समाचारं

किं भवन्तः १२०० युआन् इत्यनेन "जनकलाकारः" इति उपाधिं प्राप्तुं शक्नुवन्ति? "जनाः" इति उपाधिः दुरुपयोगः न कर्तव्यः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः झोउ शुटोंग (चोंगकिंग विश्वविद्यालय)

विगतदिनेषु संवाददातारः "राष्ट्रीयनिधिकलाकारः", "उत्कृष्टजनकलाकारः", "सद्गुणैः कलाभिः सह जनकलाकारः", "जनपुण्यकलाकारः" इत्यादीनि विविधानि मानद-उपाधिनाम् ऑनलाइन अन्वेषणं कृतवन्तः परन्तु नागरिककार्याणां मन्त्रालयेन प्रायोजितस्य चीनीयसामाजिकसङ्गठनस्य सर्वकारीयसेवामञ्चे एतानि प्रमाणपत्राणि निर्गतं तथाकथितं औपचारिकसङ्गठनं न प्राप्यते स्पष्टतया एतत् सम्पूर्णं नकलकलाकारघोटालम् अस्ति। (चाङ्गजियाङ्ग दैनिक, १९ सितम्बर) २.

प्रमाणपत्रेषु चिह्नितानां संस्थानां सह पृथक् पृथक् सत्यापनम् अकरोत् राष्ट्रियविज्ञानप्रौद्योगिकीपुरस्कारकार्यालयेन विज्ञानप्रौद्योगिक्याः अतिरिक्तक्षेत्रेषु कदापि चयनं प्रशंसा च न कृता इति चीनीयकलाकारसङ्घस्य सदस्यताकार्यालयस्य कर्मचारिभिः तस्य उल्लेखः कृतः कलाकारसङ्घः "जनकलाकारः" इति एतादृशं महत् शीर्षकं मूल्याङ्कनं न कर्तव्यम्। अतः एते कलाकाराः कथं चयनिताः भवन्ति ?

अस्य पृष्ठतः अदृश्यः हितशृङ्खला अस्ति इति निष्पद्यते । सर्वेक्षणस्य अनुसारं एतेषां शीर्षकाणां कृते केवलं व्यक्तिगतप्रोफाइलः, पञ्जीकरणस्य छायाचित्रं, सुलेखस्य चित्रकलाकार्यस्य च ८ उच्चपरिभाषाचित्रस्य आवश्यकता भवति न्यूनतमशुल्कं १,२०० युआन् अस्ति, तथा च प्रायः अर्धमासे सम्पन्नं कर्तुं शक्यते सम्मानः धनेन सह न सम्बद्धः भवेत् एतेषां प्रतिकृतिसङ्गठनानां व्यवहारेषु व्यावसायिकता सर्वथा नास्ति। "पेङ्गसी" व्यावसायिकसङ्गठनस्य नाम अनुकरणं कृत्वा, उद्योगस्य प्रसिद्धानां समर्थनार्थं आमन्त्रणं कृत्वा, उच्चस्तरीयस्थानेषु आयोजनानि च कृत्वा, ते केचन जनान् भ्रमितवन्तः ये स्वकार्येषु मूल्यं योजयितुम् इच्छन्ति, लाभं च प्राप्तुम् इच्छन्ति

नकलकारकलाकारानाम् प्रसारः वर्तमाननियामकतन्त्रस्य अभावं, कानूनीव्यवस्थायां अन्तरालम् अपि उजागरयति । यद्यपि राज्येन मूल्याङ्कन-मान्यता-क्रियाकलापानाम् प्रबन्धन-उपायानां श्रृङ्खला पूर्वमेव घोषिता अस्ति तथापि स्पष्टतया निर्धारितं यत् अनुमोदनं विना कोऽपि प्रासंगिकः कार्यः कर्तुं न शक्यते परन्तु व्यवहारे एतेषां नियमानाम् प्रभावीरूपेण कार्यान्वयनम् प्रायः कठिनं भवति । केचन अवैधसंस्थाः कानूनस्य लूपहोल्स्, पर्यवेक्षणे अन्धस्थानानां च लाभं गृहीत्वा नकलीसम्मानविक्रयणार्थं क्रियाकलापं कुर्वन्ति । प्रासंगिकविभागाः अपि एतादृशानां अवैधकार्याणां दमनकाले प्रमाणप्राप्त्यर्थं कष्टं, दण्डस्य कष्टं च इत्यादीनां बहूनां समस्यानां सामनां कुर्वन्ति अतः नकलकलाकारानाम् प्रसारं निवारयितुं पर्यवेक्षणस्य सुदृढीकरणं, कानूनीव्यवस्थायाः उन्नयनं, कानूनभङ्गस्य व्ययस्य वर्धनं च सर्वोच्चप्राथमिकता अभवत्

नकलकलाकारानाम् प्रसारस्य सम्मुखे अस्माभिः न केवलं स्रोतःतः एव तस्य नियन्त्रणं कर्तव्यम्, अपितु कलाजगति विश्वासस्य, गौरवस्य च मौलिकरूपेण पुनर्निर्माणं कर्तव्यम्। सर्वप्रथमं कलाजगत् अधिकं पारदर्शकं निष्पक्षं च चयनतन्त्रं स्थापयितव्यं यत् सर्वेषां कलाकारानां कृतीनां च निरीक्षणं कृत्वा निष्पक्षवातावरणे मान्यतां प्राप्तुं शक्यते। द्वितीयं, केवलं मिथ्या मानद-उपाधि-आधारितं निर्णयं न कृत्वा, जनसमूहेन यथार्थतया मूल्यवान् कलाकृतीनां, कलाकारानां च भेदस्य, ध्यानस्य च क्षमतां वर्धनीया अन्ते सर्वकारेण सम्बद्धैः एजेन्सीभिः च पर्यवेक्षणं कानूनप्रवर्तनं च सुदृढं कर्तव्यं, विभिन्नानां नकलीसम्मानानां विक्रयणं भृशं दमनं करणीयम्, कलाजगतोः शुद्धतां विश्वसनीयतां च निर्वाहयितुम्।

"जनाः" इति उपाधिस्य दुरुपयोगः कलात्मकपारिस्थितिकीशास्त्रस्य क्षतिं करोति, सामाजिकाखण्डतायाः च आव्हानं भवति । अस्माकं प्रत्येकं अस्य गौरवस्य शुद्धतायाः च रक्षणार्थं रक्षकः भवितुम् अर्हति, संयुक्तरूपेण च स्वच्छं, ऊर्ध्वं च कलात्मकं वातावरणं निर्मातव्यम् । "जनकलाकारः" इति उच्छ्रितं उपाधिं स्वस्य यथायोग्यं महत्त्वं च पुनः आगत्य आध्यात्मिकं चालकशक्तिं भवतु यत् कलाकारान् अग्रे गन्तुं प्रेरयति।