समाचारं

अनेके देशाः अन्तर्राष्ट्रीयछात्राणां विषये स्वनीतिः कठिनं कृतवन्तः, छात्राः एव प्रभाविताः न भवन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलिया, कनाडा, यूके च देशेषु अस्माकं विशेषसंवाददाता दा किआओ ताओ, शुआङ्गचेङ्ग् संवाददाता जू केयुए
संपादकस्य टिप्पणी : अस्य मासस्य आरम्भे आस्ट्रेलिया-सर्वकारेण २०२५ तमे वर्षे प्रवेशितानां नूतनानां अन्तर्राष्ट्रीयछात्राणां संख्यां २७०,००० यावत् सीमितं कर्तुं योजनायाः घोषणायाः अनन्तरं आस्ट्रेलियादेशस्य शिक्षामन्त्री अन्तर्राष्ट्रीयछात्राणां संख्यायाः उच्चसीमा घोषितवती यत् विभिन्नाः विश्वविद्यालयाः कर्तुं शक्नुवन्ति नामाङ्कनं कुर्वन्तु, यत्र सिड्नीविश्वविद्यालयः मेलबर्नविश्वविद्यालयः च सन्ति, ऑस्ट्रेलियादेशस्य अष्टविश्वविद्यालयाः सहस्राणि प्रवेशस्थानानि कटयितुं बाध्यन्ते। १८ सितम्बर् दिनाङ्के कनाडा-सर्वकारेण उक्तं यत् अन्तर्राष्ट्रीयछात्रेभ्यः निर्गतानाम् अध्ययन-अनुज्ञापत्राणां संख्यां अधिकं न्यूनीकरिष्यामि, कार्य-अनुज्ञापत्र-योग्यतां च कठिनं करिष्यति इति योजनानुसारं कनाडादेशः २०२५ तमे वर्षे अन्तर्राष्ट्रीयछात्राणां कृते ४३७,००० अध्ययनवीजां प्रदास्यति, यत् वर्षे वर्षे १०% न्यूनता भवति । यतो हि आस्ट्रेलिया, कनाडा इत्यादयः देशाः विश्वस्य प्रमुखाः विदेशेषु अध्ययनस्य गन्तव्यस्थानानि सन्ति, अन्तर्राष्ट्रीयशिक्षा अपि एतेषु देशेषु महत्त्वपूर्णं आर्थिकयोगदानं आनयति, अतः विदेशेषु अध्ययनं प्रतिबन्धयितुं उपायानां श्रृङ्खला एतेषां देशानाम् शिक्षाव्यापारवृत्तेषु व्यापकविवादं जनयति अद्यैव ग्लोबल टाइम्स् इति पत्रिकायाः ​​उपर्युक्तनीतिभिः उत्पद्यमानानां व्यापकविवादानाम्, आनुषङ्गिकप्रभावानाञ्च अन्वेषणार्थं प्रासंगिकदेशेभ्यः अन्तर्राष्ट्रीयछात्रैः, विद्यालयप्रशासकैः, शिक्षाव्यावसायिकैः, स्थावरजङ्गमव्यावसायिकैः इत्यादिभिः सह वार्तालापं कृतवान्
अष्टौ आस्ट्रेलियाविश्वविद्यालयानाम् गठबन्धनम् : सर्वकारः गम्भीरं त्रुटिं कुर्वन् अस्ति
"शिक्षामन्त्रालयस्य गणनापद्धत्या अस्मान् आश्चर्यचकितं जातम्। अहं बहुवारं तस्य पुष्टिं कृतवान्, अहं च भ्रष्टः इति चिन्तितवान् यदा सः ज्ञातवान् यत् विश्वविद्यालयः अन्तर्राष्ट्रीयछात्राणां संख्यायाः उच्चसीमा अस्ति आगामिवर्षे नामाङ्कनं ३४०० भवति, यतः अस्मिन् वर्षे नामाङ्कनं प्रायः १,००० छात्रैः न्यूनम् अस्ति ।
आस्ट्रेलिया-देशः विश्वस्य बृहत्तमेषु विदेशेषु अध्ययनस्थानेषु अन्यतमः अस्ति, तेषु चीनदेशस्य छात्राणां संख्या सर्वाधिकं वर्तते, यत्र अन्तर्राष्ट्रीयछात्राणां १/५ अधिकं भागः अस्ति, तदनन्तरं भारतं, नेपालं च ऑस्ट्रेलिया-देशस्य शिक्षामन्त्रालयस्य नवीनतम-आँकडानां अनुसारं सम्प्रति आस्ट्रेलिया-देशे प्रायः १६६,९०० चीनी-छात्राः अध्ययनं कुर्वन्ति, येषु १२६,००० उच्चशिक्षाविद्यालयेषु अध्ययनं कुर्वन्ति, १५,००० व्यावसायिक-तकनीकी-विद्यालयेषु च अध्ययनं कुर्वन्ति एतयोः विभागयोः नामाङ्कनयोजना नूतननीत्या प्रभाविता भविष्यति। यदि नीतिः पारिता भवति तर्हि अस्मिन् वर्षे अपेक्षया २०२५ तमे वर्षे आस्ट्रेलियादेशे अन्तर्राष्ट्रीयछात्राणां संख्या प्रायः ५०,००० न्यूनीभवति ।
"अष्टानां समूहः" (go8 इति उच्यते) ऑस्ट्रेलियादेशस्य प्रसिद्धः विश्वविद्यालयगठबन्धनः अस्ति अस्य सदस्याः आस्ट्रेलियादेशस्य अष्टौ अन्तर्राष्ट्रीयप्रसिद्धाः व्यापकसंशोधनविश्वविद्यालयाः सन्ति, येषु सिड्नीविश्वविद्यालयः, न्यूसाउथवेल्सविश्वविद्यालयः, मेलबर्नविश्वविद्यालयः च सन्ति , मोनाश विश्वविद्यालयः, तथा च एडिलेड् विश्वविद्यालयः, क्वीन्सलैण्ड् विश्वविद्यालयः, पश्चिम-ऑस्ट्रेलिया-विश्वविद्यालयः, आस्ट्रेलिया-राष्ट्रीयविश्वविद्यालयः च । तेषु मेलबर्न् विश्वविद्यालयः चीनदेशस्य अन्तर्राष्ट्रीयछात्रस्य क्षिङ्गस्य लक्ष्यसंस्था अस्ति ।
क्षिङ्ग् पश्चिम-ऑस्ट्रेलिया-राजधानी-पर्थ-नगरस्य निज-उच्चविद्यालये अध्ययनं कुर्वन् अस्ति, अधुना विश्वविद्यालये आवेदनं कर्तुं चिन्तितः अस्ति । गतवर्षस्य अगस्तमासे बीजिंगनगरस्य एकस्मिन् प्रमुखे उच्चविद्यालये द्वितीयवर्षं समाप्तं कृत्वा क्षिंग् पर्थ्-नगरम् आगतः । "तदा मया चिन्तितम् आसीत् यत् विदेशे अध्ययनेन अन्तर्राष्ट्रीयज्ञानस्य अनुभवस्य च सम्पर्कस्य अधिकाः अवसराः प्राप्यन्ते, परन्तु नूतना नीतिः इदानीं मां बहु लज्जां जनयति, सा, या मध्यविद्यालयजीवनस्य अन्तिमवर्षे अस्ति। told the global times special correspondent in australia that she मूल लक्ष्यं मेलबर्न् विश्वविद्यालये वित्तशास्त्रस्य अध्ययनं आसीत् तथापि यतः go8 विद्यालयाः अन्तर्राष्ट्रीयछात्राणां संख्यां न्यूनीकरिष्यन्ति येषां नियुक्तिः, सा "प्राप्तिम्" अनुभवति एतेभ्यः विद्यालयेभ्यः अधिकं दूरं यावत्” इति ।
क्षिङ्गः अवदत् यत् - "अहं तुल्यकालिकरूपेण अल्पकालं यावत् ऑस्ट्रेलियादेशे अस्मि, मम ग्रेड्स् अपि उत्कृष्टाः न सन्ति, अन्येषु शौकेषु बिन्दून् योजयितुं शक्नुवन्ति पुरस्काराः वा सम्मानाः वा प्राप्तुं मम अवसरः न प्राप्तः। सा वैकल्पिकयोजनासु अपि विचारं कर्तुं आरब्धा, यथा अन्तर्राष्ट्रीयक्रमाङ्कनेषु किञ्चित् न्यूनतरेषु कतिपयेषु अधिकेषु प्रमुखेषु आवेदनं कुर्वन्तु, तथा च कतिपयेषु अधिकेषु गैर-go8 विश्वविद्यालयेषु, यथा प्रौद्योगिकीविश्वविद्यालयः सिड्नी इत्यत्र, आवेदनं कुर्वन्तु
तस्याः उच्चविद्यालये बहवः अन्तर्राष्ट्रीयछात्राः नूतननीतेः विषये चिन्तिताः सन्ति। शङ्घाईनगरस्य एकः छात्रः अवदत् यत् - "यदि अहम् एतस्याः नीतेः विषये ज्ञातवान् स्यात् तर्हि शाङ्घाईनगरे महाविद्यालयप्रवेशपरीक्षायाः सज्जतां कर्तुं मम श्रेयः स्यात्। न केवलं गृहस्य समीपे एव आसीत्, अपितु मम परिवारात् अपि समर्थनं प्राप्तुं शक्नोमि स्म कालः।"
चीनदेशे द्वितीयपदवीं प्राप्तवान् आस्ट्रेलियादेशस्य ब्रिस्बेन्-नगरस्य भाषाविद्यालये अध्ययनं कुर्वन् लियूः आशास्ति यत् सः आस्ट्रेलियादेशस्य शीर्षस्थे विश्वविद्यालये स्नातकोत्तरकार्यक्रमाय आवेदनं करिष्यति तथा च स्वस्य कार्यानुसन्धानप्रतिस्पर्धां वर्धयितुं "प्रतिष्ठितः विद्यालयः" इति लेबलस्य उपयोगं करिष्यति। "नवीननीतेः मम सदृशेषु छात्रेषु सर्वाधिकः प्रभावः भवितुम् अर्हति ये भाषाविद्यालयेषु अध्ययनं कुर्वन्ति" इति सः पत्रकारैः अवदत् यत् नूतनायाः नीतेः आङ्ग्लभाषायाः आवश्यकताः अधिकाः सन्ति, विश्वविद्यालयाः च नामाङ्कनकाले आङ्ग्लप्रवीणतायाः विषये विशेषं ध्यानं अवश्यं दास्यन्ति। लियू पत्रकारैः सह उक्तवान् यत् भारतस्य, फिलिपिन्सस्य, मलेशियादेशस्य च अन्तर्राष्ट्रीयछात्राणां तुलने चीनीयछात्राणां आङ्ग्लभाषायाः प्रवीणतायाः, विशेषतः वक्तुं श्रवणस्य च लाभः नास्ति। छात्राणां नियुक्तौ सामग्रीं दृष्ट्वा अतिरिक्तं केचन विश्वविद्यालयाः साक्षात्कारस्य व्यवस्थां करिष्यन्ति, येन भाषाविद्यालयेषु बहवः चीनदेशीयाः अन्तर्राष्ट्रीयछात्राः निरुत्साहिताः भवन्ति।
सिड्नीनगरस्य विदेशे अध्ययनसंस्थायाः प्रभारी व्यक्तिः ऑस्ट्रेलियादेशस्य "ग्लोबल टाइम्स्" इति विशेषसम्वादकं प्रति अवदत् यत् वर्तमानस्य नूतननीतेः तेषां छात्राणां उपरि अल्पः प्रभावः भविष्यति ये पूर्वमेव आस्ट्रेलियादेशस्य विश्वविद्यालयेषु पञ्जीकरणं कृत्वा अध्ययनं कृतवन्तः भविष्ये आवेदकाः। सामान्यतया आस्ट्रेलियादेशस्य शैक्षणिकसंस्थाः नूतननीतेः अन्तर्गतं “सर्वं स्वीकुर्वन्ति” इत्यस्मात् “योग्यता-आधारितप्रवेशं” इति परिवर्तयिष्यन्ति । प्रभारी व्यक्तिः अवदत् यत् - "मम विचारेण ये छात्राः पूर्वमेव आस्ट्रेलिया-भाषाविद्यालयेषु अथवा मध्यविद्यालयेषु अध्ययनं कुर्वन्ति तेषां कृते आस्ट्रेलिया-विश्वविद्यालयेषु आवेदनं कुर्वन् तुल्यकालिकरूपेण अधिका सम्भावना भविष्यति। तथापि चीनदेशात् विदेशेषु आवेदकानां विशेषतया ये go8 लोकप्रिय-प्रमुख-विषयेषु आवेदनं कर्तुम् इच्छन्ति छात्राणां कृते अधिकाधिकं कठिनं भविष्यति” इति ।
अनेकाः ऑस्ट्रेलिया-माध्यमाः अवदन् यत् अभिलेख-आप्रवास-स्तरस्य कारणेन आवास-मूलसंरचना-उपरि दबावस्य निवारणाय सर्वकारेण सीमा निर्धारिता । परन्तु गो८ इत्यस्य मतं यत् एषः उपायः स्वभावतः दोषपूर्णः अस्ति । "सरकारः गम्भीरं त्रुटिं करोति" इति थॉमसनस्य मतं यत् एतस्य "त्वरितस्य अपूर्णस्य च विधानस्य" आस्ट्रेलियादेशस्य उच्चशिक्षाक्षेत्रस्य, अर्थव्यवस्थायाः, कुशलकार्यबलस्य, अन्तर्राष्ट्रीयप्रतिष्ठायाः च कृते विनाशकारी परिणामाः भविष्यन्ति
थॉमसनः अन्तर्राष्ट्रीयछात्रशुल्कात् प्राप्तः राजस्वः आस्ट्रेलियादेशस्य विश्वविद्यालयानाम् शोधक्षमतां निर्वाहयितुम् महत्त्वपूर्णः इति बोधयति स्म । सा अवदत् यत् - "go8 इत्यस्य शोधकार्य्ये महत्त्वपूर्णा भूमिका अस्ति, यत्र सर्वेषु आस्ट्रेलिया-विश्वविद्यालयेषु अनुसन्धानस्य ७०% भागः भवति । वर्तमानकाले आस्ट्रेलिया-विश्वविद्यालयानाम् शोधकार्यं अन्तर्राष्ट्रीयछात्रशिक्षणशुल्कात् प्राप्ते आयस्य उपरि निर्भरं भवति।
कनाडादेशस्य स्थानीयसरकाराः : नवीनविनियमाः सावधानीपूर्वकं कार्यान्विताः भवेयुः
कनाडादेशे अन्तर्राष्ट्रीयछात्राणां प्रवेशस्य संख्यां न्यूनीकर्तुं अतिरिक्तं अन्तर्राष्ट्रीयछात्राणां कार्यानुज्ञापत्रं प्रतिबन्धयितुं उपायानां श्रृङ्खला अपि अस्ति अस्मिन् मासे आरभ्य चिकित्साशास्त्रस्य कानूनस्य च दुर्लभप्रमुखद्वयं विहाय अन्तर्राष्ट्रीयछात्राणां पतिपत्नीः "स्नातकोत्तरकार्यपरमिट्" (pgwp) प्राप्तुं योग्याः न भविष्यन्ति द्वितीयं, "सार्वजनिकविश्वविद्यालय-निजीविश्वविद्यालयसाझेदारी" यत् हालवर्षेषु अतीव लोकप्रियः अभवत् (pcpp, लघुनिजीविश्वविद्यालयान् निर्दिशति ये सार्वजनिकविश्वविद्यालयपाठ्यक्रमं पाठयितुं अनुज्ञापत्रं प्राप्तवन्तः) स्नातकाः शैक्षणिकयोग्यतायाः परवाहं विना pgwp कृते पात्राः न भविष्यन्ति।
एते उपायाः कनाडा-सर्वकारेण आप्रवासनक्षेत्रे घरेलु-आवास-जीवन-किफायती-विषयाणां निवारणाय कृतेषु नवीनतम-उपायेषु अन्यतमाः सन्ति आप्रवासनकनाडादेशेन उक्तं यत् अन्तर्राष्ट्रीयछात्राणां संख्यायां न्यूनीकरणं कनाडादेशं आगच्छन्तः अस्थायीनिवासिनः पूर्णतया समर्थिताः इति सुनिश्चित्य, तथैव "अस्माकं आप्रवासनव्यवस्थायाः अखण्डतां निर्वाहयितुम्, दुर्बलजनसंख्यानां रक्षणाय च" अस्थायीनिवासिनां संख्यां प्रभावीरूपेण प्रबन्धयति।
नूतननीत्यानुसारं कनाडादेशः २०२५ तमे वर्षे अन्तर्राष्ट्रीयछात्राणां कृते ४३७,००० अध्ययनवीजान् प्रदास्यति, यत् वर्षे वर्षे १०% न्यूनता भवति । परन्तु कनाडादेशस्य महाविद्यालयानाम् अनुसन्धानसंस्थानां च संघस्य सर्वकारसम्बन्धप्रमुखः मैक्डोनाल्ड् इत्यस्य भविष्यवाणी अस्ति यत् अन्तर्राष्ट्रीयछात्राणां वास्तविकक्षयः ततोऽपि अधिकः भवितुम् अर्हति। सः अवदत् यत् - "नवीनविनियमैः अनेकेषां अन्तर्राष्ट्रीयछात्राणां कृते अनिश्चितता आगतानि। यदा छात्राः भिन्नदेशेभ्यः प्रवेशप्रस्तावान् प्राप्नुवन्ति तदा ते अन्यदेशेषु अध्ययनं कर्तुं शक्नुवन्ति।
अनेके कनाडा-विशेषज्ञाः मन्यन्ते यत् नूतन-विनियमानाम् अन्तर्गतं जटिलः हित-क्रीडा अस्ति, विशेषतः यतः केषुचित् कनाडा-प्रान्तेषु तुल्यकालिकरूपेण एकः आर्थिक-संरचना अस्ति, ते च अन्तिमेषु वर्षेषु "विदेश-अध्ययन-अर्थव्यवस्थायाः" उपरि बहुधा अवलम्बन्ते तदतिरिक्तं विदेशे अध्ययनं प्रतिबन्धयन्तः आस्ट्रेलियादेशस्य नूतनविनियमानाम् तुलने, येन go8 सहितं बहवः प्रथमश्रेणीविश्वविद्यालयाः प्रभाविताः, कनाडादेशस्य नूतनविनियमानाम् प्रथमद्वितीयस्तरीयविश्वविद्यालयेषु मुख्यतया तृतीयचतुर्थस्तरीयविश्वविद्यालयेषु अपि च केषुचित् अपि सीमितः प्रभावः अस्ति तथाकथिताः "फेजन्ट् विश्वविद्यालयाः", तथा च केचन छात्राः ये "वक्रप्रवासः" मार्गं ग्रहीतुं इच्छन्ति परन्तु वास्तवतः अध्ययने रुचिं न लभन्ते, ते बहु प्रभाविताः भवन्ति।
कनाडादेशस्य "ग्लोबल टाइम्स्" इति विशेषसम्वादकस्य अवलोकनस्य अनुसारं कनाडादेशस्य केचन प्रान्तीयसर्वकाराः ये "विदेशे अध्ययनस्य अर्थव्यवस्थायाः" उपरि अवलम्बन्ते, ते संघीयसर्वकारस्य नूतनविनियमानाम् विषये अतीव सावधानाः सन्ति ओण्टारियो-नगरस्य उदाहरणरूपेण गृहीत्वा केवलं प्रान्तस्य सार्वजनिकविश्वविद्यालयस्य शिक्षणस्य राजस्वं गतवर्षे ३.४ अरब कनाडा-डॉलर् (१ कनाडा-डॉलर् प्रायः ५.२ युआन्) तः ४.४ अरब कनाडा-डॉलर् यावत् वर्धितम्, एतत् राजस्वस्य न्यूनता न केवलं शिक्षणसंस्थानां कार्याणि प्रभावितं करिष्यति, अपितु also इदं क्षेत्रे रोजगारं, अचलसम्पत् इत्यादीन् प्रभावितं करिष्यति, अतः नूतनविनियमानाम् "सावधानीपूर्वकं कार्यान्वयनम् अवश्यं कर्तव्यम्" इति आह्वानं कृतम् अस्ति ।
वस्तुतः कनाडा-सर्वकारेण असहायतायाः कारणात् एतत् नूतनं नियमं निर्गतम् । यद्यपि "विदेशे अध्ययनस्य अर्थव्यवस्था" कनाडादेशस्य कृते अतीव महत्त्वपूर्णा अस्ति, तथा च कनाडादेशस्य आप्रवासदेशत्वेन उच्चशिक्षितानां आप्रवासकानां पूरकत्वस्य अपि आवश्यकता वर्तते तथापि अन्तर्राष्ट्रीयछात्राणां तेषां परिवाराणां च बहूनां संख्यायाः विषमगुणवत्तायाः च व्यापकरूपेण आलोचना कृता अस्ति कनाडादेशस्य "टोरोन्टो स्टार" इत्यनेन ज्ञापितं यत् उच्चशिक्षाक्षेत्रेण अनियमितविदेशीयसंस्थाभिः छात्राणां आक्रामकनियुक्तेः कारणात् अधिकाधिकाः विदेशिनः कनाडादेशे अध्ययनं "वक्रप्रवासः" इति मन्यन्ते, तथा च मासे सम्पूर्णपरिवारस्य कृते कार्यं प्राप्तुं शॉर्टकटः इति मन्यन्ते कनाडा एतेन स्थानीयगृहसंकटः वर्धमानः जीवनव्ययः च अधिकः जातः ये बहवः अन्तर्राष्ट्रीयछात्राः अनिच्छया एव तिष्ठन्ति, बहवः केवलं "खाद्यबैङ्काः" इत्यादिषु दानतन्त्रेषु अवलम्ब्य भोजनस्य, वस्त्रस्य च परिपालनं कर्तुं शक्नुवन्ति स्थानीयजनानाम् अन्तर्राष्ट्रीयछात्राणां च मध्ये विग्रहः।
ब्रिटिश-रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं यतः कनाडा-देशस्य संघीय-प्रतिनिधिसदनस्य निर्वाचनं न्यूनातिन्यूनं आगामिवर्षस्य अक्टोबर्-मासे भविष्यति, अतः अयं विषयः कनाडा-राजनीत्यां विवादास्पद-विषयेषु अन्यतमः अभवत् कनाडादेशस्य "ग्लोब् एण्ड् मेल" इत्यनेन विश्लेषितं यत् कनाडादेशे अन्तर्राष्ट्रीयछात्राणां नियन्त्रणात् बहिः संख्यायाः विषये अधिकांशं घरेलुजनमतं सत्ताधारी लिबरल् पार्टीं प्रति निर्दिश्यते दलेन पीजीडब्ल्यूपी "बिघटितम्" अस्ति तथा च शीघ्रमेव ९०,००० पीजीडब्ल्यूपी अनुमोदितम् अस्ति केवलं २०२१ तमे वर्षे धारकाः। २०१८ तः २०२३ पर्यन्तं कनाडादेशे निर्गतानाम् पीजीडब्ल्यूपी-सङ्ख्यायां २१४% महती वृद्धिः अभवत् । इदानीं निर्वाचनं समीपं गच्छति तदा लिबरलपार्टी-सर्वकारेण दन्ताः संकुचिताः, कठोर-नवीन-विनियमाः च प्रवर्तन्ते अधुना रात्रौ एव तान् परिवर्तयितुं कठिनम् अस्ति |.
ब्रिटिश-अचल-सम्पत्-एजेन्सी : अन्तर्राष्ट्रीय-छात्राणां निवेशकानां च विश्वासं पुनः प्राप्तुं सर्वकारस्य प्रतीक्षां कुर्वन् अस्ति
अस्मिन् वर्षे अगस्तमासे फॉर्च्यूनपत्रिकायाः ​​प्रतिवेदनानुसारं बहवः यूरोपीयसर्वकाराः अपि अन्तर्राष्ट्रीयछात्राणां उपरि आप्रवासस्य उदयं निवारयितुं प्रतिबन्धान् स्थापयन्ति। ब्रिटिशगृहकार्यालयस्य आँकडानुसारं २०२३ तमे वर्षे (अक्टोबर २०२२-सितम्बर २०२३) यूके-देशेन विश्वे कुलम् ४८६,००० छात्रवीजाः निर्गताः, येन वर्षे वर्षे २% वृद्धिः अभवत् परन्तु अस्मिन् वर्षे आरम्भे केवलं जनवरीतः एप्रिलमासपर्यन्तं यूके-देशं प्रति छात्रवीजानां संख्या वर्षे वर्षे ३०,००० तः अधिका न्यूनीभूता । चीन, भारत, नाइजीरियादेशेभ्यः वीजा-आवेदनानां संख्यायां सर्वाधिकं न्यूनता अभवत् उपर्युक्ताः त्रयः देशाः अपि यूके-देशे विदेशेषु अध्ययनस्य महत्त्वपूर्णाः विपण्याः सन्ति ।
पूर्ववर्षेषु "अध्ययनस्य यूके-उन्मादस्य" तुलने अद्यतन-परिवर्तनानि यूके-देशे बहवः चीनीय-छात्राः आश्चर्यचकिताः न भवन्ति । शाङ्घाईनगरस्य चीनीयछात्रा जिओ आन् यूके-देशे ग्लोबल टाइम्स्-विशेषसंवाददात्रे अवदत् यत् यद्यपि सा ब्रिटिश-विश्वविद्यालयात् स्नातकपदवीं प्राप्तवती तथापि सा उत्साहितः नास्ति यतोहि सा यत् प्रमुखं अध्ययनं कृतवती तत् तस्याः प्रथमपरिचयः नासीत् यदा सा प्रथमवारं प्रमुखविषये आवेदनं कृतवती तदा सा ब्रिटिशविश्वविद्यालयैः सह संवादं कृतवती, विमानस्वचालनक्षेत्रे पाठ्यक्रमेषु भागं ग्रहीतुं आशां च कृतवती, परन्तु सा अङ्गीकृता अन्ते सा औद्योगिकस्वचालनसम्बद्धान् पाठ्यक्रमान् सम्झौतां कृत्वा चिनोति स्म, परन्तु चीनदेशे पाठ्यक्रमस्य बहवः विषयवस्तुनः वास्तविकरूपेण गभीरतया अध्ययनं कृतवन्तः इति ज्ञातवती अन्तिमेषु वर्षेषु चीनदेशस्य बहवः छात्राः यूके-देशे अध्ययनं त्यक्तवन्तः इति कारणेषु एकं कारणं प्रमुखविषयाणां सीमितविकल्पः अस्ति, यत् विज्ञान-इञ्जिनीयरिङ्ग-क्षेत्रेषु विशेषतया प्रमुखम् अस्ति
अन्यः विषयः यः बहवः अन्तर्राष्ट्रीयछात्राः चिन्तयन्ति सः ब्रिटिशकार्यवीजानीतेः प्रतिबन्धः अस्ति । लुओ के, यः शान्क्सीनगरस्य अस्ति, वास्तुनिर्माणे निरतः अस्ति, सः वर्षद्वयात् पूर्वं लण्डन्नगरस्य विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्, ब्रिटिश-अन्तर्राष्ट्रीयछात्राणां कृते स्नातकोत्तरकार्यवीजायाः आवेदनाय प्रायः १,००० पाउण्ड् व्ययितवान्, येन सः कानूनानुसारं... वर्षद्वयपर्यन्तं यूके। अस्मिन् काले सः इण्टर्न्शिप्, डिजाइन इन्स्टिट्यूट् इत्यत्र कार्यं च प्राप्तवान् । परन्तु यदा तस्य वीजायाः अवधिः समाप्तः भवितुं प्रवृत्तः आसीत् तदा तस्य नियोक्ता तस्मै अवदत् यत् सः कार्यवीजायाः आवेदनं कर्तुं न शक्नोति यतोहि आप्रवासनविभागेन न्यूनातिन्यूनं ३८,००० पौण्ड् वार्षिकं वेतनं आवश्यकं यत् ३- ९. ४ वर्ष रोजगार। डिजाइन इन्स्टिट्यूट् इत्यनेन रॉक् इत्यस्मै स्वीकृतं यत् यूके-देशे वर्तमानः आर्थिकदृष्टिकोणः अनिश्चितः अस्ति, व्यावसायिकविस्तारः पूर्वमेव तनावपूर्णः अस्ति, विदेशीयकर्मचारिणां नियुक्त्यै च अतिरिक्तकरस्य आवश्यकता भवति, अतः एतत् व्यय-प्रभावी नास्ति अधुना रॉक् चीनदेशं प्रत्यागत्य रोजगारस्य अवसरान् अन्वेष्टुं सज्जः अस्ति। सः अवदत् यत् - "यूके-देशस्य विदेशे अध्ययनस्य आप्रवासनीतेः च कृते युवानां प्रतिभानां आकर्षणं कठिनम् अस्ति, देशस्य मानवसंसाधनं च केवलं विपण्यमागधां पूरयितुं न शक्नोति।
अधिकाधिकाः अन्तर्राष्ट्रीयछात्राः यूके-देशे अध्ययनं कर्तुं न इच्छन्ति, यस्य प्रभावः स्थानीयविदेश-अध्ययन-एजेन्सीषु, आवास-एजेन्सीषु च अपि अभवत् बर्मिन्घम्-नगरे १५ वर्षाणाम् अधिक-अनुभवं विद्यमानस्य विदेश-अध्ययन-संस्थायाः प्रमुखः झेङ्ग्-महोदयः पत्रकारैः अवदत् यत् वर्तमान-व्यापारः मुख्यतया विश्वविद्यालयेषु अन्तर्राष्ट्रीय-छात्राणां शिक्षण-शुल्कस्य वर्धनं, अध्ययनस्य संख्यायाः न्यूनता इत्यादिभिः कारकैः प्रभावितः अस्ति विदेशेषु आवेदकाः, तथा च स्थानीयकर्मचारिणां उच्चनियुक्तिव्ययः स्थितिः प्रायः वर्षद्वयं यावत् अस्ति। सः अपि उल्लेखितवान् यत् ब्रिटिशविश्वविद्यालयाः सम्प्रति चीनदेशस्य छात्राणां नियुक्तौ पूर्वापेक्षया न्यूनतया उत्साहिताः सन्ति, अतः पक्षद्वयस्य संचारस्य, सहकार्यस्य च कार्यक्षमता अपि पूर्ववत् न उत्तमम्।
म्यान्चेस्टरनगरे एकस्य आवाससंस्थायाः प्रबन्धकः डेविस् पत्रकारैः सह अवदत् यत् यद्यपि स्थानीयक्षेत्रे अद्यापि बहवः चीनदेशीयाः छात्राः सन्ति तथापि सप्त-अष्टवर्षपूर्वस्य तुलने एतत् परिमाणं महतीं संकुचितं जातम्। तस्मिन् एव काले घरेलुमहङ्गानि तीव्रताम् अवाप्तवन्तः, येन स्थावरजङ्गममूल्यानि वर्धितानि, अचलसम्पत् एजेन्सीव्यापारः पूर्वापेक्षया बहु कठिनः अभवत् डेविस् आशास्ति यत् लेबरपार्टी-नेतृत्वेन ब्रिटिश-सर्वकारः अन्तर्राष्ट्रीय-छात्राणां निवेशकानां च विश्वासं पुनः प्राप्तुं शक्नोति, विपण्यं च उष्णं कर्तुं शक्नोति, येन ब्रिटिश-स्थानीय-अर्थव्यवस्थायां सुधारः भवितुम् अर्हति ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया