मिन् आधारे यदि वयं स्नातक-छात्रान् कुशल-तन्त्रेण मानकीकृत-नवीन-संशोधन-क्षमता-विकासाय प्रशिक्षितुं शक्नुमः, तथा च उत्तमं शोध-वातावरणं निर्मातुं संसाधन-संग्रहं कर्तुं शक्नुमः, तर्हि अस्माकं उच्चतर-शैक्षिक-वैज्ञानिक-संशोधन-दक्षता भविष्यति, तथा च मूल-सम्बद्धेन सह अधिकं सङ्गतं भविष्यति | शोधप्रधानविश्वविद्यालयस्य निर्माणस्य अभिप्रायः।
अपरपक्षे विश्वस्तरीयविश्वविद्यालयानाम् अनुभवस्य सन्दर्भे उच्चस्तरीयसंशोधनविश्वविद्यालयस्य निर्माणस्य अपि उच्चगुणवत्तायुक्ता स्नातकशिक्षा आवश्यकी भागः अस्ति प्रथमं प्रतिभानां संवर्धनं सुसंगतं भवति अनेके उत्कृष्टाः शोधकर्तृभिः उच्चविद्यालयस्य स्नातकस्य च चरणेषु पर्याप्तप्रतिभाः प्रदर्शिताः सन्ति । स्नातकस्तरस्य शिक्षणस्य गुणवत्तायां वैज्ञानिकसंशोधनस्य अनुपाते च सुधारः प्रतिभाशालिनां शोधप्रतिभानां शीघ्रमेव पहिचाने प्रशिक्षणचक्रं लघु कर्तुं च सहायकं भवितुम् अर्हति। द्वितीयं, स्नातकस्तरस्य शिक्षायाः वैज्ञानिकसंशोधनस्य च तीव्रतायां सुधारं करोति, स्नातकोत्तरस्तरस्य च उत्तमं आधारं स्थापयति। स्नातकशिक्षायाः अवहेलना परन्तु स्नातकछात्राणां प्रतिभानां प्रचारस्य अपेक्षा वायुतले दुर्गनिर्माणस्य बराबरम् अस्ति। अतः शोधविश्वविद्यालयस्य निर्माणे अस्माभिः स्नातकशिक्षणे अधिकं ध्यानं दातव्यम्।
तदतिरिक्तं वैज्ञानिकसंशोधनस्य प्रौद्योगिक्याः च मध्ये स्पष्टः भेदः अस्ति तथा च प्रौद्योगिकी-नवीनीकरणे ध्यानस्य अभावः इति अवधारणायाः कारणात् अल्पसंख्याकाः जनाः सीमिताः सन्ति, एतेन वस्तुतः व्यावसायिक-उपाधिः स्वस्य अद्वितीयलाभानां प्रयोगे बाधां जनयति तथा च एषः विषयः अस्ति यस्य भुक्तिः अवश्यं करणीयः शोधविश्वविद्यालयानाम् विकासे सति ध्यानं दत्तव्यम्। वस्तुतः शैक्षणिकनवीनप्रतिभानां व्यावहारिकनवीनप्रतिभानां च संवर्धनं प्रति समानरूपेण बलं दातव्यं, येन वैज्ञानिकसंशोधनं प्रौद्योगिक्यां परिणतुं शक्यते, प्रौद्योगिकी उद्योगाय लाभं दातुं शक्नोति, उद्योगः च वैज्ञानिकसंशोधनस्य प्रतिक्रियां दातुं शक्नोति, येन वैज्ञानिकस्य एकीकृतविकासस्य साक्षात्कारः भवति तथा प्रौद्योगिकी नवीनता औद्योगिक नवीनता च।
तथाकथितमहाविद्वान् भवनमित्यर्थः, अपितु स्वामी इत्यर्थः। अद्यत्वे उच्चशिक्षायाः निरन्तरविकासेन सह शोधप्रधानविश्वविद्यालयस्य निर्माणे "संशोधनस्य उल्टावस्था" इति सन्दर्भमूल्यं निरन्तरं क्षीणं भवति यत् वयं अधिकव्यावसायिकसंशोधनप्रतिभानां संवर्धनं कर्तुं शक्नुमः, अधिकमूल्यं वैज्ञानिकसंशोधननिर्गमं च निर्मातुं शक्नुमः वा इति निर्माणस्य कुञ्जी नूतनयुगे एकः "विश्वविद्यालयः" । (लेखकः चीनीयशैक्षिकविज्ञानस्य अकादमीयां शोधकर्त्ता अस्ति)
प्रतिवेदन/प्रतिक्रिया