समाचारं

लोङ्गशान् शाकविपण्ये दर्जीदुकानम् : जीवनस्य कोणानां छटाकरणम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दा दा दा... दा दा दा", लोङ्गशान-शाक-विपणात् सिलाई-यन्त्रस्य शब्दः आगतवान् दुकानस्य स्वामी ली याजुः केसस्य पुरतः एकस्याः स्कर्टस्य कटिम् परिवर्तयति स्म ।

कुञ्चितकेशाः, भूरेण लघुबाजूः, चक्षुषः च ली याजुः अतीव युवा, फैशनयुक्ता च दृश्यते, परन्तु अस्मिन् वर्षे सा ६२ वर्षीयः अस्ति । लॉन्गशान् खाद्यविपण्ये तस्याः दर्जी-दुकानम् अतीव दृष्टिगोचरं नास्ति प्रथमतलस्य सभागारस्य मध्ये एव निगूढम् अस्ति तथा च वाम-भित्तिषु बहवः रङ्गिणः जिपराः, ग्राहकानाम् वस्त्राणि च लम्बितानि सन्ति . "अहं बालिकाकालात् एव महिलाकार्यकर्तारूपेण कार्यं करोमि। अभ्यासः दर्जीरूपेण परिपूर्णं करोति। भवन्तः यथा यथा अधिकं कुर्वन्ति तथा तथा भवन्तः उत्तमाः भविष्यन्ति।" . सा प्रतिदिनं प्रातः ७ वादने स्तम्भे आगच्छति स्म, स्वकार्यं कुर्वती शाकविपण्यतः पुरातनमित्रैः सह गपशपं कुर्वती आसीत् ।

वृद्धावस्थायां ली याजुः कैडोङ्ग-नगरं त्यक्त्वा परिश्रमं कर्तुं शाङ्घाई-नगरम् आगता, तस्याः सिवनी-कौशलं कदापि न त्यक्तवती । अनेकानि दुकानानि गत्वा अन्ते सा लॉन्गशान् खाद्यविपण्ये "निवसति" इति सा अवदत् यत् सा केवलं स्वपरिवारस्य पोषणार्थं दर्जीदुकानं उद्घाटितवती, परन्तु सा कदापि न अपेक्षितवती यत् सा त्रिंशत् वा चत्वारिंशत् वर्षाणि यावत् तस्मिन् एव लप्यते इति

वस्त्रस्य परिशोधनं, पतलूनस्य परिवर्तनं, जिपरपरिवर्तनं... एते केवलं दर्जीनां कृते "मूलभूतकार्यक्रमाः" सन्ति यदा सा युवा आसीत् तदा सा अन्येषां कृते सर्वविधवस्त्राणि निर्माति स्म। "अहं शर्ट्स्, प्लीटेड् स्कर्ट्, जीन्स, यावत् तस्य युगस्य लोकप्रियवस्त्राणि सन्ति तावत् यावत् निर्मातुम् अर्हति।" .व्यापारस्य व्याप्तिः वस्त्रं परिवर्तयितुं जिपरं परिवर्तयितुं च परिवर्तिता । तस्मिन् एव काले सा स्वस्य आयस्य वर्धनार्थं अन्ये केचन कौशलाः अपि ज्ञात्वा, यथा घण्टानां मरम्मतं, कुञ्जीनां मेलनं इत्यादीनि, विविधानि लघुमरम्मतानि कर्तुं समर्था च

यतः सा शाङ्घाई दक्षिणरेलस्थानके निवसति, यत् अद्यापि भण्डारात् किञ्चित् दूरम् अस्ति, ली याजुः प्रातः ६ वादने उत्थाय प्रातः ७ वादने द्वारं उद्घाट्य स्वस्य दिवसस्य कार्यं आरभ्य सायं ६:३० वादने समाप्तं करोति। मध्याह्नभोजनविरामं विहाय सा प्रायः सर्वदा मेजस्य समीपे उपविशति "यदा मम व्यस्तता भवति तदा मम वार्तालापस्य समयः अपि नास्ति, परन्तु यदा बहु व्यापारः नास्ति तदा अहं प्रतिदिनं १०० युआन् अपि अर्जयितुं न शक्नोमि। तस्याः स्तम्भस्य किरायाशुल्कं प्रतिमासं ३,००० युआन् अस्ति, यदि भवान् पर्याप्तं धनं प्राप्तुं न शक्नोति तर्हि सामग्रीनां श्रमस्य च दातव्यं भवति, व्ययस्य उल्लेखः न करणीयः। परन्तु तस्याः व्यवसायस्य शुल्कं महत् न भवति सामान्यतया, सा केवलं २०-३० युआन् शुल्कं गृह्णाति यदा वस्त्राणि परिवर्तनं कठिनं न भवति यदि बहुविधपरिवर्तनस्य आवश्यकता भवति तथा च मूल्यं तुल्यकालिकरूपेण अधिकं भवति तर्हि सा प्रत्यक्षतया ग्राहकं नूतनं क्रेतुं प्रेरयिष्यति एकम्‌।

खाद्यविपण्ये भण्डारस्य स्थापनस्य लाभः अस्ति यत् निवासिनः अन्नक्रयणकाले गृहे एव मरम्मतस्य आवश्यकतां विद्यमानं वस्त्रं सहजतया आनेतुं शक्नुवन्ति अतः ली याजु इत्यस्याः व्यवसायः अद्यापि तस्याः जीवनस्य पोषणं कर्तुं शक्नोति। स्वरोजगारव्यापारं चालयन् भवतः निर्णयः अस्ति यत् कदा निवृत्तः भवेत् इति ली याजुः अपि वर्षत्रयं कार्यं कर्तुं योजनां करोति, ६५ वर्षीयायाः दुकानं स्थापयति, निवृत्तिजीवनं च मनसि शान्तिपूर्वकं जीवति। तस्याः शिल्पं कदापि न क्षिप्तं भविष्यति ।

प्रतिवेदन/प्रतिक्रिया