समाचारं

चाइना लाइफ इत्यनेन ३५ अरब युआन् इत्यस्मात् अधिकं न भवति इति पूंजीपूरकबन्धनानि निर्गन्तुं अनुमोदनं कृतम् अस्ति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के सायं चाइना लाइफ इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनी अद्यैव वित्तीयप्रबन्धनस्य राज्यप्रशासनात् अनुमोदनं प्राप्तवती, यत्र सहमतिः अस्ति यत् सा राष्ट्रिय-अन्तर्-बैङ्क-बाण्ड्-बाजारे १०-वर्षीय-मोचनीय-पूञ्जी-पूरक-बाण्ड्-पत्राणि निर्गच्छति, सह ३५ अरब युआन् (सहित) इत्यस्मात् अधिकं न भवति इति निर्गमनपरिमाणं ।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् बीमाकम्पनीपुञ्जपूरकबाण्ड् बीमाकम्पनीभिः निर्गतस्य मुख्यप्रकारस्य बाण्ड् अस्ति, यत्र उच्चऋणरेटिंग् भवति, च डिफॉल्टस्य इतिहासः नास्ति वर्तमान सम्पत्ति-अभाव-बाजारस्य अन्तर्गतं यद्यपि बीमा-पूञ्जी-पूरक-बाण्ड्-समूहस्य उपजः अपि अधोगति-मार्गे अस्ति, तथापि समान-परिपक्वता-रेटिंग्-युक्तस्य "एर्ग्योङ्ग्-बाण्ड्-" इत्यस्य तुलने व्यय-प्रभावी भवितुम् अर्हति

संकलितधनस्य उपयोगः कम्पनीयाः सम्बद्धस्य स्तर-एक-पुञ्जस्य पुनः पूरणार्थं भवितुं उद्दिष्टः अस्ति

२०२३ तमस्य वर्षस्य दिसम्बरमासे चाइना लाइफ् (sh601628, स्टॉकमूल्यं ३४.९९ युआन्, मार्केट् मूल्यं ९८८.९ अरब युआन्) इत्यनेन "कम्पनीयाः पूंजीपूरकबाण्ड्-निर्गमनस्य प्रस्तावः" इति समीक्षां कृत्वा अनुमोदनं कृतम् चाइना लाइफ इत्यनेन प्रस्तावे लिखितम् यत् सम्भाव्यपूञ्जी-उतार-चढाव-जोखिमानां सामना कर्तुं तथा च स्वस्य सॉल्वेन्सी-स्थिरतां पर्याप्ततां च निरन्तरं निर्वाहयितुम् अधुना कम्पनीयाः घरेलु-एकवारं वा किस्तं वा भागधारकसभायां प्रस्तुतं भवति निर्गमनराशिः 35 अरब युआनतः अधिका न भविष्यति, यत् आरएमबी पूंजीपूरकबन्धनानां आधारेण भवति व्यवसायस्य निरन्तरस्य स्थिरस्य च विकासस्य समर्थनार्थं अनुमोदनानि।

१९ सितम्बर् दिनाङ्के चाइना लाइफ् इत्यनेन घोषितं यत् नियामकाः राष्ट्रिय-अन्तर्बैङ्क-बाण्ड्-बाजारे १० वर्षीय-मोचनीय-पूञ्जी-पूरक-बाण्ड्-निर्गमनाय सहमताः सन्ति, यस्य निर्गमन-परिमाणं ३५ अरब-युआन्-तः अधिकं न भवति चाइना लाइफ इत्यनेन पूर्वं "चीनस्य जनबैङ्कात् प्रशासनिकलाइसेंसिंग् अनुमोदनस्य निर्णयपत्रम्" अपि प्राप्तम्, तथा च चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्-बैङ्क-बाण्ड्-बाजारे पूंजीपूरक-बाण्ड्-निर्गमनस्य अनुमोदनं कृतम्

"बीमाकम्पन्योः पूंजीपूरकबन्धकाः एकः प्रकारः वित्तीयबन्धकः अस्ति यः निर्गतकस्य वित्तपोषणस्य आवश्यकतानुसारं निर्गमनकालस्य, निर्गमनप्रकारस्य इत्यादीनां लचीलापनेन डिजाइनं कर्तुं शक्नोति। तेषां उपयोगः मुख्यतया बीमाकम्पनीनां पूंजीपूरकत्वेन तथा च जोखिमानां प्रतिरोधस्य क्षमतायां सुधारं कर्तुं भवति ." कैटोङ्ग सिक्योरिटीज विश्लेषणेन उक्तम् .

ज्ञातं यत् बीमाकम्पनी पूंजीपूरकबाण्ड् वर्तमानकाले 5+5-वर्षीयं निर्गमनकालं स्वीकुर्वन्ति, यत्र पुनर्भुक्ति-आदेशः सशर्त-मोचन-अधिकारः इत्यादयः विशेषशर्ताः सन्ति बचतम्।पूञ्जीआवश्यकतानां दृष्ट्या अधिकांशबाण्ड्-पत्रेषु इदमपि निर्धारितं भवति यत् यदा सॉल्वेन्सी-पर्याप्तता-अनुपातः मानकं न पूरयति तदा मूलधनस्य वा व्याजस्य वा भुक्तिः स्थगितव्यः

चाइना लाइफ् इत्यस्य पूर्वप्रस्तावस्य विषयवस्तुतः द्रष्टुं शक्यते यत् अस्मिन् समये चाइना लाइफ् इत्यस्य पूंजीबन्धननिर्गमनस्य उद्देश्यम् अपि सॉल्वेन्सी स्थिरीकरणेन सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं चाइना लाइफस्य कोर-सॉल्वेन्सी-पर्याप्तता-अनुपातः १५१.९०% आसीत्, तस्य व्यापकः सॉल्वेन्सी-पर्याप्तता-अनुपातः २०५.२३% आसीत्, यत् १०.१८ प्रतिशताङ्कस्य न्यूनता आसीत्, यत् २५३.७% इति कोर-सॉल्वेन्सी-पर्याप्तता-अनुपातस्य तुलने १०.१८ प्रतिशताङ्कस्य न्यूनता आसीत् end of the fourth quarter of 2021. , व्यापकः सॉल्वेन्सी पर्याप्तता अनुपातः २६२.४१% आसीत्, यत् ५७.१८ प्रतिशताङ्कस्य न्यूनता अभवत् ।

चित्रस्रोतः : २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनजीवनविलायकताप्रतिवेदनम्

अनेकाः बीमाकम्पनयः वर्षे पूंजीपूरकबन्धकाः अथवा शाश्वतबन्धकाः निर्गताः सन्ति

"दैनिक आर्थिकसमाचार" इति संवाददाता अवदत् यत् पूंजीवृद्धिः, बन्धकनिर्गमनं च बीमाकम्पनीनां कृते पूंजीपूरणस्य प्रमुखौ मार्गौ सर्वदा एव आस्ताम्। चाइना लाइफ इत्यस्य अतिरिक्तं सप्त बीमाकम्पनयः अस्मिन् वर्षे आरभ्य पूंजीपूरकबाण्ड् अथवा शाश्वतबाण्ड् जारीकृतवन्तः, येषु चुङ्ग यिंग लाइफ्, ताइकाङ्ग लाइफ, पिंग एन् प्रॉपर्टी एण्ड् कैजुअल्टी, न्यू चाइना इन्शुरन्स, चाइना पैसिफिक इन्शुरन्स, लायन् लाइफ, बैंक आफ् चाइना च सन्ति सैमसंग लाइफ, कुल बन्धकनिर्गमनपरिमाणेन ४४८ प्रायः १० कोटि युआन् ।

विशेषतः, ping an property & casualty तथा new china insurance इत्येतयोः द्वयोः अपि १० अरब युआन् मूल्यस्य बाण्ड् जारीकृतम्, चाइना पैसिफिक इन्शुरन्स इत्यनेन क्रमशः ९ अरब तथा ८ बिलियन इत्यस्य बाण्ड् निर्गमनं स्थायित्वस्य द्वौ किस्तौ जारीकृतौ; बाण्ड्स्, कुलम् ३ अरब युआन्, लायन लाइफ इत्यनेन कुलम् ३ अरब युआन् इत्येव जारीकृतम्।

बन्धकनिर्गमनस्य दृष्ट्या मुख्यतया द्वौ प्रकारौ स्तः - पूंजीपूरकबन्धनानि शाश्वतबन्धनानि च । cicc fixed income विश्लेषणस्य मतं यत् "बीमाकम्पनीनां शाश्वतबाण्ड् वर्तमानकाले 5+n वर्षाणां निर्गमनावधिं स्वीकुर्वन्ति, तथा च पुनर्भुक्तिषु प्राथमिकता तथा सशर्तमोचनाधिकारः इत्यादीनि विशेषशर्ताः अपि सन्ति, परन्तु व्याजदरकूदतन्त्रं न समावेशयन्ति, तथा च यदि सॉल्वेन्सी पर्याप्तता अनुपातः मानकं न पूरयति तर्हि व्याजस्य भुगतानं रद्दं कर्तुं बाध्यं भविष्यति यदि सॉल्वेन्सी पर्याप्तता अनुपातः मानकं प्राप्नोति चेदपि जारीकर्ता व्याजदेयताम् स्थगयितुं चयनं कर्तुं शक्नोति तदतिरिक्तं बीमाकम्पनी शाश्वतबन्धनेषु हानिशोषणप्रावधानाः सन्ति लेखन-अथवा इक्विटी-रूपान्तरणानां कृते” इति ।

cicc fixed income इत्यनेन सूचितं यत् बीमाकम्पन्योः पूंजीपूरकबाण्ड्-सम्बद्धानां तुलने बीमाकम्पन्योः शाश्वत-बाण्ड्-मध्ये न्यूनः भुगतान-आदेशः भवति, परिपक्वता-तिथिः नास्ति, तथा च व्याज-दर-कूद-तन्त्रं न भवति यदा सॉल्वेन्सी-पर्याप्तता-अनुपातः मानकं न पूरयति, तदा भुक्तिः भवति बलात् रद्दं भविष्यति यदा व्याजस्य सॉल्वेन्सी-पर्याप्तता-अनुपाताः मानकानि पूरयन्ति तदा व्याज-देयता अपि स्थगितुं शक्यते, यत्र लेखन-अथवा स्टॉक-रूपान्तरण-खण्डाः सन्ति, तथा च गौण-गुणाः महत्त्वपूर्णतया सशक्ताः भवन्ति

तदपि विश्लेषकाणां दृष्टौ बीमाकम्पनीनां पूंजीपूरकबन्धकानां निवेशमूल्यं अद्यापि निश्चितम् अस्ति । cicc fixed income इत्यनेन उक्तं यत् "संपत्ति-अभावेन" चालितः, न्यून-रेटेड्-बीमा-कम्पनीनां पूंजी-पूरक-बन्धकानां उपजः, प्रसारः च सम्पूर्णे बोर्डे ऐतिहासिक-निम्न-स्तरं प्राप्तवान्, तथा च पञ्चवर्षीयः एए+ सर्वाधिक-प्रसार-क्वाण्टाइल-सहितः न्यूनः अस्ति १०% क्वाण्टाइल । अवश्यं आपूर्तिमागधायां तरलतायां च परिवर्तनस्य कारणात् ऐतिहासिकस्तरः निरपेक्षः सन्दर्भः न भवति ।

बीमाकम्पन्योः ऐतिहासिकाः क्वाण्टाइलाः पूंजीपूरकबाण्डस्य उपजं प्रसारं च चित्रस्रोतः: cicc fixed income

5-वर्षीय एए+ तथा एए बीमा अधीनस्थबन्धकानां वर्तमाननिरपेक्षं उपजः अद्यापि आकर्षकः अस्ति, तथा च समग्रऋणजोखिमः नियन्त्रणीयः अस्ति, तथा च समग्ररूपेण आपूर्तिः सीमितः इति विचार्य, प्रसारविस्तारस्य कारणं कर्तुं कठिनं भवति, अतः एषः उत्तमः आवंटनप्रकारः अस्ति .. गतवर्षस्य अन्ते निर्गतानाम् अनेकानां बीमाशाश्वतबन्धनानां अद्यापि अधीनस्थबन्धकानां तुलने १० तः १५ बीपीपर्यन्तं प्रसारः अस्ति, तथा च तेषां समुचितरूपेण आवंटनं अपि कर्तुं शक्यते

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया