समाचारं

"अन्तर्जालसेलिब्रिटी वैद्याः" अपि स्वयमेव एकः रोगः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वास्थ्यविज्ञानस्य लोकप्रियीकरणं कर्तुं चिकित्साकर्मचारिणः प्रोत्साहयितुं न भवति यत् ते प्रवेशार्थं व्यावसायिकबाधानां अवहेलनां कर्तुं शक्नुवन्ति, यादृच्छिकप्लॉट्-निर्माणं किमपि न, अथवा लाभाय निजी-क्षेत्रस्य जलनिकासी-कार्यं अपि कर्तुं शक्नुवन्ति

ड्रैगन झू丨मीडिया टिप्पणीकार

यथा यथा चिकित्सा-स्वास्थ्य-विज्ञानस्य लोकप्रियीकरणं अधिकाधिकं लोकप्रियं भवति तथा तथा अनेके वैद्याः लघु-वीडियो-माध्यमेन अथवा लाइव-प्रसारणस्य माध्यमेन ऑनलाइन-मञ्चेषु स्वास्थ्य-ज्ञानं प्रसारयन्ति, अनेकेषां प्रशंसकानां सह "इण्टरनेट्-सेलिब्रिटी-वैद्याः" भवन्ति परन्तु मीडिया-रिपोर्ट्-अनुसारं यातायात-प्राप्त्यर्थं बहवः "अन्तर्जाल-सेलिब्रिटी-वैद्याः" कथानकं निर्माय मृदु-अश्लील-चित्रस्य उपयोगं कर्तुं न संकोचयन्ति, ततः मनमानारूपेण उत्पादानाम् परिचयं कृत्वा अनुचितं विपणनं कुर्वन्ति, येन चिकित्सायाः स्वादः परिवर्तितः अस्ति तथा च... स्वास्थ्य विज्ञान लोकप्रियता।

हृदयविभागस्य डॉ. गोङ्ग होङ्गहाई, यः "पारम्परिकचीनीचिकित्सायाः फेइचेङ्ग-अस्पताले हृदय-चिकित्सकः" इति प्रमाणितः अस्ति, सः चिकित्सालये वैद्यानाम् सूचीयां न दृश्यते स्म

@ 新黄河

स्वास्थ्यज्ञानस्य लोकप्रियीकरणे चिकित्सकानाम् सक्रियरूपेण भागं ग्रहीतुं जटिलचिकित्साज्ञानं सामान्यज्ञानरूपेण परिणतुं चिरकालात् प्रवृत्तिः अस्ति यत् सामान्यजनाः अवगन्तुं, स्मर्तुं, उपयोगं कर्तुं च शक्नुवन्ति एतत् कदमः न केवलं चिकित्सासेवानां "रोगकेन्द्रितात्" "स्वास्थ्यकेन्द्रित" इति परिवर्तनं प्रवर्धयिष्यति, अपितु जनानां स्वास्थ्यसाक्षरतायां यथार्थतया सुधारं करिष्यति तथा च तेषां स्वस्य स्वास्थ्यस्य "प्रथमव्यक्तिः उत्तरदायी" भविष्यति।

राष्ट्रीयस्तरतः स्वास्थ्यज्ञानलोकप्रियीकरणक्रिया अपि "स्वस्थचीनकार्याणि (२०१९-२०३०)" इत्यस्य १५ विशेषक्रियासु प्रथमस्थाने अस्ति राज्यपरिषदः सामान्यकार्यालयेन जारीकृते "१४ तमे पञ्चवर्षीययोजना" राष्ट्रियसास्थ्ययोजनायां अपि स्पष्टतया उक्तं यत् चिकित्सासंस्थानां चिकित्साकर्मचारिणां च स्वास्थ्यप्रवर्धनार्थं प्रोत्साहयितुं सर्वमाध्यमस्वास्थ्यविज्ञानज्ञानविमोचनं प्रसारणं च तन्त्रं स्थापनीयम् तथा स्वास्थ्यशिक्षा।

परन्तु स्वास्थ्यविज्ञानस्य लोकप्रियीकरणं कर्तुं चिकित्साकर्मचारिणः प्रोत्साहयितुं न भवति यत् ते प्रवेशार्थं व्यावसायिकबाधां उपेक्षितुं शक्नुवन्ति, यादृच्छिकप्लॉट्-निर्माणं किमपि न, अथवा लाभाय निजी-क्षेत्रस्य जलनिकासी-कार्यं अपि कर्तुं शक्नुवन्ति व्यावसायिकाः व्यावसायिकाः इव दृश्यन्ते "अन्तर्जालस्य प्रसिद्धानां वैद्यानां" आक्रमणम् अपि स्वयमेव एकः रोगः अस्ति।

"अन्तर्जालसेलिब्रिटी वैद्याः" चिकित्साज्ञानं जनसामान्यं प्रति प्रसारयन्ति, रूपं सजीवं भवितुम् अर्हति, अभिव्यक्तिः अपि नवीनः भवितुम् अर्हति । एतत् नूतनमाध्यमसञ्चारस्य लक्षणं भवति, जनस्वीकारमनोविज्ञानस्य अपि सङ्गतम् अस्ति । परन्तु व्यावसायिकतलरेखा नष्टुं न शक्यते, व्यावसायिकसीमाः च धुन्धलाः कर्तुं न शक्यन्ते । अधुना बहवः "इण्टरनेट्-सेलिब्रिटी वैद्याः" सर्वदा लोकप्रियविज्ञानसामग्री प्रकाशयन्ति यत् स्वस्य व्यावसायिकक्षेत्रात् दूरं गच्छति । शल्यचिकित्सकाः जठरान्त्रस्वास्थ्यज्ञानं विषयेषु साझां कुर्वन्ति, यदा तु कर्णरोगविशेषज्ञाः स्त्रीरोगविज्ञानं बालरोगविज्ञानं च इत्यादीनि अनेकक्षेत्राणि आच्छादयन्ति, ये वैद्याः अपि सन्ति ये लैङ्गिकज्ञानस्य व्याख्यानं कर्तुं उत्सुकाः सन्ति, "एकस्मिन् कक्षे यौनसम्बन्धः" इत्यादिषु आत्मीयविषयेषु बहुमात्रायां सामग्रीं प्रकाशयितुं च उत्सुकाः सन्ति "दम्पतीजीवनम्" "यौनज्ञानम्" च । इदं शल्यक्रिया "वैद्यस्य" किञ्चित् बहिः दृश्यते ।

तदतिरिक्तं यदा वैद्याः स्वास्थ्यज्ञानं लोकप्रियं कुर्वन्ति तदा औषधविक्रयणं न कृत्वा जनानां स्वास्थ्यसाक्षरतास्तरस्य उन्नयनं प्रति ध्यानं दातव्यम्। तयोः मध्ये वस्तुतः केचन सीमाः सन्ति । चिकित्सकपरामर्शः, रोगी चिकित्सां याचना च एकः व्यावसायिकः सूक्ष्मः च अन्तरक्रियाशीलः प्रक्रिया अस्ति यतः ऑनलाइन "इण्टरनेट-सेलिब्रिटी वैद्याः" अफलाइन-चिकित्सालयेषु इव रोगी-स्थितिं विस्तरेण अवगन्तुं न शक्नुवन्ति, अतः लापरवाहीपूर्वकं औषधानां अनुशंसा कर्तुं अतीव गैरजिम्मेदारं भविष्यति किं च, सम्प्रति बहवः नीतिदस्तावेजाः वैद्यानां मालस्य लाइव स्ट्रीमिंग् इत्यत्र प्रतिबन्धं कुर्वन्ति । "2022 तमे वर्षे औषधक्रयणस्य विक्रयस्य च चिकित्सासेवानां क्षेत्रे अनुचितप्रथानां सुधारणस्य प्रमुखबिन्दवः" इति स्पष्टतया उक्तं यत् चिकित्सासंस्थासु कर्मचारिणां गम्भीरतापूर्वकं अन्वेषणं भविष्यति, मालस्य लाइवप्रसारणस्य सुविधायै स्वस्थानस्य परिचयस्य च उपयोगं कृत्वा दण्डः दत्तः भविष्यति।

वर्तमान समये "अन्तर्जाल-सेलिब्रिटी-वैद्यानां" अराजकतायाः सुधारणाय "छद्म-विज्ञान-लोकप्रियीकरणस्य" विरुद्धं युद्धाय च अस्माभिः प्रथमं मञ्च-दायित्वं समेकितव्यं, ऑनलाइन-मञ्चैः वैद्य-प्रमाणीकरण-सूचनायाः समीक्षां प्रबन्धनं च सुदृढं कर्तव्यम्, तथा च सुनिश्चितं कर्तव्यं यत् सर्वा प्रमाणीकरण-सूचना सत्या अस्ति, सटीकं पूर्णं च। केषाञ्चन ब्लोगर्-जनानाम् कृते ये स्वपरिचयं कृत्वा श्वेतकोटं धारयित्वा वैद्याः इति मन्यन्ते, तेषां कृते "इण्टरनेट्-सेलिब्रिटी-वैद्याः" कृते ये गतिं निर्धारयन्ति, विचित्र-कथां च निर्मान्ति, विशेषतः ये वायरल-क्लोन्-प्रसारार्थं एकीकृत-प्रतिलेखनस्य उपयोगं कुर्वन्ति, तेषां कृते एतत् is even more important to चेतावनी दण्डं च ददातु।

द्वितीयं, स्वास्थ्याधिकारिणः चिकित्सासंस्थाः च स्वतन्त्रतया मुक्तिं कर्तुं, निवृत्तुं च समर्थाः भवेयुः। एकतः स्वास्थ्यज्ञानं लोकप्रियं कर्तुं चिकित्साकर्मचारिणः सक्रियरूपेण अन्तर्जालस्य उपयोगं कर्तुं प्रोत्साहयितुं आवश्यकं भवति, अपरतः चिकित्सा-वीडियो-सजीव-प्रसारणस्य, ऑनलाइन-परामर्शस्य च संयमं पर्यवेक्षणं च सुदृढं कर्तुं, उपयोगं कुर्वतां खातानां प्रतिबन्धं च आवश्यकम् उत्पादानाम् प्रचारार्थं लाइव प्रसारणं कर्तुं वैद्यानाम् परिचयः, उल्लङ्घनस्य च दृढतया समाप्तिः।

अवश्यं, मौलिकरूपेण, चिकित्सासंस्थानां चिकित्साकर्मचारिणां च अद्यापि विज्ञानस्य लोकप्रियीकरणाय स्वस्य उत्तरदायित्वस्य मिशनस्य च भावः वर्धयितुं, विज्ञानस्य लोकप्रियीकरणे सक्रियरूपेण भागं ग्रहीतुं, सामाजिक-उष्णस्थानेषु, केन्द्रीकरण-विषयेषु च सक्रियरूपेण, समये, सटीकरूपेण च वक्तुं आवश्यकता वर्तते |. यथा यथा "वास्तविकविज्ञानलोकप्रियीकरणस्य" स्वरः अधिकः भवति तथा च विज्ञानस्य सूर्यप्रकाशः जीवनस्य प्रत्येकस्मिन् कोणे प्रकाशते तथा तथा "छद्मविज्ञानलोकप्रियीकरणस्य" विपण्यं स्वाभाविकतया न्यूनीभवति अथवा अन्तर्धानमपि भविष्यति।

ये "इण्टरनेट्-सेलिब्रिटी वैद्याः" पार्श्वे आगच्छन्ति ते सर्वदा जनानां कृते औषधानि विहितुं विक्रेतुं च रोचन्ते ते अल्पं जानन्ति यत् ते एव अस्मिन् समाजे रोगः जातः, तेषां चिकित्सा कर्तव्या च।