समाचारं

"कोरियाई प्रवृत्तिः १३५०" हुण्डाई-जीएम-योः संयोजनस्य गहनं महत्त्वं किम्?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बरमासे हुण्डाई मोटरसमूहः जनरल् मोटर्स् च साझेदारीविषये सहमतिपत्रे हस्ताक्षरं कृतवन्तौ । अद्यापि विशिष्टाध्ययनस्य आवश्यकता वर्तते, अन्तिमानुमोदनस्य आवश्यकता वर्तते। पूर्वं कदापि द्वयोः कम्पनीयोः आधिकारिकतया सहकार्यं न कृतम्, एतत् कदमः अस्मिन् युगे वाहन-उद्योगस्य स्थितिं बहु वदति । विद्युत्वाहनस्य, सॉफ्टवेयरप्रौद्योगिकीविकासादिक्षेत्रेषु व्ययस्य न्यूनीकरणाय प्रयत्नाः प्रचलन्ति । अस्मिन् चीन-अमेरिका-विपण्येषु अस्माकं उपस्थितिः सुदृढा अपि अन्तर्भवति । प्रथमं सोपानं विद्युत्वाहनस्य, सॉफ्टवेयरविकासस्य च व्ययस्य न्यूनीकरणं भवति । मूलतः नूतनपीढीयाः कारस्य परमलक्ष्येन सह व्ययस्य न्यूनीकरणं चीनीयविपण्ये समस्यानां समाधानं च। द्वयोः कम्पनीयोः मध्ये साझेदारी हस्ताक्षरं कर्तुं कृतस्य निहितार्थाः अवलोकयामः।

२० शताब्द्याः अन्ते वाहन-उद्योगे विलयस्य अधिग्रहणस्य च उल्लासः अभवत् । अत्यन्तं प्रतिनिधिः १९९८ तमे वर्षे डेमलर-बेन्ज्-क्रिस्लर-योः विलयः अस्ति ।

"शताब्दस्य विलयम्" इति विषये अधिकांशः माध्यमाः कोलाहलं कृतवन्तः । परन्तु तस्य परिणामः २००७ तमे वर्षे विच्छेदः अभवत् । मूलकारणं अस्ति यत् सर्वथा भिन्नसंस्कृतीनां एकीकरणं न प्राप्तम् ।

अन्यत् उदाहरणं रेनॉल्ट्-निसान-सङ्घटनम् अस्ति । यद्यपि औपचारिकविलयः नास्ति तथापि रेनॉल्ट् इत्यनेन दिवालिया भवितुं प्रवृत्तस्य निसानस्य ४३% भागाः अधिग्रहीताः, तस्य वास्तविकप्रबन्धनाधिकारः च अस्ति इति कारणतः अत्र बहु ​​अन्तरं नास्ति कार्लोस् घोस्न्, तथाकथितः "लाभकटकः" यः उभयोः कम्पनीयोः मुख्यकार्यकारीरूपेण कार्यं करोति, तस्य मूल्याङ्कनं कृतम् अस्ति यत् सः निसानस्य निगमसंरचनायाः सफलतापूर्वकं परिवर्तनं कृतवान्, विशेषतः निसानस्य। परन्तु हाले एव द्वयोः पक्षयोः भागधारकतायां क्रमशः १५% यावत् न्यूनीकरणं कृत्वा द्रष्टुं शक्यते यत् विलयस्य आन्तरिकप्रबन्धनाधिकारेषु अपि भेदः अस्ति

अस्मिन् एव काले हुण्डाई मोटर्, किआ मोटर्स् इत्येतयोः अपि विलयः अभवत् । एशियायाः वित्तीयसंकटस्य कारणात् हुण्डाई मोटर् इत्यनेन किआ इत्यस्य अधिग्रहणं कर्तव्यम् आसीत् । द्वयोः कम्पनीयोः स्पष्टतया विलयः अभवत्, परन्तु आन्तरिकदृष्ट्या यथार्थसमायोजनाय बहुकालं यावत् समयः स्यात् ।

विशेषतः चीनदेशस्य २००१ तमे वर्षे विश्वव्यापारसंस्थायाः सदस्यत्वेन तस्य विपण्यं उद्घाटितम् । फलतः वैश्वीकरणस्य केन्द्रे हुण्डाई-किया-योः विलयेन चीनीयविपण्ये अपि परिणामः प्राप्तः, आधिकारिकतया वैश्विककारकम्पनीभिः सह तालमेलं पालितवान्

अधिकतया डेमलर, क्रिसलर, रेनॉल्ट्, निसान, हुण्डाई मोटर ग्रुप् इत्यादीनि सर्वाणि चीनीयविपण्यस्य विस्फोटकवृद्धिं पृष्ठभूमिरूपेण उपयुज्यन्ते स्म, २० शताब्द्याः अन्ते व्ययस्य न्यूनीकरणाय प्राप्ताः परिमाणस्य अर्थव्यवस्थाः च व्यायामं कर्तुं समर्थाः अभवन् बल। टोयोटा, फोक्सवैगन, जनरल् मोटर्स् च एककोटिवाहनानां वार्षिकविक्रयस्य समीपं गच्छन्ति ।

यदा २००९ तमे वर्षे जनरल् मोटर्स् इत्यनेन दिवालियापनसंरक्षणार्थं दाखिलम् अभवत् तदा वैश्विकः वाहन-उद्योगः पुनः एकीकृतः अभवत् । तदतिरिक्तं टोयोटा-कम्पनी इतिहासे बृहत्तमा स्मरण-घटनाम् अपि सम्मुखीकृतवती, निराशाजनक-स्थितेः च सामनां कृतवती । भागनिर्माणकम्पनीनां वैश्वीकरणेन गुणवत्तायाः समस्याः अपि उत्पन्नाः, पुनः पुनः स्मरणं च अभवत् । असह्यतायाः कारणेन यत् प्रवृत्तम् तत् टोयोटा-कम्पन्योः पुनः आह्वानस्य घटना, २०१५ तमे वर्षे फोक्सवैगन-कम्पन्योः डीजल-काण्डः च आसीत् ।

अस्मिन् अराजकतायाः कालखण्डे फिएट्, क्रिसलर, पीएसए च इत्येतयोः विलयेन स्टेलाण्टिस् समूहस्य जन्म अभवत् । यतः मुख्यतया लघुकारानाम् उपरि केन्द्रितानि फिएट्, पीएसए च वर्चस्वं धारयन्ति । जनरल् मोटर्स् अपि फिएट् इत्यनेन सह विलयेन सह क्रीडति स्म, परन्तु तत् कार्यं न अभवत् ।

[बाह्यविनाशकारी प्रतियोगिनः पारम्परिकान् उद्यमानाम् विकल्पं कर्तुं बाध्यन्ते]।

बृहत्तमः परिवर्तनः बाह्यप्रतियोगिनां उदयः एव । वाहन-उद्योगे विद्युत्-वाहनानि स्वायत्त-वाहनानि च, बैटरी, अर्धचालकाः, सॉफ्टवेयर-निर्धारितकाराः च इत्यादयः विविधाः नवीनाः उष्णस्थानानि उद्भूताः वाहन-उद्योगस्य प्रतिमानं परिवर्तितम् अस्ति, टेस्ला च अग्रणी अस्ति ।

तथा च कार-उत्पादस्य विषये एव उपयोक्तृणां दृष्टिकोणं परिवर्तितम् अस्ति । भौतिकयान्त्रिकयन्त्रेषु केन्द्रितगतिशीलतातः "चिन्तनं गतिं च" इति परिवर्तनं कुर्वन् अस्ति । तस्य कृते विनिर्मिताः संवेदक-अर्धचालक-सॉफ्टवेयर-उद्योगाः नूतनाः केन्द्राः भवन्ति ।

बैटरी, संवेदकाः, अर्धचालकाः, सॉफ्टवेयरं च समाविष्टाः केन्द्रीयाः सन्ति, एतेषां स्रोतः बाह्यरूपेण करणीयम् । वाहनकम्पनयः सर्व-ठोस-अवस्थायाः बैटरी-विकासं कुर्वन्ति, तेषां न केवलं बैटरी-समस्यानां समाधानं स्वयमेव कर्तव्यं भवति, अपितु अर्धचालकस्य, सॉफ्टवेयर-समस्यानां च समाधानं कर्तव्यं भवति

अतः फोक्सवैगन, जनरल् मोटर्स् इत्यनेन सॉफ्टवेयरसमस्यानां समाधानार्थं पृथक् पृथक् विभागाः स्थापिताः, परन्तु एतावता स्पष्टा प्रगतिः न अभवत् । हुण्डाई मोटर ग्रुप् इत्यनेन अमेरिकादेशस्य सिलिकन वैली इत्यत्र सॉफ्टवेयर रिसर्च सेण्टर् अपि स्थापितं, यस्य पारिस्थितिकीतन्त्रम् अस्ति । परन्तु सः अल्पकालीनरूपेण परिणामान् न प्राप्नुयात् इति अपि विश्वासं कृत्वा २०२६ तमे वर्षात् आरभ्य कार-सञ्चालन-प्रणालीं एण्ड्रॉयड्-इत्यत्र परिवर्तयितुं निश्चयं कृतवान् ।

[हुण्डाई मोटर ग्रुप् तथा जनरल् मोटर्स् इत्येतयोः रुचिः सम्यक् ज्ञातव्या]।

एतस्याः पृष्ठभूमितः जनरल् मोटर्स् तथा हुण्डाई मोटर् इत्यनेन न्यूननिवेशेन अग्रिमपीढीयाः प्रौद्योगिकीनां शीघ्रं विकासाय परस्परं आधारभूतसंरचनायाः लाभं ग्रहीतुं साझेदारी निर्मातुं निर्णयः कृतः मुख्यं उद्देश्यं विद्युत्वाहनानि, सॉफ्टवेयर इत्यादीनां अग्रिमपीढीयाः वाहनानां संयुक्तरूपेण विकासः भवति । अस्मिन् क्रमे जीएम होण्डा-सङ्गठनेन सह नूतन-पीढीयाः विद्युत्-वाहनानां सह-विकासस्य योजनां त्यक्त्वा हुण्डाई-मोटर-सङ्गठनेन सह साझेदारी-निर्माणं कर्तुं पश्यति । अद्यापि ज्ञापनपत्रे एव अस्ति, स्थितिः द्रष्टव्या अस्ति।

अन्यैः oem-कम्पनीभिः सह एतयोः कम्पनीयोः कदापि सहकार्यं न कृतम् । यदि अन्तिमरूपेण निर्धारितं भवति तर्हि जनरल् मोटर्स् तथा हुण्डाई मोटर ग्रुप् इत्येतौ अन्यैः oem-कम्पनीभिः सह साझेदारीयाः प्रथमानि उदाहरणानि भविष्यन्ति । अस्मिन् सन्दर्भे २०२३ तमस्य वर्षस्य आधारेण हुण्डाई मोटरसमूहस्य ७३ लक्षं वाहनम्, जनरल् मोटर्स् इत्यस्य ६१८ लक्षं वाहनम् च कुलम् १३ मिलियनतः अधिकानि वाहनानि सन्ति । तत् टोयोटा इत्यस्य ११.४३ मिलियन यूनिट् इत्यस्मात् अधिकम् अस्ति ।

प्रथमं हुण्डाई-जीएम-योः सहकार्यस्य केन्द्रं विद्युत्वाहनानां, सॉफ्टवेयरविकासस्य च व्ययस्य न्यूनीकरणं भविष्यति । जनरल् मोटर्स् इत्यस्य हुण्डाई मोटर् समूहस्य शक्तिः अवलम्बितुं आवश्यकता वर्तते यदा केवलं कोरियादेशस्य त्रयाणां बैटरीकम्पनीनां उपरि अवलम्बितुं शक्नोति। बैटरी-विद्युत्-वाहनानां, संकर-विद्युत्-वाहनानां च कृते हुण्डाई-मोटर-समूहस्य तकनीकीक्षमतायाः अपि साहाय्यस्य आवश्यकता वर्तते ।

हुण्डाई मोटरसमूहस्य दृष्ट्या २०२३ तमे वर्षे जनरल् मोटर्स् इत्यनेन भारतीयसंयंत्रस्य अधिग्रहणात् अपि द्रष्टुं शक्यते यत् उत्पादनसुविधानां उपयोगः कर्तुं शक्यते । अमेरिकीव्यापारवातावरणं कठिनं भवति चेदपि अलाबामा, जॉर्जिया इत्यादिषु तुल्यकालिकरूपेण न्यूनलाभयुक्तेषु क्षेत्रेषु विस्तारस्य अनन्तरं जीएम-उपकरणानाम् अपि विमुखीकरणं कर्तुं शक्यते तस्य उपरि जीएम सॉफ्टवेयर्-क्षेत्रे तुल्यकालिकरूपेण शीघ्रं गच्छति ।

अवश्यं कच्चामालस्य आपूर्तिशृङ्खलानां निर्माणमपि अत्र अन्तर्भवति । चीन इत्यादिषु विद्युत्वाहनविपण्येषु दक्षिणकोरिया-अमेरिका-गठबन्धनस्य आपूर्तिशृङ्खलानिर्माणम् अतीव आवश्यकम् अस्ति । उत्तर-अमेरिका-विपण्ये एकः एव प्रतियोगी अस्ति - टेस्ला । सम्प्रति अमेरिकी-विपण्ये हुण्डाई-मोटर-समूहस्य विद्युत्वाहन-विपण्यभागः १०% अस्ति, टेस्ला-संस्थायाः पश्चात् द्वितीयः अस्ति ।

चीनीयविपण्यस्य पुनरुत्थानम् अपि महत्त्वपूर्णः विषयः अस्ति । जनरल् मोटर्स् इति कम्पनयः चीनदेशे एव निर्भरः अस्ति यथा फोक्सवैगेन् । परन्तु अधुना एव १/३ स्तरं यावत् पतितम् अस्ति । हुण्डाई मोटर् समूहः अपि २०१४ तमे वर्षे १७.४ लक्षं वाहनम् आसीत्, तस्मात् २०२३ तमे वर्षे २५०,००० वाहनानि यावत् न्यूनीकृतवान् । अस्मिन् वर्षे द्वितीयत्रिमासे विक्रयः ४०% न्यूनः अभवत् । यदि हुण्डाई मोटर ग्रुप् इत्यनेन चीनीयविपण्ये मन्दतायाः अनुभवः शीघ्रं कृतः तर्हि तदेव अन्तरम्।

अन्येषु शब्देषु, विश्वस्य बृहत्तमे विद्युत्वाहनविपण्ये चीनदेशे स्वस्य पुनरुत्थानाय विद्युत्वाहनानां विकासस्य व्ययस्य न्यूनीकरणं कर्तुं तौ कम्पनीद्वयं प्रयतन्ते। चीनीयकारकम्पनयः न केवलं विद्युत्वाहनेषु अपितु सॉफ्टवेयरक्षेत्रे अपि अग्रणीः सन्ति । अधुना चीनदेशे जर्मनीदेशस्य कम्पनयः संघर्षं कुर्वन्ति इति कारणेषु एतत् एकम् अस्ति ।

तस्मिन् एव काले आन्तरिकदहनस्य, विद्युत्, हाइड्रोजन-सञ्चालित-वाहनानां विषये अपि सहकार्यं कर्तुं द्वयोः कम्पनीयोः लक्ष्यम् अस्ति । परन्तु सहकार्यस्य विवरणं अद्यापि चर्चां कर्तुं न शक्यते।

जीएम-सङ्घस्य मुख्याधिकारी मैरी बारा इत्यस्याः कथनमस्ति यत् जीएम-हुण्डाई-योः पूरकशक्तयः प्रतिभाशालिनः दलाः च सन्ति । हुण्डाई-सीईओ चुङ्ग यूई-सुन् इत्यनेन उक्तं यत् एतस्याः साझेदारी-माध्यमेन हुण्डाई-मोटर-जनरल्-मोटर्स्-योः न केवलं प्रमुख-बाजारेषु, वाहन-क्षेत्रेषु च प्रतिस्पर्धां वर्धयितुं अवसराः भविष्यन्ति, अपितु व्यय-दक्षतायां सुधारः भविष्यति, ग्राहक-मूल्यं च सशक्तं प्रदास्यति |.