समाचारं

किफायती आवासनिर्माणस्य समर्थनार्थं वित्तीयसम्पदां परिचयः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किफायती आवासः मम देशस्य आवास-आपूर्ति-व्यवस्थायाः महत्त्वपूर्णः भागः अस्ति, अचल-संपत्ति-विकासस्य नूतन-प्रतिरूपस्य निर्माणाय, अचल-सम्पत्-बाजारस्य स्थिर-स्वस्थ-उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं च किफायती-आवास-निर्माणस्य त्वरितता आवश्यकी अस्ति |. चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण स्वीकृतः "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रवर्धनस्य निर्णयः" किफायतीनां निर्माणं आपूर्तिं च वर्धयितुं बलं ददाति श्रमिकवर्गस्य समूहानां कठोरगृहाणां आवश्यकतानां पूर्तये आवासः। आधुनिक-अर्थव्यवस्थायाः मूलत्वेन, राष्ट्रिय-अर्थव्यवस्थायाः रक्तत्वेन च किफायती-आवासस्य निर्माणं, आपूर्तिं च वर्धयितुं वित्तस्य अपूरणीयाः भूमिका अस्ति
वाणिज्यिक आवासात् भिन्नं किफायती आवासस्य एव विशेषगुणाः सन्ति ये जनानां लाभाय भवन्ति, यथा गारण्टीकृतपूञ्जी, न्यूनलाभः च अतः, भवेत् तत् नूतननिर्माणं वा विद्यमानं नवीनीकरणं वा, किफायती आवासस्य बृहत्परिमाणे निर्माणे दीर्घकालीनस्य, न्यूनलाभस्य आवश्यकता भवति , तथा स्थायिवित्तीयसमर्थनम्। केन्द्रीय-स्थानीय-वित्तीय-समर्थनस्य अतिरिक्तं किफायती-आवास-निर्माणस्य समर्थनार्थं वित्तीय-उपायानां उपयोगः अपि आवश्यकः अस्ति, अन्तिमेषु वर्षेषु तदनुरूप-मार्गाः, मार्गाः च अनेकेभ्यः पक्षेभ्यः अन्वेषिताः, विस्तारिताः च सन्ति
अस्मिन् वर्षे मे-मासस्य १७ दिनाङ्के चीनस्य जनबैङ्केन किफायती आवासपुनर्ऋणेषु ३०० अरब युआन्-रूप्यकाणां स्थापनायाः घोषणा कृता, यत् ऋणमूलस्य ६०% मूल्येन १.७५% व्याजदरेण निर्गतं भविष्यति तदनन्तरं, एतत् स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनार्थं ५०० अरब युआन् बैंकऋणानां चालनं करिष्यति यत् ते आवंटनप्रकारस्य अथवा आवंटन-भाडा किफायती आवासरूपेण उपयोक्तुं उचितमूल्येषु सम्पन्न-अविक्रीत-व्यापारिकभवनानां अधिग्रहणं कुर्वन्ति। पूर्वं यदा चीनस्य जनबैङ्केन बंधकपूरकऋणानि पुनः आरब्धानि, तदा आरभ्य किफायती आवासस्य निर्माणस्य, "आपातकालस्य अवकाशस्य च" सार्वजनिकमूलसंरचनायाः निर्माणस्य, नगरीयग्रामस्य परिवर्तनस्य च समर्थनार्थं ५०० अरब युआन् निवेशं कृतवान् अस्य ऋणस्य अवधिः ५ वर्षाणि यावत् भवितुम् अर्हति, तथा च व्ययः न्यूनः भवति, यत् किफायती आवासनिर्माणस्य वित्तपोषणस्य आवश्यकतां अधिकतया पूरयितुं शक्नोति। २०२४ तमस्य वर्षस्य मे-मासस्य २७ दिनाङ्कपर्यन्तं चीनविकासबैङ्केन ८१९ मिलियनयुआन्-रूप्यकाणां किफायती-आवास-विकास-ऋणं निर्गतं, यत् किफायती-आवासस्य ३,१००-तमेभ्यः अधिकेभ्यः यूनिट्-निर्माणस्य समर्थनं कृतवान् एप्रिलमासस्य अन्ते चीनस्य कृषिविकासबैङ्कः १५ किफायती आवासपरियोजनाभिः सह सम्बद्धः आसीत् तथा च २०४ मिलियन युआन् किफायती आवासविकासऋणस्य अनुमोदनं कृतवान् आसीत्
चीनस्य जनबैङ्कः तथा वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन "आवासपट्टेबाजारस्य विकासाय वित्तीयसमर्थनविषये रायाः" जारीकृताः, यस्मिन् स्पष्टतया उक्तं यत् "आवासपट्टेबाजारस्य विकासाय वित्तीयसमर्थनं विपण्यविनियोगस्य आधारेण भवितुमर्हति" इति " तथा च कानूनानुसारं समर्थिताः उद्यमाः योग्यसंस्थाः च। विद्यमानाः रिक्तगृहाणि छात्रावासप्रकारस्य किफायती किराये आवासरूपेण उपयोक्तुं बल्करूपेण क्रियन्ते। तदनन्तरं प्रमुखव्यापारिकबैङ्कैः आवासभाडाऋणउत्पादव्यवस्थां स्थापयितुं स्वप्रयत्नाः वर्धिताः, यत्र आवासभाडाविकासपरियोजनानां सम्पूर्णचक्रं कवरं भवति, यत्र आवासभाडासमूहगृहक्रयणऋणं, आवासभाडासञ्चालनऋणं इत्यादयः सन्ति, तथा च सूत्रीकरणं कृतवन्तः प्रबन्धन-उपायानां समर्थनं, प्रवेश-बाधानां न्यूनीकरणं, अनुमोदन-प्रक्रियायाः अनुकूलनं च।
परन्तु मम देशस्य स्थावरजङ्गम-विपण्ये आपूर्ति-माङ्ग-सम्बन्धे सम्प्रति प्रमुखाः परिवर्तनाः सन्ति, तथा च किफायती-आवास-निर्माणस्य वित्तीय-मागधा अद्यापि कठिनतया पूरयितुं शक्यते |. तस्य सङ्गतवित्तीयसेवाप्रतिमानानाम् सक्रियरूपेण अन्वेषणं आवश्यकम्, तथा च "बहुविषयापूर्तियुक्तस्य आवासव्यवस्थायाः स्थापनायाः त्वरितीकरणं, बहुचैनलप्रतिश्रुतिः, किरायेण क्रयणं च" इत्यादिषु आवश्यकतानुसारम् वित्तीयनिवेशं वर्धयितुं नीतिप्राथमिकतासु प्रोत्साहनतन्त्रेषु च सुधारस्य आधारं, किफायती आवासस्य सर्वतोमुखी, बहुस्तरीय, बहुविषयकं बहुचैनलवित्तीयसमर्थनप्रणालीं अधिकं सुधारयति तथा च सुधारयति, निवेशे निधिस्य उपयोगस्य दक्षतां च सुधारयति , वित्तपोषणं तथा परिचालनम्।
प्रथमं, वाणिज्यिकबैङ्काः प्रोत्साहिताः भवन्ति यत् ते विपणनीकरणस्य, कानूनस्य शासनस्य, जोखिमनियन्त्रणस्य, व्यावसायिकस्थायित्वस्य च सिद्धान्तानुसारं किफायती आवासविकासऋणं व्यक्तिगतगृहऋणं च प्रदातुं, ऋणसंसाधनेषु निवेशं वर्धयितुं, निर्धारितनिधिं कार्यान्वितुं, बन्दप्रबन्धनं च, अतः यथा किफायती आवासं प्रदातुं परियोजनावित्तपोषणस्य आवश्यकतां यथोचितरूपेण पूर्तये निवेशस्य, विकासस्य, निर्माणस्य, संचालनस्य च विविधाः, बहुस्तरीयाः, पूर्णचक्रवित्तीयउत्पादाः वित्तीयसेवाप्रणालीश्च प्रदातुं। एकतः वयं किफायती आवासस्य पुनर्वित्तपोषणनीतेः सदुपयोगं निरन्तरं करिष्यामः तथा च किफायती आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकगृहं प्राप्तुं प्रयत्नाः वर्धयिष्यामः। अपरपक्षे, वाणिज्यिकबैङ्कानां समर्थनं भवति यत् ते विशेषतया आवासभाडाविकासस्य निर्माणऋणानां च निर्गमनं वर्धयितुं धनसङ्ग्रहं कुर्वन्ति, समूहगृहक्रयणऋणानि च परिचालनव्यापारिकबैङ्कान् अचलसम्पत्विकासोद्यमान्, औद्योगिकनिकुञ्जान् च प्रदातुं प्रोत्साहिताः भवन्ति तथा अन्ये विविधाः संस्थाः कानूनानां नियमानाञ्च अनुपालनेन नवनिर्मितस्य अथवा नवीनीकरणस्य दीर्घकालीनभाडागृहस्य कृते आवासभाडाविकासनिर्माणऋणं निर्गतं भवति। तदतिरिक्तं पूंजीसंरक्षणस्य न्यूनलाभस्य च सिद्धान्तस्य आधारेण वयं वाणिज्यिकबैङ्कानां समर्थनं वर्धयिष्यामः, मध्यमदीर्घकालीनऋणानां अनुपातं वर्धयिष्यामः, तथा च समर्थनार्थं मध्यमदीर्घकालीनवित्तपोषणव्यवस्थां निर्मास्यामः नीतिविकासबैङ्कैः सह मिलित्वा किफायतीगृहनिर्माणम्।
द्वितीयं नीतिविकासवित्तीयसंस्थाः प्रोत्साहयितुं यत् ते सर्वकार-बैङ्क-सहकार्यं निरन्तरं गभीरं कुर्वन्ति, किफायती आवासऋणसंसाधनानाम् गारण्टीं सुदृढां कुर्वन्ति, परियोजनायाः यथायोग्यं परिश्रमं समीक्षां च कुर्वन्ति, तथा च सुसंगतत्वस्य आधारेण खातानिरीक्षणं अन्यपरिहारं च सख्तीपूर्वकं कार्यान्वन्ति स्वकीयं कार्यात्मकं स्थितिनिर्धारणं व्यावसायिकव्याप्तिश्च सह सुनिश्चितं कुर्वन्तु यत् धनं बन्दरूपेण निर्धारितं प्रबन्धितं च भवति।
तृतीयं पूंजीबाजारस्य कार्येषु सुधारं कर्तुं तथा च किफायती आवासनिर्माणार्थं दीर्घकालीननिवेशवित्तपोषणसाधनानाम् समृद्धीकरणं नवीनीकरणं च। बाण्ड्-निर्गमन-प्रक्रियायाः अनुकूलनं कर्तुं तथा च किफायती-आवास-निवेशस्य, निर्माण-सञ्चालन-कम्पनीनां दीर्घकालीन-बृहत्-स्तरीय-वित्तपोषण-आवश्यकतानां पूर्तये बन्धक-बाजारस्य माध्यमेन धनसङ्ग्रहस्य समर्थनं च अनुशंसितम् अस्ति किफायती किराये आवासस्य दीर्घकालीनधारणस्य विशेषतानां आधारेण स्थिरभाडाप्रतिफलं प्राप्तुं च, किफायती किराये आवासस्य आरईआईटीपरियोजनानां प्रारम्भः तरलतायाः अभावयुक्तानां भारीनां सम्पत्तिनां सशक्ततरलतायुक्तेषु वित्तीयउत्पादेषु परिणतुं विचारयितुं शक्यते-आरईआईटी येषां सार्वजनिकरूपेण व्यापारः कर्तुं शक्यते। निधिभागाः, तथा च विद्यमानसम्पत्त्याः पुनः सजीवीकरणाय उद्यमानाम् कृते विपण्य-उन्मुखवित्तपोषणसमर्थनं प्रदातुं इक्विटीनिधिप्रवर्तनम्। विविधनिवेशस्य वित्तपोषणस्य च मार्गस्य विस्तारं कुर्वन्तु, किफायती आवासस्य निर्माणार्थं दीर्घकालीनवित्तपोषणसुविधाः प्रदातुं बीमानिधिषु, अचलसम्पत्निवेशन्यासनिधिषु, वित्तीयव्युत्पन्नेषु च भूमिकां पूर्णतया क्रीडन्तु।
चतुर्थं किफायती आवासनिर्माणस्य समर्थनार्थं विशेषसरकारीबन्धनात् दीर्घकालीनधनस्य उपयोगस्य प्रभावीमार्गान् अन्वेष्टुम्। अतिदीर्घकालीनविशेषकोषबन्धनानि अनेकवर्षेभ्यः क्रमशः निर्गताः सन्ति, तथा च योग्यानि किफायती आवासपरियोजनानि स्थानीयसर्वकारविशेषबन्धनसमर्थनस्य व्याप्ते समाविष्टुं प्रयत्नाः कर्तुं शक्यन्ते। तदतिरिक्तं ऋणनिधिनां सुरक्षां सुनिश्चित्य किफायती आवासविकासऋणं निर्गन्तुं आवासपूर्वनिधिनाम् उपयोगस्य समर्थनं भवति
(अस्य लेखस्य स्रोतः : आर्थिकदैनिकलेखकः हे डेक्सुः चीनीयसामाजिकविज्ञानस्य अकादमीयाः वित्तीयरणनीतिसंस्थायाः अध्यक्षः शोधकः च अस्ति)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया