समाचारं

समापन丨शङ्घाई-समष्टिसूचकाङ्कस्य त्रयः क्रमशः सकारात्मकदिनानि अभवन्, प्रायः ३५०० स्टॉक्स् पतिताः, हुवावे-उद्योगशृङ्खला च वर्धमानं सीमाप्रवृत्तिम् अस्थापयत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के त्रयाणां प्रमुखानां ए-शेयर-सूचकाङ्कानां मिश्रित-लाभहानिः आसीत्, शङ्घाई-समष्टि-सूचकाङ्कस्य च त्रयः क्रमशः सकारात्मकदिनानि अभवन् । समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.०३%, शेन्झेन्-घटकसूचकाङ्के ०.१५%, चिनेक्स्ट्-सूचकाङ्के च ०.६४% न्यूनता अभवत् ।
सामान्यतया, वृद्धेः अपेक्षया अधिकं स्टॉक्-अङ्काः पतिताः इति विन्ड्-दत्तांशैः ज्ञातं यत् मार्केट्-मध्ये प्रायः ३५०० स्टॉक्-अङ्काः पतिताः । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारस्य कारोबारः ५७४.७ अर्ब-रूप्यकाणि आसीत्, यत् पूर्वव्यापारदिनात् ५० अरब-अधिकं न्यूनम् अस्ति ।
बाजारे हुवावे कुन्पेङ्ग्, संचारसेवाः, नेटवर्कसुरक्षा, सिन्चुआङ्ग्, रियल एस्टेट् इत्यादीनि क्षेत्राणि शीर्षलाभानां मध्ये आसन्, यदा तु सीएसएससी, पवनशक्तिसाधनं, नवीनदवाः, बीमा, बीसी बैटरी, इस्पातः इत्यादयः क्षेत्राणि सर्वोच्चहानिषु अन्यतमाः आसन् .
विशेषतः हुवावे इत्यस्य औद्योगिकशृङ्खलायां उछालः जातः, हुवावे कुन्पेङ्ग्, होङ्गमेङ्ग इत्यादीनां अवधारणानां कारणेन दैनिकसीमाप्रवृत्तिः आरब्धा, चाङ्गशान् बेइमिङ्ग्, नान्टियन इन्फॉर्मेशन, तुओवे इन्फॉर्मेशन इत्यादीनां बहवः स्टॉक्स् स्वसीमां प्राप्तवन्तः
xinchuang अवधारणा स्टॉक्स सुदृढः अभवत्, स्मार्टसरकारीकार्याणि, राज्यस्वामित्वयुक्तानि सम्पत्तिमेघाः अन्यदिशाश्च लाभस्य नेतृत्वं कृतवन्तः, qiming सूचना, zhuolang प्रौद्योगिकी इत्यादयः स्वस्य दैनिकसीमां प्राप्तवन्तः।
राज्यस्वामित्वयुक्ताः उद्यमसुधारसंकल्पना स्टॉकाः सक्रियरूपेण निरन्तरं सन्ति, बाओबियन इलेक्ट्रिकस्य १३ दिवसेषु ९ बोर्डाः सन्ति, डाटाङ्ग टेलिकॉम, चोङ्गकिंग डेवलपमेण्ट्, हाईली होल्डिङ्ग्स्, किमिंग् इन्फॉर्मेशन इत्यादयः स्वस्य दैनिकसीमां प्राप्तवन्तः।
चीन-जहाजनिर्माण-उद्योग-कम्पनी-लिमिटेड्-इत्यनेन अस्य क्षयस्य नेतृत्वं कृतम्, चीन-जहाज-निर्माण-उद्योग-कम्पनी-लिमिटेड्-इत्यस्य ६% अधिकं न्यूनता अभवत्, चीन-भारत-उद्योग-कम्पनी-लिमिटेड्-इत्यस्य ७% अधिकं न्यूनता अभवत्
【निधि प्रवाह】
मुख्यनिधिषु सङ्गणक, अचलसम्पत्, बङ्क इत्यादिषु क्षेत्रेषु शुद्धप्रवाहः, विद्युत्साधनम्, चिकित्साजीवविज्ञानम्, राष्ट्रियरक्षा-सैन्य-उद्योगादिक्षेत्रेभ्यः शुद्धबहिर्वाहः च भवति
[संस्थागत परिप्रेक्ष्य] २.
गुओजिन् सिक्योरिटीज इत्यस्य मतं यत् फेडरल् रिजर्वस्य व्याजदरे कटौतीं कार्यान्वितं कृत्वा ए-शेयर-विपण्ये उतार-चढावः जातः, अतः वयं ध्यानं दास्यामः यत् घरेलु-केन्द्रीय-बैङ्कः कियत्पर्यन्तं स्वस्य मौद्रिक-उपकरणपेटिकां उद्घाटयति |. अल्पकालीनक्षेत्रे क्षेत्रं परिभ्रमति, पदं नियन्त्रयति, सूचकाङ्कस्य अतिविक्रयितपुनर्उत्थानं च केन्द्रीक्रियते, यदा तु मध्यकालीनक्षेत्रे वयं वित्तनीतेः प्रभावशीलतायां निरन्तरं ध्यानं दद्मः
citic construction investment इत्यनेन सूचितं यत् संसाधनात् सम्पत्तिं पूंजीकरणं च यावत् आँकडातत्त्वानि त्वरितानि सन्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे ५२ सूचीकृतकम्पनयः तुलनपत्रे आँकडासम्पत्तिं योजयितुं कार्यं कृतवन्तः, यत्र कुलराशिः १.३८९ अरब युआन् आसीत्, प्रथमत्रिमासे तुलने १२४८% वृद्धिः २०२४ तमस्य वर्षस्य उत्तरार्धे आँकडातत्त्वानि शीघ्रमेव गहननीतिकार्यन्वयनस्य चरणस्य आरम्भं करिष्यन्ति, यत् स्पष्टनियमैः, प्रणालीभिः, कार्यान्वयनमार्गैः, अनुप्रयोगपरिदृश्यैः च सह नूतनविकासकालस्य त्वरिततां प्राप्स्यति
कैयुआन् सिक्योरिटीज इत्यस्य मतं यत् २०२४ तमः वर्षः मूलनिवासी हाङ्गमेङ्गस्य कृते महत्त्वपूर्णः वर्षः अस्ति, यत् उद्योगशृङ्खलासाझेदारानाम् कृते पर्याप्तव्यापारवृद्धिं आनयिष्यति इति अपेक्षा अस्ति। तदतिरिक्तं व्यापकबुद्धेः आधाररूपेण कुन्पेङ्गः शेङ्गटेङ्गः च भागिनैः सह मुक्तस्रोत-मुक्त-पद्धतिभिः अग्रणी-विश्वसनीय-मूलभूत-सॉफ्टवेयर-हार्डवेयर-मञ्चान् निर्मातुं कार्यं कृतवन्तौ हुवावे शेङ्गटेङ्ग् तथा हुवावे कुनपेङ्ग कम्प्यूटिंग उद्योगानां वर्धमानप्रवृत्तेः विषये वयं आशावादीः स्मः, तथा च पारिस्थितिकसाझेदारानाम् निवेशस्य अवसरेषु ध्यानं दातुं अनुशंसितम् अस्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया