समाचारं

यत् अर्जयति तस्मात् अधिकं व्ययः करोति, अतः byd "हानिकारकव्यापारे" किमर्थं प्रवर्तते?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले प्रमुखाः घरेलुसूचीकृतकारनिर्मातृभिः २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनानि क्रमशः घोषितानि सन्ति ।byd, geely automobile, great wall motors and cyrus इत्यादिकम्पनयः परिचालनआयस्य लाभस्य च उत्तमपरिणामान् प्राप्तवन्तः। तेषु byd ३०१.१२७ अरब युआन् राजस्वं प्राप्तवान्, १३.६३१ अरब युआन् शुद्धलाभं च प्राप्तवान्, सूचीकृतकारकम्पनीषु प्रथमस्थानं प्राप्तवान् ।
सायकललाभस्य दृष्ट्या ग्रेट् वाल मोटर्स्, जीली ऑटोमोबाइल, ली ऑटो, बीवाईडी, थैलिस् च शीर्षपञ्चसु स्थानं प्राप्तवन्तः । ज्ञातव्यं यत् यद्यपि विक्रयणस्य, राजस्वस्य, शुद्धलाभस्य च दृष्ट्या byd दृढतया अग्रणीस्थाने अस्ति तथापि सायकललाभस्य दृष्ट्या केवलं चतुर्थस्थाने अस्ति, यत् प्रायः ८,५०० युआन् अस्ति किं अधिकं आश्चर्यजनकं यत् अस्मिन् वर्षे प्रथमार्धे byd इत्यस्य अनुसंधानविकासनिवेशः २०.२ अरब युआन् यावत् अधिकः आसीत्, यत् तस्य शुद्धलाभं महत्त्वपूर्णतया अतिक्रान्तवान् यत् अर्जयति तस्मात् अधिकं व्ययः करोति, अतः byd एतादृशे "हानिकारकव्यापारे" किमर्थं प्रवर्तते?
उच्चगुणवत्तायुक्तविकासाय “प्रौद्योगिकीयुक्तमत्स्यतडागस्य” पालनम्
वित्तीयप्रतिवेदनात् एतत् ज्ञातुं कठिनं नास्ति यत् byd इत्यनेन अनुसंधानविकासनिवेशः, विपण्यविस्तारः, ब्राण्डनिर्माणम् इत्यादिषु पक्षेषु बहुधा निवेशः कृतः अस्ति एतेषां कारकानाम् कारणेन कम्पनीयाः सायकललाभः तुल्यकालिकरूपेण न्यूनः अभवत्
अस्मिन् वर्षे प्रथमार्धे byd इत्यस्य अनुसंधानविकासनिवेशः २०.२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ४२% वृद्धिः अभवत्, तस्य शुद्धलाभः समानकालस्य अपेक्षया प्रायः ६.६ अरब युआन् अधिकः आसीत्, येन अभिलेखः अधिकः अभवत् ५,३०० तः अधिकेषु ए-शेयरसूचीकृतकम्पनीषु byd अनुसंधानविकासव्ययस्य प्रथमस्थाने अस्ति । अधुना यावत् byd इत्यस्य संचयी अनुसंधानविकासनिवेशः प्रायः १५० अरब युआन् यावत् अभवत्, यत् आश्चर्यजनकं आकङ्क्षा अस्ति । तस्मिन् एव काले byd इत्यस्य तकनीकीप्रतिभादलम् अपि वर्धमानम् अस्ति सम्प्रति तस्य ९००,००० कर्मचारिणां मध्ये प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति, येन byd विश्वस्य सर्वाधिकं अनुसंधानविकासकर्मचारिणः वाहननिर्माता अस्ति
अनुसंधानविकासव्ययस्य कर्मचारीक्षतिपूर्तिवस्तुं उदाहरणरूपेण गृहीत्वा अस्य वर्षस्य प्रथमार्धे byd इत्यस्य व्ययः ११.२८ अरब युआन् आसीत्, यत् २०२३ तमे वर्षे समानकालस्य ७.९४ अरबं यावत् ४२.१% वृद्धिः अभवत् byd कृते स्वस्य अनुसंधानविकासदलस्य प्रतिभासमूहस्य च विस्तारार्थं एषः आवश्यकः व्ययः अस्ति ।
byd इत्यस्य सम्प्रति बुद्धिमान् वाहनचालनक्षेत्रे ४,००० तः अधिकानां जनानां दलं वर्तते, यत्र केवलं ३,००० सॉफ्टवेयर-इञ्जिनीयराः सन्ति, स्केलस्य दृष्ट्या byd इत्यस्य बुद्धिमान् वाहनचालनदलः huawei इत्यस्य पश्चात् द्वितीयः अस्ति, यस्य 7,000 तः अधिकाः बुद्धिमान् वाहनचालनदलाः सन्ति २०२३, xpeng , jikrypton, xiaomi इत्यादीनां स्मार्ट-ड्राइविंग-दल-परिमाणं अतिक्रम्य ।
नवीन ऊर्जावाहनानां लोकप्रियीकरणेन उपभोक्तृणां लाभः भवति
वर्षस्य आरम्भे "विद्युत् तैलात् न्यूनम्" इत्यस्मात् आरभ्य वर्षस्य मध्यभागे पञ्चम-पीढीयाः डीएम-प्रौद्योगिक्याः प्रारम्भपर्यन्तं byd इत्यनेन ऊर्ध्वाधर-एकीकरण-रणनीत्याः अन्तर्गतं प्रौद्योगिकी-नवीनीकरणेन उत्पाद-निर्माणं निरन्तरं अनुकूलितं कृतम्, येन अधिकाः उपभोक्तृणां अनुमतिः अस्ति उच्चमूल्येषु उन्नतपदार्थानाम् आनन्दं लभते। "प्रौद्योगिकीसमानतायाः" माध्यमेन byd इत्यनेन "उत्तमप्रौद्योगिकी + उत्तमाः उत्पादाः + उत्तममूल्यानि" इत्यस्य "त्रयः उत्तमाः" ट्रम्पकार्डाः क्रीडिताः, कठिनशक्तिः उपयुज्य उपभोक्तृभ्यः यथार्थतया लाभाय।
तस्मिन् एव काले byd स्वस्य मूल्यनिर्धारणरणनीत्यां विपण्यस्वीकारं उपभोक्तृहितं च अधिकं ध्यानं ददाति, तथा च अधिकसस्तीमूल्येषु नूतनानि ऊर्जावाहनानि विपण्यं प्रति आनेतुं प्रवृत्ता अस्ति
दीर्घकालं यावत् byd इत्यस्य स्थायिविकासाय एतस्याः रणनीत्याः महत् महत्त्वम् अस्ति । नवीन ऊर्जावाहनानां क्रयसीमायाः उपयोगव्ययस्य च निरन्तरं न्यूनीकरणेन byd अधिकान् उपभोक्तृन् नूतन ऊर्जावाहनानां प्रति ध्यानं दातुं क्रयणं च आकर्षयितुं शक्नोति, येन नवीन ऊर्जावाहनविपण्यस्य तीव्रविकासं लोकप्रियीकरणं च प्रवर्धयति तथा च सम्पूर्णं नवीन ऊर्जाविपणं यथार्थतया पुनः सजीवं कर्तुं शक्नोति . तस्मिन् एव काले निरन्तरं प्रौद्योगिकीनवाचारस्य उत्पादस्य उन्नयनस्य च माध्यमेन byd उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये उत्पादस्य प्रदर्शने गुणवत्तायां च निरन्तरं सुधारं कर्तुं समर्थः अस्ति तथा च विपण्यभागस्य अधिकं समेकनं विस्तारं च कर्तुं समर्थः अस्ति। उद्यमानाम् उपभोक्तृणां च मध्ये द्विपक्षीयसञ्चारः उद्यमानाम् दीर्घकालीनम्, उच्चगुणवत्तायुक्तं, स्थायिविकासं च प्रवर्तयितुं ठोसः आधारः अभवत्
तस्मिन् एव काले byd इत्यस्य सफलतायाः कारणात् वाहनविपण्ये अन्येषां चीनीयब्राण्ड्-समूहानां कृते अपि आदर्शः स्थापितः अस्ति । byd इत्यादीनां चीनीयब्राण्ड्-समूहानां नेतृत्वे चीनीय-वाहन-विपण्यं क्रमेण संयुक्त-उद्यमेभ्यः विशाल-लाभानां एकाधिकार-प्रतिमानं भङ्गयति, विपण्य-भागे सफलतां प्राप्य, नूतन-ऊर्जा-वाहनानां तीव्र-वृद्धिं च प्राप्नोति एषः न केवलं चीनीयवाहनविपण्ये ऐतिहासिकः परिवर्तनः, अपितु वैश्विकवाहनविपण्यसंरचनायाः महत्त्वपूर्णः समायोजनः अपि अस्ति । यात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे चीनीयब्राण्ड्-यात्रीकारानाम् विपण्यभागः ६३.४% यावत् अभवत्, येन अभिलेखः उच्चतमः अभवत् । चीनीयवाहनविपण्ये संयुक्तोद्यमलाभस्य पारम्परिकं एकाधिकारप्रतिमानं भङ्गं कृतवान् अस्ति । नूतन ऊर्जावाहनानां तीव्रवृद्धिः चीनीयब्राण्ड्-विक्रयस्य तीव्रवृद्धेः प्रमुखं कारकम् अस्ति । अस्मिन् वर्षे जुलैमासे चीनस्य नूतन ऊर्जायात्रीवाहनस्य विपण्यभागः प्रथमवारं एकस्मिन् मासे ५०% अतिक्रान्तवान्, अगस्तमासे ५१.१% यावत् अभवत्, नूतन ऊर्जाप्रवेशस्य दरः अपि ५३.९% यावत् वर्धितः अस्ति वाहनानि ईंधनवाहनविपण्यं जप्तं कुर्वन्ति एव "हिमः अग्निः च" "चोङ्गटियन" "चोङ्गटियन" इत्येतयोः भेदः अधिकं तीव्रः अभवत् ।
केवलं कतिपयेषु वर्षेषु नूतनानां ऊर्जावाहनानां विकासः आलामाडलात् मुख्यधारापर्यन्तं विपण्यां अभवत् विश्वासः अस्ति यत् byd इत्यादीनां चीनीयब्राण्ड्-समूहानां संयुक्तप्रयत्नेन चीनीय-वाहन-विपण्यं अधिकं समृद्धं, स्वस्थं, स्थायि-भविष्यस्य आरम्भं करिष्यति |.
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया