समाचारं

एकस्य प्राथमिकविद्यालयस्य छात्रस्य मुखं तस्य आचार्येण पट्टिकाभिः आच्छादितम् आसीत् यदा सः वदति स्म यत् शिक्षायाः दण्डस्य च सीमा कुत्र अस्ति । |बीजिंग समाचार स्तम्भ

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲दत्तांशनक्शा : कस्मिन्चित् स्थाने प्राथमिकविद्यालयः कक्षायां भवति। फोटो/सिन्हुआ न्यूज एजेन्सी
सिन्हुआन्घे-रिपोर्ट्-अनुसारं १८ सितम्बर्-दिनाङ्के गुआङ्ग्सी-प्रान्तस्य नानिङ्ग्-नगरस्य छात्राणां मातापितरौ संवाददातृभ्यः एतत् वार्ताम् अङ्गीकृतवन्तः यत् नानिङ्ग्-नगरस्य क्षिंग्वाङ्ग-प्राथमिकविद्यालयस्य प्रथमश्रेणी-कक्षायाः एकस्य छात्रस्य मुखं याङ्ग-उपनामेन शिक्षकेन टेपेन सीलितम् आसीत् कक्षायां वार्तालापार्थम्।
१९ दिनाङ्के तत्र सम्बद्धः शिक्षकः घटनायाः पुष्टिं कृत्वा तदनन्तरं छात्राणां अभिभावकानां च क्षमायाचनां कृतवान्, विद्यालयात् निष्कासितः इति च अवदत्। क्षिङ्गवाङ्ग प्राथमिकविद्यालयस्य शिक्षणकार्यालयस्य कर्मचारिणः अवदन् यत् एतस्य घटनायाः अनन्तरं विद्यालयेन मनोवैज्ञानिकशिक्षकाणां आयोजनं कृत्वा तत्र सम्बद्धानां छात्राणां मनोवैज्ञानिकपरामर्शं प्रदातुं शक्यते।
यद्यपि सम्बद्धेन विद्यालयेन सम्बद्धं शिक्षकं निष्कासितम् अस्ति तथापि जनमतक्षेत्रे अपि अस्मिन् विषये बहु चर्चा उत्पन्ना अस्ति। विशेषतया शिक्षकानां अनुशासनात्मकशक्तिसीमानां विषये, केषु परिस्थितिषु शिक्षकानां व्यवहारः छात्राणां अपमानजनकः इति मन्यते इति विषये बहु चर्चा अभवत्।
प्रथमवर्षस्य छात्राणां कृते कक्षायां वार्तालापः "समस्या" अस्ति वा?
अस्मिन् वर्षे अगस्तमासे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च "नवयुगे शिक्षाविदां भावनां अग्रे सारयितुं उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां निर्माणस्य सुदृढीकरणे च रायाः" इति जारीकृतवन्तः शिक्षकाणां वैधाधिकारस्य हितस्य च रक्षणं, शिक्षकानां शिक्षणस्य अनुशासनस्य च अधिकारस्य रक्षणं, शिक्षकानां सक्रियअनुशासनस्य समर्थनं च प्रस्तावितं अस्ति।
परन्तु शैक्षणिकदण्डः शारीरिकदण्डः, वेषेण शारीरिकदण्डः वा न भवति इति द्रष्टव्यम् । पूर्वोक्तमतेषु शिक्षकानां शिक्षणस्य अनुशासनस्य च अधिकारस्य रक्षणार्थं मूलभूतौ पूर्वशर्तौ स्तः ।
प्रथमं विद्यालयेन निर्मिताः छात्रप्रबन्धनविनियमाः सन्ति, ये कानूनीरूपेण अनुपालनशीलाः च भवितुमर्हन्ति, द्वितीयं, ये छात्राः नियमानाम् अनुशासनानाञ्च उल्लङ्घनं कुर्वन्ति तेषां शैक्षिकदण्डः "प्राथमिक-माध्यमिकविद्यालयानाम् (विचारा) कृते शैक्षिकदण्डनियमानाम्" सख्तीपूर्वकं अनुसरणं करणीयम्, स्वीक्रियताम् च छात्राणां हानिं विना शैक्षिकदण्डस्य उद्देश्यं प्राप्तुं शक्नुवन्ति उपायाः व्यक्तिगत अखण्डतायाः गौरवस्य च शैक्षिक-अनुशासनात्मकाः उपायाः। अस्मिन् विषये उभयपक्षे समस्याः स्पष्टतया सन्ति ।
अस्मिन् विषये केचन जनाः मन्यन्ते स्म यत् यद्यपि शिक्षकस्य छात्राणां मुखं पट्टिकायाः ​​सीलीकरणस्य व्यवहारः दोषपूर्णः अस्ति तथापि तस्य आरम्भबिन्दुः बालकान् अनुशासनस्य पालनं कर्तुं शिक्षयति इति । प्राथमिकविद्यालयस्य प्रथमश्रेणीं प्रविष्टानां बालकानां कृते कक्षायाः समये वार्तालापः अपि कक्षायाः अनुशासनस्य उल्लङ्घनं कुर्वन् दुष्टव्यवहारः इति मन्यते एषा अवगमनं स्पष्टतया अनुचितम् अस्ति।
प्रथमवर्षस्य प्राथमिकविद्यालयस्य छात्राणां कृते ये अधुना एव विद्यालयं आरब्धवन्तः, तेषां कृते विद्यालयस्य शिक्षकाः बालकानां शारीरिक-मानसिक-लक्षणानाम् आधारेण अनुकूल-शिक्षां कुर्वन्तु, तथा च कक्षायां बालकानां वार्तालापं "समस्या" इति न मन्यन्ते अस्मिन् विषये जनमतस्य प्रतिक्रियायाः आधारेण बहवः जनाः अपि मन्यन्ते यत् शिक्षकस्य शिक्षापद्धतिः गलता अस्ति, परन्तु ते न अवगच्छन्ति यत् प्रथमश्रेणीयाः बालकेन कक्षायां वार्तालापः वस्तुतः दुष्टः व्यवहारः नास्ति।
२०२१ तमे वर्षे शिक्षामन्त्रालयेन "बालवाड़ी-प्राथमिकविद्यालययोः मध्ये वैज्ञानिकसम्बन्धस्य सशक्ततया प्रचारार्थं मार्गदर्शनम्" इति स्पष्टतया आवश्यकं यत् प्राथमिकविद्यालयाः प्रथमश्रेणीयाः प्रथमसत्रं नामाङ्कनअनुकूलनकालरूपेण निर्धारयन्तु तथा च नामाङ्कनअनुकूलनशिक्षायाः कार्यान्वयनस्य विषये ध्यानं ददति प्रथमश्रेणीशिक्षाशिक्षणपद्धतयः, तथा च राष्ट्रियपाठ्यक्रमः मुख्यतया बालानाम् अन्वेषणात्मकं अनुभवात्मकं च शिक्षणं सुदृढं कर्तुं गेमिफिकेशन, जीवन-उन्मुखं, व्यापकं अन्यं च पद्धतीनां स्वीकरणं करणीयम् तथा मानकशिक्षणं अतिक्रम्य प्रगतिम् अन्धरूपेण गृह्णाति इति त्रुटिपूर्णं अभ्यासं दृढतया सम्यक् कुर्वन्तु।
यदि सम्बद्धाः विद्यालयाः शिक्षकाः च शिक्षामन्त्रालयस्य आवश्यकताः सख्तीपूर्वकं कार्यान्वन्ति तथा च प्राथमिकविद्यालयस्य प्रथमश्रेण्यां क्रीडा-आधारित-क्रियाकलाप-आधारित-शिक्षण-विधिं स्वीकुर्वन्ति, तस्य स्थाने छात्राणां शिक्षकस्य व्याख्यानानि श्रोतुं स्व-आसनेषु उपविष्टुं आवश्यकता भवति तथा च learn knowledge, then प्रथमश्रेणीयाः बालकानां कृते कक्षायाः समये वार्तालापः "समस्या" नास्ति।
अन्तिमेषु वर्षेषु अस्माकं देशस्य केभ्यः विद्यालयैः निर्मिताः विद्यालयप्रबन्धनविनियमाः जनमतेन प्रश्नं कृतवन्तः, शिक्षायाः नियमानाम्, छात्राणां शारीरिक-मानसिक-लक्षणानाम् आदरं न कुर्वन्ति इति आरोपः च कृतः |.
यथा, बहुकालपूर्वं एकः विद्यालयः रात्रौ दीपं निष्क्रियं कृत्वा शौचालयं गतानां छात्राणां दण्डं दत्तवान् एतत् विद्यालयस्य "विद्यालयस्य नियमानाम्" आधारेण आसीत् यत् दीपं निष्क्रियं कृत्वा शौचालयस्य उपयोगः निषिद्धः आसीत् एषः प्रावधानः स्वभावतः अवैधः अस्ति यत् एतादृशप्रावधानस्य आधारेण छात्रस्य व्यवहारः अनुशासनानाम् नियमानाञ्च उल्लङ्घनं करोति वा इति निर्धारयितुं मूलभूततमं वैधतां तर्कशीलतां च नष्टं भविष्यति।
अस्य कृते विद्यालयेभ्यः जनान् शिक्षितुं सिद्धान्तस्य पालनम् आवश्यकं भवति तथा च उच्चस्तरीयकायदानानां शैक्षिककायदानानां च अनुरूपं विद्यालयप्रबन्धनविनियमानाम् निर्माणं करणीयम्। एषः एव आधारः शिक्षकानां शिक्षणस्य अनुशासनस्य च अधिकारस्य रक्षणस्य अपि अस्ति । यदि नियमानाम् एव समस्या अस्ति तर्हि शिक्षकानां शैक्षिक-अनुशासनात्मक-उपायाः सुष्ठु सन्ति चेदपि समग्र-शैक्षिक-अनुशासनात्मक-उपायाः अवैधाः सन्ति
कथं दण्डः करणीयः इति स्पष्टाः सीमाः सन्ति
ज्ञातव्यं यत् वास्तविकशिक्षणे प्रासंगिकपक्षेषु छात्राणां नियन्त्रणं, दण्डः च कथं करणीयः इति नियमाः पूर्वमेव स्थापिताः सन्ति । यथा, शिक्षामन्त्रालयेन पूर्वं निर्गताः "प्राथमिकमाध्यमिकविद्यालयानाम् (विचारा) कृते शिक्षादण्डनियमाः" (अतः परं "नियमाः" इति उच्यन्ते) न केवलं ताः विशिष्टाः परिस्थितयः सूचीबद्धाः सन्ति येषु शैक्षिकदण्डः कार्यान्वितुं शक्यते, अपितु ताः अपि सूचीबद्धाः सन्ति यस्मिन् परिस्थितौ शिक्षकाः शैक्षिकअनुशासनं कार्यान्वितुं शक्नुवन्ति तथा च यस्मिन् परिस्थितौ विद्यालयाः शैक्षिकदण्डं कर्तुं शक्नुवन्ति, तथा च केषाञ्चन शैक्षिकदण्डप्रक्रियाणां विषये विशिष्टप्रावधानं अपि कर्तुं शक्नुवन्ति।
तत्सह "नियमाः" अपि स्पष्टयन्ति यत् के के अनुशासनात्मकाः कार्याणि अनुमताः न सन्ति। यथा "शरीरदण्डः यः प्रत्यक्षतया प्रहारं, छूरेण इत्यादिभिः शारीरिकवेदनाम् जनयति; सामान्यसीमातः परं स्थातुं बाध्यः भवति, पुनः पुनः प्रतिलिपिं कर्तुं बाध्यः भवति, असहजगतिः अथवा मुद्राः कर्तुं बाध्यः भवति, तथा च जानी-बुझकर एकान्तवासः अन्ये वेषयुक्ताः शारीरिकदण्डाः च येन परोक्षरूपेण शरीरस्य हानिः भवति तथा मनोविज्ञानं मौखिकदुर्व्यवहारः अथवा "विवेकपूर्णैः अपमानजनकैः वचनैः कर्मभिः च छात्राणां व्यक्तिगतगौरवस्य उल्लङ्घनम्..." इत्यादयः उपायाः अनुमताः न सन्ति।
अस्मिन् प्रसङ्गे संलग्नः आचार्यः बालस्य मुखं पट्टिकायाः ​​सह सीलं कृतवान्, यत् अतीव भयङ्करं कार्यम् आसीत् । एषः उपायः न केवलं बालस्य शारीरिकवेदनाम् उत्पन्नं करिष्यति, अपितु बालस्य मनोविज्ञानस्य हानिम् अपि कर्तुं शक्नोति एतत् अस्वीकार्यं भवति तथा च स्पष्टतया सामान्यशिक्षायाः दण्डस्य च व्याप्तेः बहिः पतति। अधिकं गम्भीरतापूर्वकं वक्तुं शक्यते यत् बालकानां उपरि वेषेण शारीरिकदण्डस्य प्रयोगः अपि अस्ति ।
स्पष्टं भवितुमर्हति यत् "नियमानाम्" निर्माणे, प्रचारणे च शिक्षामन्त्रालयस्य उद्देश्यं शैक्षिकदण्डस्य, शारीरिकदण्डस्य, वेषधारितशारीरिकदण्डस्य च सीमां स्पष्टीकर्तुं भवति परन्तु वास्तविकतायां केचन शिक्षकाः अद्यापि एतादृशान् अनुशासनात्मकान् उपायान् कुर्वन्ति येषां अनुमतिः स्पष्टतया छात्राणां शिक्षणं दण्डं च ददाति। तस्य रक्षणस्य कारणं "प्रारम्भः बालकानां हिताय एव" इत्यस्मात् अधिकं किमपि नास्ति ।
सकारात्मकः अनुशासनः शारीरिकदण्डः वा वेषेण शारीरिकदण्डः वा न भवति । छात्राणां अनुशासनार्थं शिक्षकाणां कानूनी अनुपालनशीलाः शैक्षिकाः अनुशासनात्मकाः च उपायाः सन्ति । अस्माभिः स्पष्टतया "न" इति वक्तव्यं यत् शिक्षकाणां शारीरिकदण्डः अथवा छात्राणां वेषेण शारीरिकदण्डः न निराकरोति, अपितु शिक्षकैः कानूनविनियमानाम् अनुसारं शैक्षिकदण्डं कर्तव्यम्।
तदर्थं विधिराज्यस्य प्रवर्धनं, अध्यापकानाम्, छात्राणां च विधिराज्यस्य विषये जागरूकतां वर्धयितुं आवश्यकम् अस्ति । विद्यालयस्य नियमानाम् निर्माणे सम्बन्धितपक्षैः वैधानिकतासमीक्षां करणीयम्, शिक्षकाणां छात्राणां (मातापितृणां) मतं पूर्णतया श्रोतव्यम्।
यदा शिक्षकाः शैक्षिकदण्डस्य कार्यान्वयनसमये विवादस्य सामनां कुर्वन्ति, अथवा यदा मातापितरः शिकायतुं वा प्रतिवेदनं कुर्वन्ति तदा शिक्षकस्य अनुशासनात्मकव्यवहारस्य अन्वेषणार्थं स्वतन्त्रं अन्वेषणदलं स्थापनीयं भवति तथा च निर्धारितं भवति यत् व्यवहारः सामान्यशैक्षिकदण्डः अस्ति वा कानूनविनियमानाम् अनुसारं अवैधशारीरिकदण्डः अस्ति वा , वेषधारी शारीरिक दण्ड। अवश्यं, अस्माभिः शिक्षकानां शैक्षिकदायित्वनिर्वहणे तेषां शैक्षिकअनुशासनात्मककार्याणां दृढतया समर्थनमपि कर्तव्यम्।
जियांग ली (मीडिया व्यक्ति) द्वारा लिखित
सम्पादक/मा xiaolong
प्रूफरीडिंग/झांग यांजुन
प्रतिवेदन/प्रतिक्रिया