समाचारं

महत्त्वपूर्ण सूचना ! अद्य रात्रौ गैसस्य मूल्यं न्यूनम् अस्ति, गैसस्य टङ्कीं पूरयित्वा भवतः १४.५ युआन् न्यूनं व्ययः भविष्यति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी वित्त (रिपोर्टर pingfan sun yonghuiराष्ट्रीयविकाससुधारआयोगस्य मूल्यनिरीक्षणकेन्द्रस्य निरीक्षणस्य अनुसारं परिष्कृततैलमूल्यसमायोजनचक्रस्य अस्मिन् दौरस्य (५ सितम्बर्तः १९ सितम्बरपर्यन्तं) अन्तर्राष्ट्रीयतैलमूल्यानां महती न्यूनता अभवत्

सीसीटीवी वित्तीय संवाददातारः अद्य राष्ट्रियविकाससुधारआयोगात् ज्ञातवन्तः यत्...२० सेप्टेम्बर् दिनाङ्के २४:०० वादनात् आरभ्य घरेलुःअन्विष्ट, डीजल प्रति टनतेषु क्रमशः ३६५ युआन्, ३५० युआन् च न्यूनीकृताः ।

राष्ट्रीयसरासरी : १.

सं० ९२अन्विष्टप्रतिलीटरं तैलम्0.29 युआन् न्यूनीकृतम्

सं० ९५अन्विष्टप्रतिलीटरं तैलम्०.३ युआन् न्यूनीकृतम्

प्रतिलीटरं ० डीजल-इन्धनं०.३ युआन् न्यूनीकृतम्

सीसीटीवी वित्तीय संवाददाता भवतः कृते खातेः गणनां कृतवान्, क्रमाङ्कस्य ९२ इत्यस्य उपयोगेनअन्विष्ट५० लीटरस्य टङ्कीं पूरयितुं भवतः १४.५ युआन् न्यूनं व्ययः भविष्यति ।

राष्ट्रीय विकास तथा सुधार आयोग मूल्यनिरीक्षण केन्द्र : १.अल्पकालीनरूपेण तैलस्य मूल्येषु मुख्यतया उतार-चढावः भविष्यति

मूल्यसमायोजनचक्रस्य समये फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीचक्रं आरब्धम्, मार्च २०२२ तमे वर्षे अस्य कठोरीकरणचक्रस्य आरम्भात् परं एतत् प्रथमं व्याजदरे कटौती आसीत् ।अमेरिकी डॉलरः प्रायः एकवर्षे न्यूनतमस्तरं यावत् दुर्बलः अभवत्, यत् निश्चितं प्रदत्तवान् तैलमूल्यानां समर्थनम्। परन्तु अमेरिकी कच्चे तैलस्य परिष्कृततैलस्य च वृद्ध्या ग्रीष्मकालीनयात्राऋतुः समाप्तेः अनन्तरं माङ्गल्याः मन्दतायाः संकेतः अस्ति अन्तर्राष्ट्रीय ऊर्जा एजेन्सी, अमेरिकी ऊर्जासूचनाप्रशासनं, ओपेक् च सर्वैः कच्चे तैलस्य माङ्गल्याः वृद्धिदरः न्यूनीकृतः वर्ष। तदतिरिक्तं लीबियादेशस्य घरेलुराजनैतिकस्थितेः शिथिलीकरणं कच्चे तैलनिर्यातस्य अनुकूलं भवति, क्षेत्रीयकच्चे तैलस्य उत्पादनस्य उपरि मेक्सिकोखातेः तूफानस्य प्रभावः शान्तः अभवत्, उत्पादनं स्थिरीकर्तुं तैलनिर्मातृदेशानां गठबन्धनस्य सीमान्तप्रभावः च तथा मूल्यानां रक्षणं दुर्बलं जातम्, कच्चे तेलस्य आपूर्तिस्य वृद्धेः मन्दमागधस्य च विषये विपण्यचिन्ता गभीरा अभवत्, तैलस्य मूल्यानि च अतः अधः गमनस्य दबावः।

राष्ट्रीयविकाससुधारआयोगस्य मूल्यनिरीक्षणकेन्द्रस्य भविष्यवाणी अस्ति यत् तैलस्य मूल्येषु मुख्यतया अल्पकालीनरूपेण उतार-चढावः भविष्यति। एकतः फेडस्य व्याजदरकटनेन विपण्यस्य अपेक्षाः किञ्चित्पर्यन्तं वर्धयिष्यन्ति, मध्यपूर्वे नवीनतनावः कच्चे तैलस्य "जोखिमप्रीमियम" अपि वर्धयिष्यति परन्तु अपरपक्षे वैश्विक-आर्थिक-वृद्धेः मन्दता, कच्चे तैल-माङ्गस्य दुर्बल-वृद्धिः च अद्यापि तैलस्य मूल्यं दमनं करिष्यति ।

पुनर्मुद्रणकाले कृपया cctv finance इति सूचयन्तु

प्रतिवेदन/प्रतिक्रिया