समाचारं

बन्धकविपण्यं नूतनं उच्चतमं स्तरं प्राप्तवान्, मिन्शेङ्ग-यिन्युएले-योः ३० दिवसीय-अल्पकालीन-बाण्ड्-परिमाणं च महतीं वृद्धिं प्राप्तवान् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना प्रारम्भिककाले गहनं सुधारं अनुभवित्वा बन्धकविपण्ये क्रमेण स्थिरतायाः लक्षणं दृश्यते । पवनदत्तांशैः ज्ञायते यत् १० सितम्बरपर्यन्तं बाण्ड्-समूहस्य समग्रप्रदर्शनस्य प्रतिनिधित्वं कुर्वन् चाइनाबॉण्ड्-शुद्धमूल्यकम्पोजिट्-सूचकाङ्कः १०७.९१-बिन्दुपर्यन्तं प्राप्तवान्, यत् २००२ तमे वर्षे जनवरी-मासस्य ४ दिनाङ्के प्रारम्भात् परं अभिलेख-उच्चं भवति, सितम्बर-मासात् आरभ्य ०.४४% वर्धितः च तस्मिन् एव दिने १० वर्षीयं सर्वकारीय-बाण्ड्-उत्पादनं २.११४३% यावत् अभवत्, यत् अगस्त-मासस्य १२ दिनाङ्कात् प्रायः १४bp-पर्यन्तं न्यूनीकृतम् अस्ति, यस्य अर्थः अस्ति यत् बन्धक-विपण्यं पुनः सुदृढं भवितुम् आरब्धम् अस्ति
पूर्वं अगस्तमासस्य आरम्भे बन्धकविपण्ये गहनः सुधारः अभवत्, यस्य परिणामेण ऋण-आधारित-उत्पादानाम् शुद्ध-नियत-आय-वित्तीय-उत्पादानाम् अपि महत्त्वपूर्णः पुनरावृत्तिः अभवत् " " . परन्तु यथा यथा विपण्यं क्रमेण स्थिरं भवति तथा तथा मोचनविषये चिन्तायाः कारणेन ऋणबन्धकेषु आह्वानं स्थगितम् अस्ति, ऋण-आधारित-उत्पादानाम्, शुद्ध-नियत-आय-वित्तीय-प्रबन्धनस्य च शुद्धसम्पत्तिः अपि पुनः प्राप्तुं आरब्धा अस्ति
यथा यथा बन्धकविपण्यं स्थिरं भवति तथा तथा निवेशकानां रुचिः अल्पकालीनबाण्ड्-विषये वर्धते । विशेषतः अल्पकालिकशुद्धऋणनिधिषु बहुसंख्यकनिवेशकानां ध्यानं आकर्षितम् अस्ति यतोहि तेषां निवेशितानां बन्धकानां अल्पकालः भवति, विपण्यव्याजदरेषु परिवर्तनेन न्यूनः प्रभावः भवति, अस्थिरता च तुल्यकालिकरूपेण न्यूना भवति पवनदत्तांशैः ज्ञायते यत् १० सितम्बर् पर्यन्तं सम्पूर्णे विपण्ये अल्पकालीनशुद्धऋणनिधिः १,४८८.५ अरब युआन् यावत् अभवत्, वर्षस्य आरम्भे ९९७.२ अरब युआन् इति निधिपरिमाणस्य तुलने प्रायः ५०० इत्येव महती वृद्धिः अभवत् अरब युआन् त्रिचतुर्थांशात् न्यूनेन समये। तदतिरिक्तं, कार्यप्रदर्शनस्य दृष्ट्या १० सितम्बरपर्यन्तं विपण्यां ३३९ अल्पकालीनशुद्धऋणनिधिनां औसतप्रतिफलनं वर्षे १.९८% यावत् अभवत्, केवलं एकस्य नकारात्मकं प्रतिफलं च आसीत्, यत् समग्रतया उत्तमं निवेशप्रतिफलं दर्शयति
बन्धकविपण्ये हाले उत्थान-अवस्थायाः सम्मुखे उद्योगविश्लेषकाः दर्शितवन्तः यत् समग्रशिथिल-मौद्रिकनीतेः पृष्ठभूमितः अल्पकालीन-बाण्ड्-उत्पादानाम् अद्यापि उच्च-आवंटन-मूल्यं वर्तते विशेषतः बैंकनिक्षेपव्याजदरेषु निरन्तरकमीकरणस्य सन्दर्भे केचन निवासिनः निगमनिक्षेपाः च तुल्यकालिकरूपेण अधिकप्रतिफलयुक्तनिवेशानां कृते मुखं कर्तुं शक्नुवन्ति, येन अल्पकालिकबन्धनविपण्यस्य समृद्धिं अधिकं प्रवर्धयितुं शक्यते
बाजारस्य दृष्टिकोणस्य प्रतीक्षां कुर्वन् चीनस्य मिन्शेङ्गबैङ्किंगनिगमस्य स्थिर-आय-विभागस्य निदेशकः ज़ी ज़िहुआ इत्यस्य मतं यत् आर्थिकपरिवर्तनकालस्य वास्तविक-अर्थव्यवस्थायाः दुर्बल-वृद्धेः गतिः, शिथिल-मौद्रिक-वातावरणस्य च कारणात्, समग्र-जोखिमस्य... बन्धकविपण्यं महत् नास्ति तथापि वर्षस्य उत्तरार्धे विपण्यं प्रभावितं कुर्वन्तः बहवः कारकाः सन्ति, अतः अस्माभिः लयम्, विदेशीयपर्यावरणम् इत्यादीनां विक्षोभजनककारकाणां विषये ध्यानं दातव्यम्।
वर्तमान समये अल्पकालिकऋणनिधिः अनेकेषां निवेशकानां सम्पत्तिविनियोगस्य महत्त्वपूर्णः भागः अभवत्, विशेषतः उत्तमप्रदर्शनयुक्ताः अल्पकालिकऋणनिधिः, येन निवेशकानां निवेशस्य ध्यानं आकर्षितम् अस्ति अवगम्यते यत् विगतसार्धवर्षे तथा विगतवर्षे ज़ी ज़िहुआ द्वारा प्रबन्धितस्य मिन्शेङ्ग प्लस् सिल्वर युएयुए ३० दिवसीयस्य होल्डिंग अवधिस्य अल्पकालिकस्य बन्धनस्य ए (०१६५९६) शुद्धमूल्यवृद्धिः क्रमशः १.८७% तथा ३.२५% आसीत्, तथा च तस्यैव अवधिस्य बेन्चमार्क-उत्पादाः १.२१ %, २.३१% आसन्, अतिरिक्तं प्रतिफलं स्पष्टम् अस्ति । अस्य धन्यवादेन कोषस्य प्रबन्धनपरिमाणं २०२३ तमस्य वर्षस्य अन्ते ४० कोटिभागेभ्यः द्वितीयत्रिमासिकस्य अन्ते ३.३४२ अरबं भागं यावत् वर्धितम् अस्ति, यत् ७३०% अधिकं वृद्धिः अभवत् (दत्तांशस्रोतः : निधिनियमितप्रतिवेदनम्, २०२४.६.३० यावत्)
प्रतिवेदन/प्रतिक्रिया