समाचारं

४ वर्षाणां अनन्तरं व्याजदरे कटौतीयाः “डॉलरज्वारः” वैश्विक-अर्थव्यवस्थां कथं प्रभावितं करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी संघीयसंरक्षणेन १८ दिनाङ्के स्वस्य द्विदिनात्मकं मौद्रिकनीतिसमागमं समाप्तं कृत्वा संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकृत्य ४.७५% तः ५%पर्यन्तं परिधिं यावत् न्यूनीकरिष्यते इति घोषितम् २०२० तमस्य वर्षस्य मार्चमासात् परं प्रथमवारं फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती कृता, ततः परं अमेरिकादेशेन स्वस्य मौद्रिकनीतिः कठिनीकरणचक्रात् शिथिलीकरणचक्रं प्रति स्थानान्तरितम् इति चिह्नितम् २०२२ तमस्य वर्षस्य मार्चमासे प्रतिबन्धकमौद्रिकनीतयः आरब्धाः, येन अर्थव्यवस्थायां मन्दतायाः चिन्ता दर्शिता ।
वैश्विक-आर्थिक-पुनरुत्थानस्य अद्यापि दबावे अस्ति, अतः तीक्ष्णव्याज-दर-कटनेन अमेरिकी-डॉलर-तरलतायाः वृद्धेः वैश्विक-अर्थव्यवस्थायाः किं अर्थः? व्याजदरे कटौती अमेरिकी आर्थिकमन्दतायाः जोखिमं प्रभावीरूपेण न्यूनीकर्तुं शक्नोति वा? फेडरल् रिजर्वस्य व्याजदरवृद्ध्या व्याजदरकटनेन च उत्पन्नस्य "डॉलरज्वारस्य" वैश्विक अर्थव्यवस्थायां किं प्रभावः भविष्यति?
१८ सेप्टेम्बर् दिनाङ्के अमेरिकी फेडरल् रिजर्वस्य अध्यक्षः पावेल् वाशिङ्गटननगरे पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्
अमेरिकी-डॉलर-तरलतायाः वर्धनस्य अर्थः किम् ?
विश्वस्य प्रमुखा रिजर्वमुद्रा इति नाम्ना अमेरिकी-डॉलरस्य अन्तर्राष्ट्रीयवित्तीयव्यवस्थायां दीर्घकालं यावत् वर्चस्वं वर्तते । स्वमुद्राणां अस्थिरमूल्यं वा अन्तर्राष्ट्रीयविपण्ये विश्वासस्य अभावात् वा बहवः विकासशीलाः देशाः केवलं विदेशीयविनिमयभण्डारस्य बाह्यभुगतानस्य च साधनरूपेण अमेरिकीडॉलरस्य उपरि अवलम्बितुं शक्नुवन्ति
अस्मिन् सन्दर्भे अमेरिकी-डॉलरस्य आपूर्ति-माङ्ग-सम्बन्धः वैश्विक-पूञ्जी-प्रवाहैः सह निकटतया सम्बद्धः भवति यदा अमेरिकी-डॉलर्-रूप्यकाणि कस्मिंश्चित् देशे वा क्षेत्रे वा प्रवहन्ति तदा प्रायः तस्य सह पूंजी-निवेशस्य बृहत् परिमाणं भवति, येन आर्थिक-समृद्धिः प्रवर्धते यदा डॉलर-ज्वारः निवृत्तः भवति तदा पूंजी-बहिःप्रवाहः, सम्पत्ति-मूल्यानि पतन्ति, ऋण-संकटाः च प्रायः अनुवर्तन्ते ।
उपरिष्टात् फेड्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा अमेरिकी-डॉलर-तरलतायाः वृद्ध्या अल्पकालीनरूपेण विश्व-अर्थव्यवस्थायाः लाभः भविष्यति, परन्तु मध्यम-दीर्घकालीन-रूपेण एतत् उदयमान-अर्थव्यवस्थासु वित्तीय-बाजारस्य अस्थिरतां, महङ्गानि वर्धितानि, ऋण-जोखिमानि च आनेतुं शक्नोति .
फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा अधिकप्रतिफलस्य अन्वेषणार्थं पूंजीप्रवाहः त्वरितः भवति । तस्मिन् एव काले व्याजदरेषु कटौतीभिः अमेरिकी-डॉलर-सम्पत्तयः अपि परस्परं सापेक्षतया न्यूनाः आकर्षकाः भविष्यन्ति, येन अन्येषां प्रमुखमुद्राणां विरुद्धं अमेरिकी-डॉलरस्य विनिमय-दरस्य तीव्र-उतार-चढावः भविष्यति
जूनमासस्य २७ दिनाङ्के जापानदेशस्य टोक्योनगरे वास्तविकसमयविनिमयदराणि प्रदर्शयन्तः इलेक्ट्रॉनिकपट्टिकायाः ​​समीपं पदयात्रिकाः गतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु
जापानी येन् उदाहरणरूपेण गृहीत्वा अमेरिकी वस्तुभविष्यव्यापारआयोगस्य आँकडा दर्शयति यत् १० सितम्बर् दिनाङ्कपर्यन्तं जापानी येन् प्रति विपण्यस्य वृषभभावना मार्च २०२१ तः नूतनं उच्चतमं स्तरं प्राप्तवती अस्ति केचन विश्लेषकाः मन्यन्ते यत् यदि फेडरल् रिजर्व् व्याजदरेषु निरन्तरं कटौतिं करोति तर्हि येन इत्यस्य मूल्यं अधिकं सुदृढं भवितुम् अर्हति, येन निर्यातस्य उपरि अवलम्बितानां जापानीयानां कम्पनीनां उपरि दबावः भविष्यति।
तदतिरिक्तं, अमेरिकी-डॉलर-तरलतायाः वर्धनस्य अर्थः सामान्यतया धन-आपूर्ति-वृद्धेः अर्थः भवति, यत् संयुक्तराज्य-सहितं वैश्विकरूपेण महङ्गानि वर्धयितुं शक्नुवन्ति तत्सह वैश्विकव्यापारव्ययः अपि प्रभावितः भविष्यति । यदा डॉलरस्य मूल्यं दुर्बलं भवति तदा वैश्विकव्यापारे डॉलरमूल्यानां वस्तूनाम् मूल्यानि वर्धन्ते, येन आयातकदेशेषु दबावः भवति ।
ज्ञातव्यं यत् यद्यपि फेडरल् रिजर्वस्य मौद्रिकनीतेः विश्वस्य अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः भविष्यति तथापि आर्थिकवैश्वीकरणस्य युगे अमेरिकादेशस्य स्वकीया अर्थव्यवस्था अपि वैश्विक अर्थव्यवस्थायाः प्रभावेण प्रभाविता भविष्यति
गोल्डमैन् सैक्स इत्यनेन अद्यैव प्रकाशितेन प्रतिवेदनेन सूचितं यत् ऐतिहासिकदत्तांशैः ज्ञायते यत् फेडस्य व्याजदरे कटौतीचक्रस्य समये अमेरिकी-डॉलरस्य प्रदर्शनं स्थिरं नास्ति, परन्तु विश्वस्य अन्येषां प्रमुखानां अर्थव्यवस्थानां नीतीनां आर्थिकस्थितीनां च प्रभावः भविष्यति। गोल्डमैन् सैच्स् इत्यनेन १९९५ तः २०२० पर्यन्तं व्याजदरे कटौतीचक्रं "समन्वितः" "असमन्वितः" इति द्वयोः वर्गयोः विभक्तं कृत्वा ज्ञातं यत् समन्विताः व्याजदरे कटौतीचक्राः सामान्यतया अमेरिकी-डॉलरस्य कृते उत्तमाः सन्ति, तद्विपरीतम् अपि
व्याजदरे कटौती अमेरिकी आर्थिकमन्दतायाः जोखिमं निवारयितुं शक्नोति वा?
फेडरल् रिजर्वस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयः केषाञ्चन विपण्यप्रतिभागिनां आश्चर्यचकितं कृतवान् यत् एतत् दरकटनम् अमेरिकी अर्थव्यवस्थां वर्धयितुं "कठिनं अवरोहणं" परिहरितुं शक्नोति वा इति विषये। विश्लेषकाः मन्यन्ते यत् अमेरिकी अर्थव्यवस्थायाः संरचनात्मकचक्रस्य "उच्चमहङ्गानि, उच्चव्याजदराणि, उच्चघाताः, उच्चऋणं च" इति अल्पकालीनरूपेण प्रभावीरूपेण समाधानं कर्तुं सुलभं नास्ति
सम्प्रति अमेरिकी-डॉलर-व्याज-दरः व्याज-दर-कटाहस्य अनन्तरम् अपि तुल्यकालिक-उच्च-स्तरस्य अस्ति, अमेरिकी-वित्तीय-जोखिमाः अपि न समाप्ताः अमेरिकी प्रधानपूञ्जीप्रबन्धनकम्पनी एकं प्रतिवेदनं प्रकाशितवती यत् ऐतिहासिकदत्तांशैः ज्ञायते यत् २००१ तमे वर्षे २००७ तमे वर्षे च व्याजदरे कटौतीचक्रस्य समये फेडरल् रिजर्वस्य मौद्रिकनीतिः आर्थिकमन्दतां निवारयितुं असफलतां प्राप्तवती व्याजदरेषु कटौती न रामबावः, विशेषतः यस्मिन् काले अर्थव्यवस्था पूर्वमेव संरचनात्मकसमस्यानां सामनां कुर्वती अस्ति ।
एतत् अमेरिकी-कोषभवनं संयुक्तराज्यस्य राजधानी-वाशिङ्गटन-नगरे जुलै-मासस्य २९ दिनाङ्के गृहीतम् अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्गः
विपण्यविश्लेषकाः मन्यन्ते यत् स्थूलदृष्ट्या अमेरिकी आर्थिकगतिः दुर्बलतां गच्छति । कोविड्-१९ महामारीयाः अनन्तरं अमेरिकी-वित्त-उत्तेजनस्य प्रभावः क्रमेण क्षीणः अभवत्, तत्सहितं निरन्तरं उच्चव्याजदरेण सह, यस्य माङ्गल्याः उपरि महत् निरोधात्मकः प्रभावः अभवत् आर्थिकदत्तांशस्य दृष्ट्या यद्यपि महङ्गानि पतितानि तथापि दुर्बलश्रमविपण्यसहिताः अर्थव्यवस्थायाः अधोगतिजोखिमाः क्रमेण उद्भवन्ति उपभोक्तृव्ययः, व्यापकः आर्थिकक्रियाकलापः च शीतलं जातः, विशेषतः आवासविपण्ये ।
तदतिरिक्तं अमेरिकी-आर्थिकवृद्धेः उच्चघातानां ऋणस्य च दीर्घकालीनजोखिमानां अल्पकालीनरूपेण समाधानं फेडरल् रिजर्वस्य कृते कठिनम् अस्ति सम्प्रति अमेरिकीसङ्घीयसर्वकारस्य ऋणं ३५ खरब अमेरिकीडॉलर् अतिक्रान्तम्, वित्तघातः ऋणपरिमाणं च एतावत् अधिकं जातम् यत् अमेरिकी अर्थव्यवस्था अभिभूता अस्ति अमेरिकादेशस्य पीटर एफ.पीटरसन फाउण्डेशनस्य मतं यत् यदि अमेरिकीवित्तं अस्थायिमार्गे अस्ति तर्हि संघीयसर्वकारस्य व्ययस्य राजस्वस्य च संरचनात्मकविसंगतिः, तथैव व्याजदराणां ऋणव्ययस्य च वृद्धिः क संघीयबजटस्य उपरि नकारात्मकः प्रभावः, अमेरिकी अर्थव्यवस्था भविष्यविकासश्च चुनौतीं जनयति।
ब्लूमबर्ग्-विश्लेषणस्य मतं यत् नीतिनिर्मातृणां अमेरिकी-अर्थव्यवस्थायाः च कृते भविष्यस्य मार्गः अतीव अनिश्चितः एव अस्ति । अनेकाः निवेशकाः केचन अर्थशास्त्रज्ञाः च चिन्तयन्ति यत् फेडः अतीव विलम्बेन कार्यं कृतवान्, येन श्रमबाजारः आर्थिकवृद्धिः च पतले हिमस्य उपरि त्यक्त्वा वित्तीयबाजारस्य अस्थिरतां वर्धयति।
'डॉलर-ज्वार' वैश्विक अर्थव्यवस्थायां कथं प्रभावं करोति
सामान्यपरिस्थितौ फेडरल् रिजर्व वर्तमानमहङ्गानिस्तरः, रोजगारदत्तांशः, श्रमबलभागीदारीदरः, सकलघरेलूउत्पादः, वित्तीयबाजारसञ्चालनम्, उपभोक्तृविश्वाससूचकाङ्कः च इत्यादीनां मूल-आर्थिकसूचकानाम् आधारेण वर्तमान-अर्थव्यवस्थां अतितप्तं वा शीतलं वा इति न्याययिष्यति, तथा च तदनुसारं अर्थव्यवस्थायाः गतिं वर्धयितुं निर्णयं कुर्वन्ति। वैश्विक “डॉलरज्वार” इत्यस्मिन् फेडरल् रिजर्व् इत्यस्य महत्त्वपूर्णा भूमिका अस्ति ।
एषः एव यूरो-चिह्नः जर्मनीदेशस्य फ्रैंक्फर्ट्-नगरे जनवरी-मासस्य १८ दिनाङ्के गृहीतः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्र
अस्य ब्याजदरे कटौतीतः पूर्वं महामारीयाः प्रभावस्य प्रतिक्रियारूपेण फेडरल् रिजर्व् इत्यनेन प्रथमवारं मार्च २०२० तमे वर्षे "शून्यव्याजदरः + परिमाणात्मकशिथिलीकरणं" इति अपरम्परागतमौद्रिकनीतिसाधनानाम् संयोजनेन संयुक्तराज्यसंस्था शून्यव्याजदरयुगे प्रत्यागन्तुं प्रयुक्ता पुनः २००८ तमे वर्षे वित्तीयसंकटात् परम्। अस्मिन् क्रमे अधिकांशः अतिरिक्तः अमेरिकी-डॉलर् आयातितवस्तूनाम् अन्येषु देशेषु निवेशस्य च माध्यमेन निर्यातितः, येन अमेरिका-देशस्य वैश्विकधनस्य फलानां संग्रहणं कर्तुं साहाय्यं कृतम्
ततः परं "बृहत् जलविमोचनेन" "अनकैप्ड" परिमाणात्मकशिथिलीकरणेन च उत्पन्नस्य अभिलेखस्य उच्चवैश्विकमहङ्गानि प्रतिक्रियारूपेण फेडरल् रिजर्वेन २०२२ तमस्य वर्षस्य मार्चमासात् २०२३ तमस्य वर्षस्य जुलैपर्यन्तं कुलव्याजदराणि वर्धितानि ११ गुणानां, सञ्चितव्याजदरे ११ गुणानां वृद्धिः ५२५ आधारबिन्दुपर्यन्तं भवति । फेडरल रिजर्वेन व्याजदराणि उच्चस्तरं स्थापितानि तदतिरिक्तं विश्वस्य अनेकभागेषु भूराजनीतिकतनावः निरन्तरं तनावग्रस्तः अस्ति यत् राजधानी बृहत् परिमाणेन अमेरिकादेशं प्रति प्रवहति वैश्विकतरलता तीव्रगत्या, बहुविधा मुद्राणां मूल्यं तीव्ररूपेण अवनतिः अभवत्, ये देशाः अमेरिकी-डॉलर्-रूप्यकेषु ऋणं गृह्णन्ति, तेषां ऋण-परिशोधन-दबावस्य तीव्र-वृद्धिः अभवत् ।
आर्थिकवैश्वीकरणस्य पूंजीबाजारस्य उद्घाटनस्य च परिस्थितौ फेडरल् रिजर्व्-संस्थायाः व्याजदराणां क्रमेण वर्धनेन न्यूनीकरणेन च निर्मितेन "डॉलर-ज्वारेन" विश्व-अर्थव्यवस्थां एकस्य पश्चात् अन्यस्य "समृद्धि-संकट-मन्दी"-चक्रे निमग्नवती अस्ति अस्य पृष्ठतः अमेरिकी-डॉलरस्य वर्चस्वमेव "इच्छया" अमेरिकी-मौद्रिकनीतेः समर्थनं करोति ।
अमेरिकी-डॉलरस्य वर्चस्वेन सह, भवेत् तत् मौद्रिकनीतिद्वारा, ऋणविपण्यैः, वैश्विकवस्तूनाम् मूल्यनिर्धारणेन, वित्तीयसंकटस्य प्रसारेण च, अमेरिकी-आर्थिकसमस्याः प्रायः वैश्विकवित्तीयविपण्येषु उतार-चढावं प्रेरयन्ति, संकटं च अन्यदेशेभ्यः प्रसारयन्ति अर्धशतकाधिककालपूर्वमेव फ्रांसदेशस्य पूर्वराष्ट्रपतिः डी गॉलः सजीवरूपेण दर्शितवान् यत् “अमेरिका-देशः अमेरिकी-डॉलरेण निर्मिताः सुपर-विशेषाधिकाराः, अश्रुरहित-घाताः च आनन्दयति, अन्यराष्ट्रानां संसाधनानाम्, संसाधनानाञ्च लुण्ठनार्थं व्यर्थ-अपशिष्टकागजस्य उपयोगं करोति । यन्त्रशाला"।
प्रतिवेदन/प्रतिक्रिया