समाचारं

फेड् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करोति! एतस्य दरकटनस्य अर्थः किम् ? प्रभावाः के सन्ति ?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीसङ्घीयसंरक्षणेन संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकृत्य ४.७५%तः ५.००%पर्यन्तं स्तरं यावत् न्यूनीकरिष्यते इति घोषितम् २०२० तमस्य वर्षस्य मार्चमासात् परं फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरे कटौती कृता अस्ति । फेड्-संस्थायाः व्याजदरेषु किमर्थं कटौती कृता ? एतस्य दरकटनस्य अर्थः किम् ? व्याजदरे कटौतीयाः किं प्रभावः भविष्यति ? अस्माकं देशे विशेषतया तस्य किं प्रभावः भविष्यति ?

फेड अध्यक्षः - महङ्गानि कार्यबाजारस्य दुर्बलतां न्यूनीकरोति

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् ५० आधारबिन्दुव्याजदरे कटौतीं "शक्तिशाली कार्यवाही" इति उक्तवान् सः अपि अवदत् यत् फेडः न मन्यते यत् दरकटाहः "मन्दः" अस्ति किन्तु एतत् "समये एव कदमः" इति।

पावेल् इत्यनेन उल्लेखितम् यत् अमेरिकी व्यक्तिगत उपभोगव्ययमूल्यसूचकाङ्कः अगस्तमासे प्रायः ७% उच्चतमतः २.२% यावत् पतितः अस्ति, येन महङ्गानि "महत्त्वपूर्णतया" न्यूनीकृतानि इति सूचयति परन्तु सः एतदपि दर्शितवान् यत् यदा महङ्गानि न्यूनीभवन्ति तदा अमेरिकी-कार्य-विपण्ये केचन दुर्बलतायाः लक्षणानि दृश्यन्ते, यत्र विगत-मासत्रयेषु औसतमासिक-रोजगारवृद्धिः अस्मिन् वर्षे पूर्वापेक्षया महत्त्वपूर्णतया न्यूना अस्ति तस्मिन् एव काले बेरोजगारी वर्धमाना अस्ति तथा च श्रमविपण्यस्य स्थितिः पूर्वं अपेक्षितापेक्षया न्यूना अनुकूला अस्ति ।

अपेक्षितापेक्षया न्यूनतया महङ्गानि न्यूनीकृत्य फेड-संस्थायाः संघीयनिधि-दर-लक्ष्य-परिधिः ५.२५% तः ५.५% पर्यन्तं स्थापिता, यत् गतवर्षस्य जुलै-मासस्य अन्ते २३ वर्षेषु सर्वोच्चस्तरः अस्ति अन्तिमेषु मासेषु यथा यथा अमेरिकी-महङ्गानि अधिकं न्यूनीकृतानि, कार्य-विपण्ये दुर्बलतायाः लक्षणानि च दर्शितानि, तथैव फेडरल् रिजर्व्-संस्थायाः नीति-परिवर्तनस्य दबावः अभवत्

तस्मिन् दिने फेडरल् रिजर्व् इत्यनेन प्रकाशितस्य नवीनतमस्य आर्थिकदृष्टिकोणस्य अनुसारं फेडरल् रिजर्वस्य निर्णयकर्तृसंस्थायाः फेडरल् ओपन मार्केट् समितिस्य सदस्याः अस्य वर्षस्य समाप्तेः पूर्वं व्याजदरे अधिककटाहस्य अपेक्षां कुर्वन्ति।

शिथिलीकरणचक्रस्य आरम्भेण अन्तर्राष्ट्रीयवित्तीयविपण्येषु आघाताः उत्पन्नाः सन्ति

निकटतया निरीक्षितस्य फेडरल् रिजर्वस्य व्याजदरे कटौतीनीतेः घोषणायाः अनन्तरं न्यूयॉर्क-शेयर-बाजारे त्रयः प्रमुखाः शेयर-सूचकाङ्काः उतार-चढावम् अकुर्वन्, न्यूनतया च समाप्ताः, अन्तर्राष्ट्रीय-वित्तीय-बाजारस्य प्रदर्शनं च विभक्तम्

फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणायाः अनन्तरं त्रयः प्रमुखाः अमेरिकी स्टॉकसूचकाङ्काः, डाउ जोन्स, एस एण्ड पी ५००, नास्डैक च अल्पकालीनरूपेण उत्थापिताः ततः १९ दिनाङ्के मध्याह्नपर्यन्तं, बीजिंगसमये, अधिकांशतः... विश्वस्य प्रमुखाः स्टॉकसूचकाङ्काः पतिताः। अन्तर्राष्ट्रीय-स्पॉट्-सुवर्ण-मूल्यानि पुनः पतितुं पूर्वं अभिलेख-उच्चतां प्राप्तवन्तः । अधिकांशः प्रमुखः वैश्विकवस्तूनाम् अपि पतितः ।

विश्लेषकाः सूचितवन्तः यत् फेडस्य व्याजदरे कटौती अमेरिकीमौद्रिकनीतौ कठिनीकरणचक्रात् शिथिलीकरणचक्रं प्रति परिवर्तनं चिह्नयति। अन्तिमेषु मासेषु यथा यथा अमेरिकादेशे महङ्गानां स्थितिः शिथिला अभवत् तथा च कार्यविपण्ये दुर्बलतायाः लक्षणं दृश्यते तथा च अर्थव्यवस्थायां उच्चव्याजदराणां निरोधात्मकः प्रभावः क्रमेण उद्भूतः अतः फेड् इत्यनेन अपेक्षितापेक्षया अधिकं व्याजदरेषु कटौतीं कर्तुं विकल्पः कर्तव्यः आसीत् ।

चीनस्य मिन्शेङ्गबैङ्कस्य मुख्यः अर्थशास्त्री वेन् बिन् : १.फेड मुख्यतया व्याजदरेषु कटौतीं कर्तुं आरब्धवान् यतोहि अमेरिकी अर्थव्यवस्थायां संकुचितमागधायाः कारणेन कठिन-अवरोहणस्य अनुभवः भवितुम् अर्हति अतः इदानीं व्याजदरेषु कटौतीं कृत्वा घरेलु-माङ्गं वर्धयितुं आर्थिक-कठिन-अवरोहणं निवारयितुं च साहाय्यं करिष्यति |.

चीनव्यापारिसङ्घस्य मुख्यसंशोधकः डोङ्ग ज़िमियाओ : १.वर्तमान उच्चव्याजदराणां अर्थव्यवस्थायां महत्त्वपूर्णः निरोधात्मकः प्रभावः भवति फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा अमेरिकी-डॉलर-सूचकाङ्कः दुर्बलः भविष्यति, वैश्विक-पूञ्जी च उदयमान-विपण्येषु पुनः आगन्तुं शक्नोति, यत् उदयमान-विपण्येषु तरलतां प्रविशति इति अपेक्षा अस्ति

फेडस्य व्याजदरे कटौती मम देशस्य आयातनिर्यातकम्पनीषु प्रभावं करिष्यति

फेडरल् रिजर्वस्य व्याजदरे कटौतीद्वारा अन्तर्राष्ट्रीयवित्तीयबाजारे अशान्तिः उत्पन्ना अतः अस्माकं देशे तस्य प्रत्यक्षः प्रभावः किं भविष्यति।

विशेषज्ञाः अवदन् यत् मम देशस्य मौद्रिकनीतिः मुख्यतया मम देशस्य आर्थिकविकासस्य आवश्यकतासु आधारिता अस्ति, तथा च धनस्य आपूर्तिः आर्थिकवृद्धेः मूल्यस्तरस्य च अपेक्षितलक्ष्यैः सह मेलति इति। परन्तु फेडस्य नीतिसमायोजनस्य स्पिलओवर इफेक्ट् अस्माकं देशे अपि निश्चितः प्रभावः भविष्यति।

फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा चीन-अमेरिका-देशयोः मौद्रिकनीतिचक्रयोः मध्ये विसंगतिः क्रमेण सुधरति यदि अमेरिकादेशः व्याजदरकटनचक्रे प्रविशति तर्हि मम देशस्य मौद्रिकनीते बाह्यबाधाः न्यूनीभवन्ति, मौद्रिकनीतिसमायोजनस्य स्थानं व्याप्तिः च अधिका भविष्यति

यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते तथा तथा एतत् वक्तव्यं यत् वैश्विक-डॉलर-तरलता अपि अधिकं सुलभं भविष्यति एतेन विश्वस्य कृते अपि तुल्यकालिकं शिथिलं मौद्रिकं वातावरणं निर्मितम् अस्ति यथा यथा चीन-अमेरिका-देशयोः मध्ये व्याजदराणां अन्तरं संकुचितं भवति तथा तथा अस्माकं अग्रिमः step in monetary policy space will also be अग्रे विस्तारः अस्माकं समर्थकमौद्रिकनीतिं अधिकं भूमिकां कर्तुं साहाय्यं करिष्यति, तस्मात् आर्थिकपुनरुत्थानं अधिकं स्थिरं करिष्यति, प्रवृत्तौ सुधारं च करिष्यति।

मम देशस्य विदेशव्यापारविकासस्य समर्थने विशेषज्ञतां प्राप्तवती वित्तीयसंस्थारूपेण चीनस्य निर्यात-आयातबैङ्कस्य विशेषज्ञाः पत्रकारैः सह अवदन् यत् अमेरिकी-डॉलर-व्याजदरेषु परिवर्तनेन वैश्विकनिवेशः, उपभोगः, वित्तीयबाजारस्य आपूर्तिः, माङ्गं च इत्येतयोः उपरि प्रभावानां श्रृङ्खला भविष्यति, तथा सम्पत्तिमूल्यनिर्धारणम्।

चीनस्य निर्यात-आयातबैङ्कस्य सामरिकनियोजनविभागस्य महाप्रबन्धकः डु ज़ीजियाङ्गः : १.मम देशस्य आयातनिर्यात-उद्यमानां कृते अस्माभिः अनेकविषयेषु ध्यानं दातव्यम् | एकं प्रमुखमुद्राविनिमयदरेषु उतार-चढावः, अस्माभिः विनिमयजोखिमेषु ध्यानं दातव्यम् । द्वितीयं, आयातकमागधायां परिवर्तनेन, वस्तुमूल्यनिर्धारणेन च विपण्यजोखिमेषु अस्माभिः ध्यानं दातव्यम्। तृतीयम्, भिन्नाः देशाः क्षेत्राणि च भिन्न-भिन्न-प्रमाणेन प्रभाविताः भवन्ति, अतः अस्माभिः राष्ट्रिय-क्षेत्रीय-जोखिमेषु ध्यानं दातव्यम् |

जियांग्सु इति प्रमुखे विदेशीयव्यापारप्रान्ते बैंककर्मचारिणः पत्रकारैः अवदन् यत् अद्यतनकाले बहवः बङ्काः दीर्घकालीन अमेरिकीडॉलरनिक्षेपाणां ऋणानां च व्याजदराणि पूर्वमेव न्यूनीकृतवन्तः। तस्मिन् एव काले ते विदेशव्यापारकम्पनीभ्यः अपि पूर्वमेव जोखिमानां विषये चेतवन्तः ।

चीनदेशस्य विदेशव्यापारकम्पनयः विपण्यां नूतनपरिवर्तनानां प्रति कथं प्रतिक्रियां ददति?

अतः, फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा मम देशस्य विदेशव्यापारकम्पनयः विपण्यां नूतनपरिवर्तनानां प्रति कथं प्रतिक्रियां दातव्याः? अस्मिन् विषये विशेषज्ञैः अपि सुझावः कृतः अस्ति ।

फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा अमेरिकी-डॉलरस्य मूल्यं न्यूनीकर्तुं शक्यते तथा च आरएमबी इत्यस्य मूल्यं सापेक्षतया वर्धते सामान्यतया एतेन आयातानां कृते केचन लाभाः भविष्यन्ति, यतः कम्पनीनां कृते आयातित-कच्चामालस्य उच्च-प्रौद्योगिकी-उत्पादानाम् च व्ययः न्यूनीभवति यद्यपि निर्यातस्य उपरि तस्य निश्चितः प्रभावः भविष्यति, तथापि आरएमबी इत्यस्य सापेक्षिकप्रशंसायाः कारणात् अन्तर्राष्ट्रीयविपण्ये चीनस्य मालस्य महत्त्वं भविष्यति, यत् आदेशस्य मात्रां प्रभावितं कर्तुं शक्नोति।

विशेषज्ञाः विशेषतया स्मारयन्ति यत् यदा कम्पनयः विनिमयदरजोखिमनिवारणाय वित्तीयसाधनानाम् उपयोगं कुर्वन्ति तदा तेषां स्वसञ्चालनसहितं तत् कर्तव्यं भवति ते विनिमयदरेषु अनुमानं कर्तुं वा दावं कर्तुं वा न शक्नुवन्ति तथा च विनिमयदराणां उपयोगं लाभप्रदसाधनरूपेण साधनरूपेण च कर्तुं न शक्नुवन्ति।

फेडस्य व्याजदरे कटौतीनां व्यक्तिषु किं प्रभावः भविष्यति?

निगमस्य उत्पादनं परिचालनं च, विदेशव्यापारे, आयातनिर्यासे च प्रभावस्य अतिरिक्तं फेडस्य व्याजदरे कटौती अस्माकं व्यक्तिगतजीवने अपि प्रभावं जनयिष्यति?

आरएमबी इत्यस्य क्रयशक्तेः वृद्ध्या प्रभाविताः घरेलुनिवासिनः विदेशेषु अध्ययनं, यात्रां, उपभोगं, निवेशं च कर्तुं व्ययः न्यूनीभवति।

विदेशे अध्ययनं कुर्वतां परिवारानां कृते विनिमयदरपरिवर्तनस्य व्ययस्य अधिकः प्रभावः भवितुम् अर्हति । अतः साधारणव्यक्तिनां कृते निधिषु नियतनिवेशसदृशी पद्धतिः उपयोक्तुं शक्यते यदि विनिमयदरः तेषां मनोवैज्ञानिकमूल्यं प्राप्नोति तर्हि ते तस्य भागं बैच-रूपेण, अथवा प्रतिमासं वा प्रत्येकं द्वयोः वा निश्चितसमये क्रेतुं शक्नुवन्ति प्रतिमासं तस्य भागं बैच-रूपेण क्रीणीत, येन विनिमयदरस्य उतार-चढावः सुचारुः कर्तुं शक्यते तथा च विपण्यां तुल्यकालिकं औसतं विनिमयदरं प्राप्तुं शक्यते इति अपेक्षां मा कुरुत।

विशेषज्ञाः अपि अवदन् यत् यदि अमेरिकी-डॉलर-सूचकाङ्कः महतीं पतति तर्हि केषाञ्चन आयातितवस्तूनाम् मूल्यानि अपि प्रतिबिम्बितानि भविष्यन्ति, येन उपभोगस्य प्रवर्धनं कर्तुं साहाय्यं भविष्यति। निवेशस्य दृष्ट्या अमेरिकी-डॉलर-निक्षेपेषु उच्चव्याजदराणां कारणात् अमेरिकी-डॉलर-निक्षेपेषु, अमेरिकी-डॉलर-व्याजदरेण सह सम्बद्धेषु वित्तीय-प्रबन्धन-उत्पादेषु च उपजः अपि तुल्यकालिकरूपेण अधिकः भवति यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति तथा तथा अमेरिकी-डॉलर-वित्तीय-उत्पादानाम् निवेश-मूल्यं अपि तदनुसारं पतति ।

तदतिरिक्तं फेडस्य व्याजदरे कटौती वैश्विकपूञ्जीप्रवाहं प्रभावितं करिष्यति, चीनसहितं वैश्विकं उदयमानबाजारं अधिकं पूंजीध्यानं आकर्षितुं शक्नोति। विनिमयदरेषु, सुवर्णमूल्येषु, बन्धकविपण्येषु च अधिकवारं उतार-चढावः भविष्यति, निवेशस्य उपभोगस्य च समये जनसमूहस्य विपण्यपरिवर्तनेषु अधिकं ध्यानं दातुं आवश्यकता वर्तते

(स्रोतः : cctv news client)

प्रतिवेदन/प्रतिक्रिया