समाचारं

शिरःतः पादौ यावत् पाकिस्तानी भव्यं आभूषणम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र कैप्शन: चन्द्रकुण्डल
पाकिस्ताने अस्माकं विशेषसंवाददाता याओ जिओ
पाकिस्तानस्य इस्लामाबादस्य वीथिषु गच्छन् बालिकाभिः धारितैः विविधैः आभूषणैः अचेतनतया आकृष्टाः भविष्यन्ति एते जटिलाः भव्याः च आभूषणाः तान् चञ्चलं सुन्दरं च कुर्वन्ति। सौन्दर्यप्रेमिका महिला इति नाम्ना ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता स्थानीयमित्रैः सह बहुमूल्यं धातु-आभूषणं क्रीतवन्, तेषां उपयोगान् अन्वेषितवान्, दक्षिण-एशिया-उपमहाद्वीपे सौन्दर्यस्य इतिहासस्य संस्कृतिस्य च अनुभवं कृतवान्
घण्टाकाराः कुण्डलानि झुमका झुमका इति ओनोमेटोपोइया इति बालिकायाः ​​कुण्डलानां परिभ्रमणसमये यत् जिंगलिंग् ध्वनिः भवति तस्य उल्लेखः भवति । शब्दस्य मूलार्थः "घण्टा" अथवा "कटोरा" इति । कुण्डलानि खोखलानि, लघु, धारयितुं आरामदायकानि च तथापि अतिशयोक्तिपूर्णानि, शैल्यां भव्यं च सन्ति। कथ्यते यत् एतादृशं कुण्डलं पूर्वपूर्वकालात् एव अस्ति, अद्यपर्यन्तं भारतीय-पाकिस्तानी-महिलानां आभूषणपेटिकासु आवश्यकता अस्ति ।
मुगलकाले कुण्डलानि अधिकं विस्तृतानि अभवन्, उपरि मोतीभिः रत्नैः च जडितपुष्पं, अधः घण्टां च प्रायः केशपर्यन्तं विस्तृतेन अलङ्कारिकशृङ्खलायाः सह धारयन्ति स्म, लघु हुकेन च निहिताः भवन्ति स्म अन्ततः उपरि पुष्पाकारः अधः घटिकाकारः च अद्यत्वे झुमकाकुण्डलानां सामान्याकारं निर्मितवान् ।
चन्द्रकुण्डलानि चन्दबाली एतेषां कुण्डलानां अर्धचन्द्रचिह्नस्य धार्मिकवर्णः प्रबलः अस्ति, मुगलकाले कुलीनमहिलाभिः बहुप्रियः आसीत् एतादृशाः कुण्डलानि अपि तुल्यकालिकरूपेण लघु, अतिशयोक्तिपूर्णं भव्यं च भवन्ति, तानि धारयित्वा गमनसमये ते जङ्गलं कुर्वन्ति ।
असममितशिरः पस्सा अस्य प्रकारस्य केशसहायकं झूमर अथवा पस्सा इति कथ्यते । पासा इति उर्दूशब्दः यस्य अर्थः "एकपक्षः" इति । मुगलयुगात् उत्पन्नं एतत् केशसामग्री व्यजनरूपेण भवति, प्रायः स्त्रियाः केशानां वामभागं शोभयति, यत् तस्याः शिरःशिखरात् कर्णपर्यन्तं विस्तृतं भवति
भ्रूविलम्बं माङ्ग टिक्का तथा शिरपट्टं मठपट्टी भ्रूलम्बनं माङ्ग टिक्का इति माङ्ग पट्टी इति अपि कथ्यते । भ्रू-लटकनं दक्षिण-एशिया-देशस्य विशिष्टं न दृश्यते, परन्तु दक्षिण-एशिया-देशस्य शैली-लक्षणम् अद्यापि अतीव स्पष्टम् अस्ति । माथा पट्टी भ्रू-लटकनेन सह सम्बद्धा श्रृङ्खला अस्ति, या भ्रू-लटकनस्य निश्चये सहायकं भवितुम् अर्हति ।
नासिकावलयनाथः केचन जनाः मन्यन्ते यत् नासिकावलयः दक्षिण एशियायाः लक्षणम् अस्ति वस्तुतः अस्य उत्पत्तिः मध्यपूर्वे अभवत्, १६ शताब्द्यां मुगलसाम्राज्येन सह दक्षिण एशिया उपमहाद्वीपे प्रविष्टा । नासिकावलयः बृहत् लघु वा, लघु रजतनखः वा साधारणवलयः वा भवितुम् अर्हति, अथवा एतावत् अतिशयोक्तिः भवितुम् अर्हति यत् सः मुक्ताभिः पूरितः भवति
hathphool hathphool केवलं कङ्कणस्य वलयस्य च संयोजनं भवति, हस्तस्य पृष्ठभागं आच्छादयति, अतीव विलासपूर्णम्। निर्धनकुटुम्बस्य बालिकाः आभूषणक्रयणं कर्तुं न शक्नुवन्ति, अतः हस्तस्य पृष्ठभागस्य, कटिबन्धस्य च अलङ्कारार्थं मेहन्दी (एकप्रकारस्य वनस्पतिरञ्जकम्) इत्यस्य चित्रणम् अपि हथफूलस्य विकल्पः अस्ति
चोरा कङ्कणाः : भारतीयाः पाकिस्तानी च परस्परं उपरि बहुविधाः कङ्कणाः धारयन्ति स्म, परन्तु अधुना ते अधिकतया प्लास्टिकेन निर्मिताः सन्ति पारम्परिकाः वर्णाः रक्ताः श्वेताः च सन्ति, परन्तु वस्तुतः विपण्यां विविधाः वर्णाः सन्ति विवाहेषु एतादृशं कङ्कणं धार्यते, प्रायः प्रत्येकं पार्श्वे प्रायः १० । नवविवाहिता एतत् भंगुरं कङ्कणं ४० दिवसपर्यन्तं धारयितुं शक्नोति इति कथ्यते यत् विवाहस्य ४० दिवसेषु गृहकार्यं न कर्तव्यं यत् तदनन्तरं मधुमासस्य बराबरम् तस्याः श्वश्रूः गृहकार्यं ग्रहीतव्यम् अस्ति।
anklet payal and toe ring bichiya नूपुरस्य अतीव दीर्घः इतिहासः अस्ति, तस्य अन्वेषणं बीसी यावत् कर्तुं शक्यते । पूर्वं स्त्रियाः नूपुराणि मृत्तिकाभिः अथवा मणिभिः निर्मिताः भवन्ति स्म । नूपुरेषु घण्टाः लम्बयितुं शक्यन्ते, ये दुष्टात्मानं निवारयन्ति, सौभाग्यं च आनयन्ति इति विश्वासः अस्ति ।
यदा आभूषणभण्डाराः नूपुरं विक्रयन्ति तदा ते प्रायः पॅकेजिंग् इत्यत्र पादं आकर्षयन्ति यत् एतत् कङ्कणं न, अपितु नूपुरम् इति ज्ञापयन्ति । नूपुरस्य अतिरिक्तं केचन सौन्दर्यप्रेमिणः महिलाः पादाङ्गुलिषु अङ्गुलीवलयः अपि धारयन्ति ।
पाकिस्तानी बालिका बहु आभूषणं धारयितुं शक्नोति। संवाददाता ज्ञातवान् यत् यद्यपि बहवः महिलानां वस्त्राणि दीर्घास्तनीः पतलूनः च सन्ति, भवेत् तत् गोलकण्ठं वा वी-कण्ठं वा, तथापि कण्ठरेखा तुल्यकालिकरूपेण विस्तृता अस्ति यतोहि एतत् विशेषतया आभूषणानाम् कृते आरक्षितम् अस्ति भव्यवस्त्राणि आभूषणैः पूरकैः च सह सङ्गताः सन्ति परस्पर।
एते भव्याः प्रतीयमानाः आभूषणाः वस्तुतः महत् न भवन्ति । यदि समानशैली वास्तविकसुवर्णरजत आभूषणैः जडिता भवति तर्हि मूल्यं उच्छ्रितं भविष्यति। सौन्दर्यस्य अन्वेषणं दारिद्र्यं धनं वा न कृत्वा सर्वाणि बालिकाः स्वस्य परिधानं कृत्वा सुखसंस्कारस्य भावेन स्वजीवनं पूरयितुं परिश्रमं कुर्वन्ति ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया